SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ Rox95$$$$$$$5555555 (६) णायाधम्मकहाओ प. सु. /१६ अ. अवरकंका [७९] 555555555555OXORY MOO乐乐听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明听听听听贝贝乐 वि तहेव ठावेति, २ तस्स दमगस्स अलंकारियकम्मं कारेंति, २ सयपाग-सहस्सपागेहिं तेल्लेहिं अन्भंगेति, अब्भंगिए समाणे सुरभिणा गंधट्टएणं गायं उव्वट्टेति, २त्ता उसिणोदगगंधोदगेणं ण्हाणेति, २ सीतोदगेणं ण्हाणेति, २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेति, २त्ता हंसलक्खणं पडगसाडगं परिहेति, २त्ता सव्वालंकारभूसियं करेंति, २ विउलं असण-पाण-खाइम-साइमं भोयाति, २ त्ता सागरदत्तस्स उवणेति । तए णं से सागरदत्ते सत्थवाहे सूमालियं दारियं ण्हायं जाव सव्वालंकारभूसियं कारेत्ता तं दमगपुरिसं एवं क्यासी एस णं देवाणुप्पिया ! मम धूया इट्ठा कंता पिया मणुण्णा मणामा, एयं णं अहं तव भारियत्ताए दलामि, भद्दियाए भद्दतो भवेज्जासि । तते णं से दमगपुरिसे सागरदत्तस्स एयमढें पडिसुणेति, पडिसुणेत्ता सूमालियाए दारियाए सद्धिं वासघरं अणुपविसति, २ सूमालियाए दारियाए सद्धिं तलिमंसि निवज्जइ । तते णं से दमगपुरिसे सूमालियाए दारियाए इमेयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरगस्स जाव सयणिज्जा उढेइ, २ त्ता वासघराओ निग्गच्छति, वासघराओ निग्गच्छित्ता खंडमल्लगं खंडघडगं च गहाय मारामुक्के विव काए जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। तते णं सा सूमालिया जाव गए णं से दमगपुरिसे त्ति कट्ठ ओहयमण जाव झियायति । ११३. तते णं सा भद्दा कल्लं पाउप्पभाया० दासचेडिं सद्दावेति, सद्दावेत्ता एवं वयासी जाव सागरदत्तस्स एयमढे निवेदेति । तते णं से सागरदत्ते तहेव संभंते समाणे जेणंव वासघरे तेणेव उवागच्छति, २ त्ता सूमालियं दारियं अंके निवेसेति निवेसित्ता एवं वयासी अहो णं तुम पुत्ता ! पुरा पोराणाणं जाव पच्चणुब्भवमाणी विहरसि, तं मा णं तुमं पुत्ता ! ओहयमण जाव झियाहि, तुमं णं पुत्ता ! मम महाणसंसि विपुलं असण-पाण-खाइम-साइमं जहा पोट्टिला जाव परिभाएमाणी विहराहि। ततेणं सा सूमालिया दारिया एयमद्वं पडिसुणेति, पडिसुणेत्ता महाणसंसि विपुलं असण-पाण-खाइम-साइमं जाव दलमाणी विहरइ । ते णं काले णं ते समए णं गोवालियाओ अज्जाओ बहुस्सुयाओ जहेव तेतलिणाए सुव्वयाओ तहेव समोसढाओ, तहेव संघाडओ जाव अणुपविट्ठो, तहेव जाव सूमालिया पडिलाभेत्ता एवं वदासी एवं खलु अज्जाओ ! अहं सागरस्स दारगस्स अणिठ्ठा जाव अमणामा, नेच्छइ णं सागरए दारए मम नाम वा जाव परिभोगं वा, जस्स जस्स वि यणं दिज्जामि तस्स तस्स वि य णं अणिट्टा जाव अमणामा भवामि, तुम्भे य णं अज्जाओ ! बहुनायाओ एवं जहा पोट्टिला जाव उवलद्धे जेणं अहं सागरस्स दारगस्स इट्ठा कंता जाव भवेज्जामि, अज्जाओ तहेव भणंति, तहेव साविया जाया, तहेव चिंता, तहेव सागरदत्तं सत्थवाहं आपुच्छति, जाव गोवालियाणं अंतिए पव्वइया । तते णं सा सूमालिया अज्जा जाया इरियासमिया जाव गुत्तबंभयारिणी बहूहिं चउत्थ-छट्ठ-ट्ठम जाव विहरति, तते णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छति, २ त्ता वंदति नमंसति, २ एवं वयासी इच्छामिणं अज्जाओ! तुब्भेहिं अब्भणुन्नाया समाणी चंपाए बाहिं सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए । तते णं ताहो गोवालियाओ अज्जाओ सूमालियं अज्जं एवं वयासी अम्हे णं अज्जे ! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभचारिणीओ, नो खलु अम्हं कप्पति बहिया गामस्सवा जाव सणिवेसस्स वा छटुंछट्टेणं जाव विहरित्तए, कप्पति णं अम्हं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिबद्धियाएणं समतलपतियाए आयावेत्तए। तते णं सा सूमालिया गोवालियाए एयमढें नो सद्दहति, नो पत्तियति, नो रोएति, एयमढ़ असद्दहमाणी अपत्तियमाणी म. अरोएमाणी सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछटेणं जाव विहरति । ११४. तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसति, णरवइदिण्णवियारा अम्मापिइनियगनिप्पिवासा वेसविहारकयनिकेया नाणविहअविणयप्पहाणा अड्डा जाव अंपरिभूया । तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया होत्था सूमाला जहा अंडणाए। तते णं तीसे ललियाए गोठ्ठीए अन्नया पंच गोहिल्लगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरंति । तत्थ णं एगे गोहिल्लगपुरिसे देवदत्तं गणिय उच्छंगे धरेति, एगे पिट्ठओ आयवत्तं धरेइ, एगे पुप्फपूरयं रएइ, एगे पाए रएइ, एगे चामरुक्खेवं करेइ । तते णं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहिं गोहिल्लपुरिसेहिं सद्धिं ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणी(णि) पासति, २ त्ता इमेयारूवे संकप्पे समुप्पज्जित्था-अहो णं इमा इत्थिया पुरा पोराणाणं जाव विहरइ। तं जति णं केइ इम्मस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थिी revos555555555555555555 श्री आगमगुणमजूषा - ६६९ 55555555555555555555FF FOTO EGO乐乐55555听听听听听听听听听听乐历乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy