SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ Aox955555555555555 (६) णायाधम्मकहाओ प. सु.. 7१६ अ. अवरकका [८] 55555555555555Secr 54555555555OXOS 乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听乐乐乐 छप्पण्णं बलवयसाहस्सीओ सनद्धबद्ध जाव गहियाउहपहरणा, अप्पेगतिया हयगया, अप्पेगइया गयगया, जाव वग्गुरापरिक्खित्ता जेणेव सभा सुधम्मा, जेणेव कण्हे वासुदेवे, तेणेव उवागच्छंति, २ करयल जाव वद्धावेति । तते णं कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं वीइज्जमाणे हय-गय- [-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे] महताभडचडगरपहकरेणं बारवईए णयरीए मज्झंमज्झेणं णिग्गच्छति. २ त्ता जेणेव पुरत्थिमवेयाली तेणेव उवागच्छति, २त्ता पंचहिं पंडवेहिं सद्धिं एगयओ मिलइ, २ खंधावारणिवेसं करेति, २ त्ता पोसहसाल कारति, २ पासहसाल अणुपविसति, २ सुट्ठियं देवं मणसी करेमाणे २ चिट्ठति । तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुहितो जाव आगतो। भण देवाणुप्पिया ! जं माए कातव्वं । तते णं से कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी एवं खलु देवाणुप्पिया ! दोवती देवी जाव पउमनाभस्स भवणंसि साहिया, तं णं तुमं देवाणुप्पिया ! मम पंचिहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छहं रहाणं लवणसमुद्धे मग्गं वियराहि जाणं अहं अवरकंकं रायहाणि दोवतीए कूवं गच्छामि । तते णं से सुट्टिए देवे कण्हं वासुदेवं म एवं वयासी किं णं देवाणुप्पिया ! जहा चेव पउमणाभस्स रन्नो पुव्वसंगतिएणं देवेणं दोवती जाव साहिया तहा चेव दोवतिं देवि धायतिसंडातो दीवातो भरहातो म जाव हत्थिणापुरं साहरामि, उदाहु पउमणाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि ? तते णं काहे वासुदेवे तं सुट्टियं देवं एवं क्यासी मा णं तुम देवाणुप्पिया! जाव साहराहि । तुमंणं देवाणुप्पिया ! मम लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं मग्गं वितराहि । सयमेवा णं अहं दोवतीए कूवं गच्छामि । तए णं से म सुट्टिए देवे कण्हं वासुदेवं एवं वयासी एवं होउ। पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वितरति । तते णं से कण्हे वासुदेवे चाउरंगिणि सेणं पडिविसज्जेति, २ त्ता पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुदं मज्झंमज्झेणं वीतीवयति, जेणेव अवरकंका रायहाणी तेणेव उवागच्छइ, २ जेणेव अवरकंकाए रायहाणीए अग्गुजाणे तेणेव उवागच्छइ, २ रहं ठवेइ. २ त्ता दारुयं सारहिं सद्दावेति, २ ता एवं वयासी गच्छ णं तुम देवाणुप्पिया ! अवरकंकं रायहाणिं अणुपविसाहि, २त्ता पउमणाभस्स रणो वामेणं पाएणं पादपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि. २ ना तिवलियं भिउडि पिडाले साहट्ट आसुरुते रुढे कुविए चंडिक्किए एवं वदाहि ह भो पउमणाहा ! अप्पत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरि-हिरि-धितिपरिवज्जिया अज्जं ण भवसि, किन्नं तुम ण याणसि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देविं इह हव्वमाणमाणे, तं एवंमवि गए पच्चप्पिणाहि णं तुमं दोवति देवि कण्हस्स वासुदेवस्स, अहव णं जुज्झसने णिग्गच्छाहि । एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछडे दोवतीए देवीए कूवं हव्वमागए। तते णं से दासए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्ट तुढे पडिसुणेइ, २त्ता अवरकंक रायहाणिं अणुपविसति, २त्ता जेणेव पउमनाभे तेणेव उवागच्छति, २त्ता करयल जाव बद्रावेत्ता एव वयासी एराणं सामी ! मम विणयपडिवत्ती, इमा अन्ना मम सामिस्स समुहाणित्ति त्ति कट्ट आसुरुते रुढे कुविए डिक्किए मिसिमिसमाण वामपादणं पायपीढं अक्कमांत, २त्ता कुंतग्गेण लेह पणामेति, २ त्ता जाव कूवं हव्वमागए। तते णं से पउमणाभे राया दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे निलि भिांड निडाले साहट्ट एवं वयासी णं अप्पिणामिणं अहं देवाणुप्पिया ! कण्हस्स वासुदेवस्स दोवति, एस णं अहं सयमेव जुन्झसज्ज णिगतछामि त्ति कट्ट दारुयं सारहि म एवं वयासी केवलं भो ! रायसत्थेसु दूते अवज्झे त्ति कट्ट असक्कारियअसम्माणियं अवद्दारेणं णिच्छुभावेति । तते णं से दारुए सारही पउमणाभेणं असक्कारिय जाव ॐ णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, २ करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] कण्हं वासुदेवं एवं वयासी एवं खलु अहं सामी ! तुब्भं वयणेणं जाव णिच्छुभावेति । तते णं से पउमणामे बलवाउयं सद्दावेति, २ ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं है पडिकप्पेह । तयाणं तरं चणं छेयायरिय-उवदेसमइविकप्पणाहिं जाव उवणेति । तते णं से पउमनाहे सन्नद्ध बद्धवम्मियकवए उप्पीलियसरासणपट्टीए पिणद्धगेवेज्जे म बद्धआविद्धविमलवरचिंधपट्टे गहियाउहपहरणे] अभिसेयं [हत्थिरयणं] दूहति, २ त्ता हय-गय- [रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे महताभडचडगरवंदपरिक्खित्ते जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए। तते णं से कण्हे वासुदेवे पउमणाभं रायाणं एज्जमाणं पासति, २त्ता ते पंच पंडवे एवं reO 1 559 श्री आगमगुणमंजूषा - ६७७5 5555555553 995555555听听听听听听听听听听听听听听听听55555听听听听听听听听听听听听听听听听听听听 FOTO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy