SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ LOXOFFE$$$$$$$$$ ६) णायाधम्मकहाओ प. सु. /१६ अ. अवरकंका (८०] 55555555 xog तो णं अहमवि आगमेस्सेणं भवग्गहणेणं इमेयारूवाई ओरालाइं जाव विहरेज्जामि त्ति कट्ट नियाणं करेति, २ त्ता आयावणभूमीओ पच्चोरुभति । ११५. तते णं सा सूमालिया अज्जा सरीरबाउसा जाया यावि होत्था, अभिक्खणं २ अत्थे धोवति, पाए धोवति, सीसं धोवति, मुखं धोवति, थणंतराई धोवति, कक्खंतराइ धोवति, गुज्झंतराइं धोवति, जत्थ य णं ठाणं सेज्जं वा निसीहियं वा चेतेति तत्थ वि य णं पुव्वामेव उदएणं अब्भुक्खेइ, २ त्ता ततो पच्छा ठाणं वा सेज् वा निसीहियं वा चेतेति । तते णं तातो गोवालियाओ अज्जाओ सूमालियं अजं एवं वयासी एवं खलु देवाणुप्पिए ! अज्ने ! अम्हे समणीओ निग्गंथीओ इरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए। तुमं च णं अज्ने ! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेतेसि, तं तुम णं देवाणुप्पिए! एतस्स ठाणस्स आलोएहि जाव पडिवज्जाहि । तते णं सूमालिया गोवालियाणं अजाणं एयम8 नो आढाइ, नो परिजाणाति, अणाढायमीणा अपरिजाणमीणा विहरति । तए णं ताओ अज्जाओ सूमालियं अज्जं अभिक्खणं २ हीलंति जाव परिभवंति, अभिक्खणं २ एयमद्वं निवारेति । तते णं तीसे सूमालियाए समणीहिँ निग्गंथीहिं हीलिज्जमाणिए जाव वारिज्जमाणीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था जदा णं अहं अगारमज्झे वसामि तया णं अहं अप्पवसा,जया णं हं मुण्डा [भवित्ता] पव्वइया तया णं हं परवसा, पुव्विं च णं ममं समणीओ आति, परिजाणंति, इयाणिं नो आदति, नो परिजाणंति, तं सेयं खलु मम कल्लं पाउप्प० गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ताणं विहरित्तए त्ति कट्ट एवं संपेहेति, २ कल्लं पाउप्प० गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमति, २ पाडिएक्कं उवस्सयं उवसंपज्जित्ताणं विहरति । तते णं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमती अभिक्खणं २ हत्थे धोवइ जाव चेएति । तत्थ वि य णं पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी संसत्ता संसत्तविहारी बहूणि वासाणि सामण्णपरियागं पाउणति, २ अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णतरंसि विमाणंसि देवगणियत्ताए उववण्णा। तत्थेगतियाणं देवीणं नव पलिओवमाई ठिती पण्णत्ता । तत्थ णं सूमालियाए देवीए नव पलिओवमाइं ठिती पन्नत्ता। ११६. ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नाम नगरे होत्था, वण्णओ। तत्थ णं दुवए नाम राया होत्था, वण्णओ। तस्स णं चुलणी देवी, धट्ठज्जुणे कुमारे जुवराया। तए णं सा सूमालिया देवी ताओ देवलोगाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नगरे दुपयस्स रण्णो चुलणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया। तते णं सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया। तते णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं [गोण्णं गुणनिप्फण्णं] नाम [नामधेज्जं करेंति] जम्हा णं एसा दारिया दुवयस्स रण्णो धूता चुलणीए अतया तं होउ णं अम्हं इमीसे दारियाए नामधेज्जे दोवती दोवती । तए णं तीसे अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फन्नं नामधेज करेंति दोवती दोवती। तते णं सा दोवती दारिया पंचधाईपरिग्गहिया जाव के गिरिकंदरमल्लीणा इव चंपगलया निव्वायनिव्वाघासियंसि सुहंसुहेणं परिवड्डइ । तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था। तते णं तं दोवंति रायवरकन्नं अण्णया कयाइ अंतेउरियाओ ण्हायं जाव विभूसियं करेंति, २त्ता दुपयस्स रण्णो पायवंदियं पेसेंति । तते णं सा दोवती रायवरकन्ना जेणेव दुपए राया तेणेव उवागच्छइ, २ दुपयस्स रण्णो पायग्गहणं करेति । तए णं से दुपए राया दोवतिं दारियं अंके निवेसेति, २ त्ता दोवतीए रायवरकन्नाए रूवे य जोव्वणे य लावण्णे य जायविम्हए दोवइं रायवरकन्नं एवं वयासी जस्स णं अं तुमं पुत्ता ! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुहिया वा भवेज्जासि । ततेणं मम जावज्जीवाए हिययडाहे भविस्सइ। तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं वियरामि, अज्जोपाए है णं तुम दिण्णसयंवरा जण्णं तुमं सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सति त्ति कट्ट ताहिं इट्ठाहिं जाव आसासेइ, २ पडिविसज्जेइ । ११७. तते मणं से दुवए राया दूतं सद्दावेति, २त्ता एवं वयासी गच्छ णं तुमं देवाणुप्पिया ! बारवई नगरिं, तत्थ णं तुमं कण्हं वासुदेवं, समुद्दविजयपामोक्खे दस दसारे, २ बलदेवपामोक्खे पंच महावीरे, उग्गसेणपामोक्खे सोलस रायसहस्से, पज्जुण्णपामोक्खाओ अछुट्ठाओ कुमारकोडीओ, संबपामोक्खाओ सट्ठिदुइंतसाहस्सीओ, Mros5555555555555555 श्री आगमगुणमजूषा - ६७०55555555$$$$$$ $$$$$OTOR 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明听听听听听听听听听听听听听听听听听FGO GO乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听乐场乐乐乐乐乐乐C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy