SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ FOR95555555555 (६) णायाधम्मकहाओ प. सु. /१६ अ. अवरकंका [८६] 555555555555555OOK FOTO $$$$$ $$$$$$$$$$$$$ 55555555555555555555555555555 देवाणुप्पिया! जुहिट्ठिलस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण + वा गंधव्वेण वा हिया वा निया वा अक्खित्ता वा, तं जो णं देवाणुप्पिया ! दोवतीए देवीए सुतिं वा जाव पउत्तिं वा परिकहेति तस्स णं पंडू राया विउलं अत्थसंपदाणं दलयति त्ति कट्ट घोसणं घोसावेह, २ त्ता एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुबियपुरिसा जाव पच्चप्पेिणंति । तते णं से पंटू राया दोवती देवीए कन्ध वि सति वा जाव अलभमाणे कोंति देवि सद्दावेति, २ त्ता एवं वदासी गच्छ णं तुम देवाणुप्पिए ! बारवति णयरिं, कण्हस्स वासुदेवस्स एयमट्ट णिवदेहि । कण्हें णं पर वासुदेवे दोवतीए देवीए मग्गणगवेसणं करेजा, अन्नहा न नज्जति दोवतीए देवीए सुती वा खुत्ती वा पवत्ती वा । तते णं सा कोंती देवी पंडणा रन्ना एवं वुत्ता समाजाव म पडिसुणेति, २ त्ता पहाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणोउरं णगरं मझमज्झेणं णिग्गच्छति, २ कुरुजणवयं मझं मज्झेणं जणव सुरवाजाणवाा जणव बारवती नगरी जेणेव अग्गुजाणे तेणेव उवागच्छति, २ त्ता हत्थिखंधाओ पच्चोरुहति, २ ता कोडंबियपुरिसे सद्दावति, २ त्ता एवं वदासी गच्छह तुभे देवाणुप्पिया ! जेणेव बारवई णयरी तेणेव अणुपविसह, २ कण्हं वासुदेवं करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयह एवं खलु सामी! तुब्भं पिउच्छा कोंती देवी हस्थिणाउरातो नयरातो इह हव्वमागया तुभं दंसणं कंखति। ततेणं ते कोडंबिय पुरिसा जाव कहेति। ततेणं कण्हे वासुदेवे कोडुबियपुरियाणं अंतिए एयम8] सोच्चा णिसम्मा हट्ठतुढे हत्थिखंधवरगए हयगय -[रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिखुडे] बारवतीए नयरीए मज्झं मज्झेणं जेणेव कोंती देवी तेणेव उवागच्छइ, २ त्ता हत्थिखंधातो पच्चोरुहति, २त्ता कोंतीए देवीए पायग्गहणं करेति, २ कोंतीए देवीए सद्धिं हत्थिरबंधं दुरूहति, २त्ता बारवतीए णयरीए मज्झं तेणेव मज्झेणं जेणेव सए गिहे णेव उवागच्छइ, २ सयं गिह अणुपविसति । तते णं से कण्हे वासुदेवे कोतिं देविं पहायं कयबलिकम्म जिमियभुत्तुत्तरागयं जाव सुहासणवरगयं एवं वयासी संदिसउणं पिउच्छा ! किमागमणपओयणं ? तते णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी एवं खलु पुत्ता ! हत्थिणाउरे णयरे जुहिट्ठिलस्स आगासतलए सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ अवहिया जाव अक्खित्ता वा, तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गणगवेसणं कयं । तते णं से कण्हे वासुदेवे कुंतिं पिउच्छिं एवं वयासी जंणवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुतिं वा जाव लभामि, तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंततो दोवतिं देविं साहत्थिं उवणेमि त्ति कट्ट कोति पिउच्छिं सक्कारेति सम्माणेति, २ जाव पडिविसज्जेति । तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तते णं से कण्हे वासुदेवे कोटुंबियपुरिसे सद्दावेइ, २ एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया ! बारवति, एवं जहा पंडू, तहा घोसणं घोसावेति जाव पच्चप्पिणंति, पंडुस्स जहा। तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोह जाव विहरति । इमं च णं कच्छुल्लनारए जाव समोवतिए जाव निसीयइ, णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छति । तते णं से कण्हे वासुदेवे कच्छुल्लं नारयं] एवं वयासी तुम णं देवाणुप्पिया ! बहूणि गामा जाव अणुपविससि, तं अस्थि याइं ते कहिचि दोवतीए देवीए सुती वा जाव उवलद्धा ? तते णं से कच्छुल्ल नारए] कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया ! अन्नया धायइसंडदीवपुरस्थिमद्धं दाहिणड्डभारवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवती देवी जारिसिया दिठ्ठपुव्वा यावि होत्था । तते णं कण्हे वासुदेवे कच्छुल्लणारयं एवं वयासी तुब्भं चेव णं देवाणुप्पिया ! एवं पुव्वकम्मं । तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विज्ज आवाहेति, २ त्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। तते णं से कण्हे वासुदेवे दूयं सद्दावेइ, २त्ता एवं वदासि गच्छहणं तुम देवाणुप्पिया ! हत्थिणाउरं पंडुस्स रण्णो एयमढे निवेदेहि एवं खलु देवाणुप्पिया ! धायइसंडदीवपुरस्थिमद्धे ॐ अवरकंकाए रायहाणीए पउमणाभस्स भवणंसि दोवतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु णं पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिवुडा, पुरन्थिमवेयालीए 3 ममं पडिवालेमाणा चिटुंतु । तते णं से दूए जाव भणति, पडिवालेमाणा चिट्ठह । ते वि जाव चिट्ठति । तते णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ, २ त्ता एवं र वयासी गच्छह णं तुब्भे देवाणुप्पिया! सन्नाहियं भेरितालेह। ते वि तालेति। तते णं तीसे सण्णाहियाए भेरीए सई सोच्चा समुद्दविजयपामोक्खा दस दसारा जाव me $$$$$$$$$$55555555555 श्री आगमगुणमंजषा - ६७६555555555555555555555555555GRO G乐听听听听5555年5听听听听听听听听听听听听听听听听听听听听听听听听听听历历明明明明明乐加乐加乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy