SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ Yo95555555555555555 ) णायाधम्मकहाओ प. सु. /१६ अ, अवरकंका (८५) 555555555555555OXOY गिहातण अणुपविससि, तं अत्थि याइं ते कहिंचि देवाणुप्पिया ! एरिसए ओरोहे दिट्ठपुव्वे जारिसए णं मम ओरोहे ? तते णं से कच्छुल्लनारए पउमनाभेणं रण्णा एवं वुत्ते समाणे ईसिं विहसियं करेइ, २ ता एवं वयासी सरिसे णं तुम पउमणाभ ! तस्स अगडदडुरस्स । के णं देवाणुप्पिया ! से अगडदडुरे ? एवं जहा मल्लिणाए। एवं खलु देवाणुप्पिया ! जंबुदीवे दीवे भारहे वासे हतिथणाउरे नयरे दुप्पयस्स रण्णो धूया चुलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती णाम देवी रूवण य जाव उक्किट्ठसरीरा। दोवईए णं देवीए छिन्नस्स वि पायंगुट्ठस्स अयं तव ओहोहे सतिमं पि कलं ण अग्घति त्ति कट्ट, पउमणामं आपुच्छति, २ ता जाव पडिगते । तते णं से पउमनामे राया कच्छुल्लनारय [स्स ?] अंतियं एयमढे सोच्चा णिसम्म दोवतीए देवीए रूवे य जोव्वणे य लावण्णे य मुच्छिए गढिए गिद्धे अज्झोववन्ने जेणेव पोसहसाला तेणेव उवागच्छति, २ पोसहसालं जाव पुव्वसंगतियं देवं एवं वयासी एवं खलु देवाणुप्पिया ! जंबुदीवे दीवे भारहे वासे हत्थिणाउरे नयरे जाव सरीरा। तं इच्छामि णं देवाणुप्पिया ! दोवइं देविं इहमाणीयं । ततेणं से पुव्वसंगतिए देवे पउमनाभं एवं वयासी नो खलु देवाणुप्पिया ! एतं भूतं वा भव्वं वा भविस्सं वाजंणं दोवती देवी पंच पंडवे मोत्तूण अन्नेण पुरिसेण सद्धिं ओरालातिंजाव विहरिस्सति। तहा वियणं अहं तव पियट्ठताए दोवतिं देविं इह हव्वमाणेमि त्ति कट्ट पउमणाभं आपुच्छइ, २ ता ताए उक्किट्ठाए जाव लवणसमुई मज्झमज्झेणं जेणेव हत्थिणाउरे णयरे तेणेव पहारेत्थ गमणाए। ते णं काले णं ते णं समए णं हत्थिणाउरे जुहिट्ठिले राया दोवतीए देवीए सद्धिं उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था । तए णं से पुव्वसंगतिए देवे जेणेव जुहिट्ठिले राया, जेणेव दोवती देवी तेणेव उवागच्छइ, २त्ता दोवतीए देवीए ओसोवणिं दलयति, २त्ता दोवतिं देविंगेण्हेइ, २त्ता ताए उक्किट्ठाए जाव जेणेव अवरकंका जेणेव पउमणाभस्स भवणे तेणेव उवागच्छइ, २त्ता पउमणाभस्स भवणंसि असोगवणियाए दोवतिं देविं ठावेति, २ ओसोवणिं अवहरति, २ त्ता जेणेव पउमणाभे तेणेव उवागच्छति, २ एवं वयासी एस णं देवाणुप्पिया ! मए हत्थिणाउराओ दोवती देवी इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसि त्ति कट्ट जामेव दिसं पाउब्भूते ता व दिसं पडिगते। तते णं सा दोवती देवी ततो मुहुर्ततरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणमाणी एवं क्यासी नो खलु अम्हं एसे सए भवणे, णो खलु एसा अम्हं सगा असोगवणिया, तं ण णज्जति णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महारगेण वा गंधव्वेण वा अन्नस्स रण्णो असोगवणियं साहरिय त्ति कट्ट ओहयमणसंकप्पा जाव झियायति । तते णं से पउमणाभे राया पहाए जाव सव्वालंकारविभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवागच्छति, २ त्ता दोवतिं देविं ओहयमण जाव झियायमाणिं पासति, २ त्ता एवं वयासी किं णं तुम देवाणुप्पिए ! ओहयमण जाव झियासि ? एवं खलु तुम देवाणुप्पिए ! मम पुव्वसंगतिएणं देवेणं जंबूदीवाओ दीवाओ भारहाओ वासाओ हत्थिणापुराओ नगराओ जुहिट्ठिलस्स रण्णो भवणाआ साहरिया, तं मा णं तुमं देवाणुप्पिए ! ओहयमण जाव झियाहि, तुमं णं देवाणुप्पिए ! मए सद्धिं विपुलाइं भोगभोगाइं जाव विहराहि । तते णं सा दोवती देवी पउमणाभं एवं वयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे वासे बारवतीए णगरीए कण्हे णामं वासुदेवे मम पियभाउए परिवसति । तं जति णं से छण्हं मासाणं मम कूवं नो हव्वमागच्छइ, तते णं हं देवाणुप्पिया ! जं तुमं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि । तते णं से पउमे दोवतीए देवीए एतमढे पडिसुणेइ, २ त्ता दोवंति देविं कण्णंतेउरे ठवेति । तते णं सा दोवती देवी छटुंछट्टेणं अनिक्खित्तेणं आयंबिलपग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति । १२४. तते णं से जुहुट्ठिले राया तओ मुहत्तंतरस्स पडिबुद्धे समाणे दोवतिं देविं पासे अपासमाणे सयणिज्जाओ उट्ठइ, २ त्ता दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं करेइ, २ त्ता दोवतीए देवीए कत्थइ सुई वा खुत्तिं वा पउत्तिं वा अलभमाणे जेणेव पंडू राया तेणेव उवागच्छइ, २ त्ता पंडु राय एवं वयासी एवं खलु तातो ! ममं आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा णिया वा अक्खित्ता वा ! ते इच्छामि णं तातो ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं कयं । तते णं से पंडू राया कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया! हत्थणाउरे नयरे सिंघाडग-तिग-चउक्क-चच्चर-महापह-पहेसु महया महया सद्देणं उग्घोसेमाणा २ एवं वयह एवं खलु 1845555555555555555555555 श्री आगमगुणमजूषा - ६७५5555555555555555555555555 29555555555555555555555555555555555555555555555555sex 520听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2C网
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy