SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ C%%$$$$$$$$$$$$$$$$$$$$$$乐$$$$乐乐乐明明明明明明明明明明明明明明明明 RO:39555555555555 (६) णायाधम्मकहाआ प. ग. / १६ अ. अवरकंका [८८] 555555555555555exols वयासी हं भो दारगा ! किण्णं तुन्भे पउमणाभेणं सद्धिं जुज्झिहिह, उदाहु पेच्छिहिह ? तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी अम्हे णं सामी ! म जुज्झामो, तुब्भे पेच्छह । तते णं त पंच पंडवा सण्णद्ध जाव पहरणा रहे दुरुहंति, २त्ता जेणेव पउमनाभे राया तेणेव उवागच्छंति, २ एवं वयासी अम्हे वा पउमणाभे वा राय त्ति कट्ट पउमनाभेणं सद्धिं संपलग्गा यावि होत्था । तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिधधयपडागे जाव दिसोदिसिं पडिसेहेति । तते णं ते पंच पंडवा पउमनाभेणं रण्णा हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज्जमिति कट्ट जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति । तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी कहं णं तुब्भे देवाणुप्पिया ! पउमणाभेणं रण्णा सद्धिं संपलग्या ? तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे तुब्भेहिं अब्भणुन्नाया समाणा सनद्ध [बद्धवम्मियकवया उप्पीलियसरासणपट्टीया पिणद्धगेवे बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा] रहे दुरुहामो, २ जेणेव पउमनाभे तेणेव उवा [गच्छामो,] २ एवं व [यामो] अम्हे वा पउमणाभे वा जावई पडिसेहेति । तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वदासी जति णं तुब्भे देवाणुप्पिया ! एवं वयंता 'अम्हे, णो पउमनाभे राय' त्ति कट्ट.पउमनाभेणं सद्धिं संपलग्गंता तो णं तुब्भे णो पउमणाहे हयमहियपवर जाव पडिसेहंते , तं पेच्छह णं तुब्भे देवाणुप्पिया ! 'अहं, नो पउमणाभेराय' त्ति कट्ट पउमनाभेां रन्ना सद्धिं जुज्झामि । रहं दुरुहति, २त्ता जेणेव पउमनाभे राया तेणेव उवागच्छइ, २ त्ता सेयंगोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासंनिययस्स बलस्स हरिसजणणं रिउसेण्णविणासकरं पंचजन्नं संखं परामुसति, २ त्ता मुहवायपूरियं करेति । तते णं तस्स पउमणाहस्स तेणं संख सद्देणं बलतिभाएहय जाव पडिसेहिए तते णं से कण्हे वासुदेव घणुं परामुसति वेढो घणुं पूरेति ताघणुस करेति तते णं तस्स पउमनाभस्स दोच्चे बलतिभाए तेणं धणुसद्देणं हयमहिय जाव पडिसेहिए । तते णं से पउमणाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट सिग्धं तुरियं [चवलं चंडं जइणं] जेणेव अवरकंको तेणेव उवागच्छति, २ अवरकंका रायहाणिं अणुपविसति, २ त्ता वारातिं पिहेति, २त्ता रोहासज्जे चिट्ठति । तते णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छति, २ त्ता रहं ठवेति, २ रहातो पच्चोरुति, २ त्ता वेउव्वियसमुग्घाएणं समोहण्णति, एगं महं णरसीहरूवं विउव्वति, २त्ता महया महया सद्देणं पाददद्दरयं करेति । तते णं कण्हेणं वासुदेवेणं महया महया सद्देणं पाददद्दरएणं कएणं समाणेणं अवरकंका रायहाणी संभग्गपायारगोउराहालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरसरस्स धरणीतले सन्निवइया । तते णं से पउमणाभे राया अवरककं रायहाणि संभग्ग जाव पासित्ता भीए दोवतिं देवि सरण उवेति । तते णं सा दोवती देवी पउमनाभं रायं एवं वयासी किं णं तुमं देवाणुप्पिया ! जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इहं हव्वमाणेमाणे, तं एवमवि गते गच्छ णं तुम देवाणुप्पिया ! पहाते उल्लपडसाडए ओचूलगवत्थणियत्थे अंतेउरपरियालसंपरिबुडे अग्गाइं वराई रयणाइं गहाय ममं पुरतो काउं कण्हं वासुदेवं करतल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट पायवडिए सरणं उवेहि, पणिवइयवच्छला णं देवाणुप्पिया ! उत्तमपुरिसा । तते णं से पउमनाभे राया दोवतीए देवीए एयमटुं पडिसुणेति, २ ण्हार जाव सरणं उवेति, २ करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वयासी दिट्ठा णं देवाणुप्पियाणं इड्डी जाव परक्कम्मे, तं खामेमिणं देवाणुप्पिया ! खमंतुणं देवाणुप्पिया ! जावणाहं भुज्जो एवंकरणयाए त्ति कट्टपंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देविं साहत्थिं उवणेति। तते से कण्हेवासुदेवे पउमणाम एवं वयासी हं भो पउमणाभा ! अप्पत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरि-हिरि-धितिपरिवज्जिया किं णं तुमं जाणसि मम भगिणिं दोवतिं देविं इहं हव्वमाणेमाणे ? तं एवमवि गए णत्थि ते ममाहितो इदाणिं, भयमत्थि ति कट्ट पउमणाभं रायं पडिविसज्जेति ता दोवतिदेविं गिण्हति २ त्ता रहं दुरुहेति, २ त्ता जेणेव पंच पंडवा तेणेव उवागच्छइ, २त्ता पंचण्हं पंडवाणं दोवतिं देविं साहत्थिं उवणेति । तते णं से कण्हे पंचहिं पंडवेहिं सद्धिं 4 अप्पछट्टे छहिं रहेहिं लवणसमुदं मज्झमज्झेणं जेणव जंबुदीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए। १२५. ते णं काले णं ते णं समए धायतिसंडे दीवे पुरथिमद्धे भारहे वासे चंपा णामं णयरी होत्था । पुण्णभद्दे चेतिए । तत्थ णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्था, महताहिमवंत० वण्णओ। ते णं काले KaroFFFFFFFFFFFFFFFFFFFFFFFFF श्री आगमगुणमजूषा - ६७८ 55555FFFFFFFF55555555555FOOR GO乐乐听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明玩乐乐$乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy