________________
(0.05%%
%%%
%%%%
%%%%
६) णायाधम्मकहाओ प.सु.
/१६ अ. अवरकका [८१]
55555555555554QoY
OSC乐乐中乐乐乐听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐 玩玩乐乐玩乐乐玩玩乐乐
听听F听听乐
वीरसेणपामोक्खाओ एक्कवीसं वीरपुरिससाहस्सीओ, महसेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ, अन्ने य बहवे राईसर-तलवर-माडिबिय-कोडुंबिय-इब्भ+ सेट्ठि-सेणावति-सत्थवाहप्पभितओ करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेहि, २ एवं वयाहि एवं खलु देवाणुप्पिया ! कंपिल्लपुरे नगरे दुपयस्स रण्णो धूयाए चुलणीए अत्तयाए धट्ठज्जुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तं णं तुब्भे देवाणुप्पिया ! दुपयं रायं अणुगिण्हमाणा अकालपरिहीणं चेव कंपिल्लपुरे नगरे समोसरह । तए णं से दूए करयल जाव कट्ट दुपयस्स रण्णो एयमटुं पडिसुणेति, २ जेणेव सए गिहे तेणेव उवागच्छइ, २ कोडुंबियपुरिसे सद्दावेति, २ एवं वयासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह, जाव उवट्ठवेति । तए णं से दूए ण्हाते जाव सरीरे चाउग्धंट आसरहं दुरुहति, २ बहूहिं पुरिसेहिं सन्नद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिवुडे कंपिल्लपुरं नगरं मझमज्झेणं निग्गच्छति, २ पंचालजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ, २ सुरट्ठाजणवयस्स मज्झमज्झेणं जेणेव बारवती नगरी तेणेव उवागच्छइ, २ बारवई नगरि मज्झंमज्झेणं अणुपविसइ, २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, २ चाउग्घंटे आसरहं ठवेइ, २ रहाओ पच्चोरुहति, २
मणुस्सवग्गुरापरिक्खित्ते पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, २ कण्हं वासुदेवं समुद्दविजयपामोक्खे य दस दसारे जाव बलवगसाहस्सीओ 3 करयल तं चेव जाव समोसरह । तते णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म हट्ठ जाव हियए तं दूतं सक्कारेति सम्माणेति, २ पडिविसज्जेति । तए
णं से कण्हे वासुदेवे कोडुंबियपुरिसं सदावेति, २ एवं वयासी गच्छ णं तुमं देवाणुप्पिया ! सभाए सुहम्माए सामुदाइयं भेरिं तालेहि। तए णं से कोडुंबियपुरिसे करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] कण्हस्स वासुदेवस्स एयमटुं पडिसुणेति, २ जेणेव सभाए सुहम्माए सामुदाइया भेरी तेणेव उवागच्छति, २ सामुदाइयं भेरि महया २ सद्देणं तालेति । तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाव महसेणपामोक्खाओ छप्पण्णं बलवगसाहस्सीओ पहाया जाव विभूसिया जहाविभवइड्डिसक्कारसमुदएणं अप्पेगइया हयगया अप्पेगतिया जाव पायचारविहारेणं जेणेव कण्हे वासुदेव तेणेव उवागच्छंति, २ करयल जाव कण्हं वासुदेवं जएणं विजएणं वद्धावेति । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेति, २ एवं वयासी खिप्पामेव भो देवाणुप्पिया ! अभिसेक्कं हत्थिरयणं पडिकप्पेह हयगय जाव पच्चप्पिणंति। तते णं से कण्हे वासुदेवे जेणेव मज्झणघरे तेणेव उवागच्छति, २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे । तते णं से कण्हे वासुदेवे समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाव अणंगसेणापामोक्खाहिं अणेगाहिं गणियासाहस्सीहिं सद्धि संपरिवुडे सव्विड्डीए जाव रवेणं बारवई नगरि मज्झमज्झेणं निग्गच्छइ, २ सुरट्ठाजणवयस्स मज्झमज्झेणं जेणेवदेसप्पते तेणेव उवागच्छइ, ई २ पंचालजणवयस्स मज्झंमज्झेणं जेणेव कंपिल्लपुरे नगरे तेणेव पहारेत्थ गमणाए । तए णं से दुवए राया दोच्चं दूयं सद्दावेइ, २ एवं वयासी गच्छ णं तुम देवाणुप्पिया ! हत्थिणाउरं नगरं । तत्थ णं तुमं पंडुरायं सपुत्तयं, जुहिट्ठिल्लं, भीमसेणं, अज्जुणं, नउलं, सहदेवं दुजोहणं भाइसयसमग्गं, गंगेयं, विदुरं, दोणंजयद्दहं,
सउणिं, कीवं, आसत्थामं करयल जाव कट्ट तहेव जाव समोसरह । तए णं से दूए एवं वयासी जहा वासुदेवे, नवरं भेरी नत्थि, जाव जेणोव कंपिल्लपुरे नयरे तेणेव के पहारेत्थ गमणाए। एतेणेव कमेणं तच्च दूयं चंपं नयरिं। तत्थ णं तुम कण्णे अंगरायं सल्लं नंदिराय करयल तहेव जाव समोसरह । चउत्थं दूयं सुत्तिमई नयरिं । तत्थ
णं तुम सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुडं करयल तहेव जाव समोसरह । पंचमं दूयं हत्थिसीसयं नगरं । तत्थ णं तुमं दमदंतं रायं करयल जाव समोसरह । छठें दूयं महुरं नगरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह । सत्तमं दूयं रायगिहं नगरं। तत्थ णं तुमं सहदेवं जरासिंधसुयं करयल जाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरिं। तत्थ णं तुमं रुप्पिं भेसगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विराडं नयरं । तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल जाव समोसरह । दसमं
दूयं अवसेसेसुगामा-ऽऽगर नगरेसु, अणेगाइं रायसहस्साइं जाव समोसरह । तए णं से दूए तहेव निग्गच्छइ जेणेव गामा-ऽऽगर-नगर तहेव जाव समोसरह । तए रणं ताई अणेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमटुं सोच्चा निसम्म हट्ठ० तं दूयं सक्कारेति सम्माणेति, २ पडिविसज्जिति । तए णं ते वासुदेवपामोक्खा बहवे ROYCEF $555555555555555555 श्री आगमगुणमजूषा - ६७१ 5 455555555555555555555FF FOTO