SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ GO步听听听听听听听听听听听听听听听 (६) णायाधम्मकहाओ प. सु. १८ अ. सुसमा [९७) 听听听听听听听听听听听听听听听 +$$$$$$$听听听听听听听乐乐乐听听乐乐听听听听听听听听听听听听听听听听听听听听听听 खलु देवाणुप्पिया ! चिलाए चोरसेणावती सीहगुहातो चोरपल्लीतो इह हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं घण-कणगं सुंसुमं च दारियं गहाय 卐 जाव पडिगते । तं इच्छामो णं देवाणुप्पिया ! सुंसुमाए दारियाए कूवं गमित्तए, तुब्भे णं देवाणुप्पिया ! से विपुले धण-कणग- [रयण-मणि-मोत्तिय-संख-सिल प्पवाल-रत्तरयण-संत-सार-सावत्तेजं, ममं सुंसुमा दारिया। तते णं ते णगरगुत्तिया धणस्स एयमट्ठ पडिसुणेति. २ त्ता सन्नद्ध जाव गहियाउहपहरणा महया २ उक्किट्ठि० जाव समुद्दरवभूयं पिव करेमाणा रायगिहातो णिग्गच्छंति, २त्ता जेणेव चिलाते चोरे तेणेव उवागच्छंति, २ चिलाएणं चोरसेणावतिणा सद्धिं संपलग्गा है यावि होत्था । तते णं ते णगरकुत्तिया चिलायं चोरसेणावति हयमहिय जाव पडिसेहेति । तते णं ते पंच चोरसया णगरगुत्तिएहिं हतमहिय जाव पडिसेहिया समाणा तं विपुलं धण-कणग- [रयण-मणि-मोत्तिय संख-सिलप्पवाल-रत्तरयणसंतसारसावतेज] विच्छड्डेमाणा य विप्पकिरेमाणा य सव्वतो समंता विप्पलाइत्था । तते णं ते णगरगुत्तिया तं विपुलं धण-कणगं गेहंति, २ त्ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति । तते णं से चिलाए तं चोरसेणं तेहिं णगरगुत्तिएहिं हयमहियपवरवीरघाइय जाव भीते तत्थे सुसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडविं अणुपवितु । तते णं धणे सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछढे सनद्धबद्ध [वम्मियकवए उप्पीलियसरासणपट्टीए गहियाउहपहरणे] चिलायस्स पदमग्गविहिं अणुगच्छमाणे अभिगज्जते हक्कारेमाणे पुक्कोरमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठतो अणुगच्छति । तते णं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं सद्धिं अप्पछठें सन्नद्धबद्ध वम्मिकवयं उप्पीलियसरासणपट्टीयं गहियाउहपहरणं समणुगच्छमाणं पासति, २ अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे जाहे णो संचाएति सुंसुमं दारियं णिव्वाहेत्तए ताहे संते तंते परितंते नीलुप्पल [-गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं] असिं परामुसति, २ त्ता सुंसुमाए दारियाए उत्तमंगं छिंदति, २ तंगहाय तं अगामियं अडविं अणुपवितु । तते णं से चिलाते तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हुट्ठदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगते । एवामेव समणाउसो! जो जाव पव्वतिए समाणे इमस्स ओरालियस्स सरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं वा जाव आहारमाहारेति, से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं य हीलणिज्जे जाव अणुपरियट्ठिस्सति, जहा वा से चिलाते तक्करे। तते णं से धणे सत्थवाहे पंचहिं पुत्तेहिं अप्पछडे चिलायं परिधाडेमाणे संते तंते परितंते नो संचाएति चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए । सेणं ततो पडिनियत्तति, २ जेणेव सा सुंसुमा [दारिया] चिलाएणं जीवियाओ ववरोविएल्लिया तेणेव उवागच्छति, २ सुसुमं दारियं चिलाएणं जीवियातो ववरोवियं पासति, २ परसुनियत्ते व्व चंपगपायवे [धस त्ति धरणीयलंसि सव्वंगेहिं सन्निवइए] । तते णं से धणे सत्थवाहे अप्पछडे आसत्थे कूवमाणे कंदमाणे विलवमाणे मया २ सद्देणं कुहकुहस्स परुन्ने सुचिरं कालं वाहमोक्खं करेति । तते णं से धणे सत्थवाहे पंचहिं पुत्तेहिं अप्पछडे चिलायं तीसे अगामियाए अडवीए सव्वतो समंता परिधाडेमाणे तण्हाए छुहाए य परब्भाहते समाणे तीसे अगामियाए अडवीए सव्वतो समंता उदगस्स मग्गणगवेसणं करेति, २ संते तंते परितंते णिव्विण्णे तीसे आ(अ)गामियाए [अडवीए] उदगं अणासाएमाणे जेणेव सा सुसमा [दारिया] जीवियातो ववरोएल्लिया तेणेव उवागच्छति, २ जेट्ठ पुत्तं धणे सद्दावेति, २ एवं वयासी एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्ठाए चिलायं तक्करं सव्वतो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे अगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तं णं तुब्भे ममं देवाणुप्पिया ! जीवियातो प्र ववरोवेह, मम मंसं च सोणियं च आहारेह, तेणं आहारेणं अवठ्ठद्धा समाणा ततो पच्छा इमं अगामियं अडविं णित्थरिहिह, रायगिहं च संपाविहिह, मित्त- [णाइ] - णियय [-सयण-संबंधि-परिजणेण सद्धि ] अभिसमागच्छिहिह, अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह । तते णं से जेट्टपुत्ते धणेणं सत्थवाहेणं एवं F वुत्ते समाणे धणं सत्थवाहं एवं वदासी-तुब्भे णं तातो ! अम्हं पिया गुरुजणया देवयभूया ठवका पतिठवका संरक्खगा संगोवगा, तं कहं णं अम्हे तातो ! तं तुब्भे शु जीविताओ ववरोवेमो तुब्भं णं मंसंच सोणियं च आहारमो? तं तुब्भेणं तातो! ममं जीवियातो ववरोवेह, मंसंच सोणियं च आहारेह, अगामियं अडविं णित्थरह, SOVANTATITLirikruarriaurat aur ne uruariucturinance श्री आगाजपा - 7104545455 5 555555EOX SCF听听听听听乐项$$$$$$$$$$$$$$$$$乐乐乐听听听听听听听听听 FFFFFFFFOOT Jainelibrary.org
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy