________________
nananamon an30303030555555
(६) णायाधम्मकहाओ प. सु.
१६ अअवरकका [७८]
5555555555555555DXORY
CLIC$$$$$$$$$$$$$$$$$$$$$$$$$$$$乐乐听听听听听听听听听乐听听听听听听%5C
अवसव्वसे मुहुत्तमेत्तं संचिट्ठति । तते णं से सागरए दारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उढेइ, २ वासघरस्स दारं विहाडेति, २त्ता मारामुक्के विव काए जामेव दिसं पाउब्भूए तामेव दिसं पडिगते । ११२. तते णं सा सूमालिया दारिया ततो मुहुत्तंतरस्स पडिबुद्धा समाणी पतिवया जाव अपासमाणी सयणिज्जाओ उद्वेति, २ सागरस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ, २ एवं वयासी गए णं से सागरए त्ति कटु ओहयमणसंकप्पा जाव झियायति । तते णं सा भद्दा सत्थवाही कल्लं पाउ० दासचेडिं सद्दावेति, सद्दावेता एवं वयासी गच्छह णं तुमं देवाणुप्पिए ! वहुवरस्स मुहधोवणियं उवणेहि । तते णं सा दासचेडी भद्दाए सत्थवाहीए एवं वुत्ता समाणी एयमद्वं तह त्ति पडिसुणेति, पडिसुणेत्ता मुहधोवणियं गेण्हति, २ जेणेव वासघरे तेणेव उवागच्छति, उवागच्छित्ता सूमालियं दारियं जाव झियायमाणि पासति, पासेत्ता एवं वयासी किन्नं तुमं देवाणुप्पिए! ओहयमण जाव झियाहि ? तते णं सा सूमालिया दारिया तं दासचेडिं एवं वयासी एवं खलु देवाणुप्पिए ! सागरए दारए ममं सुहपसुत्तं जाणित्ता मम पासाओ उठेति, उद्वेत्ता वासघरदुवारं अवगुणति, वासघरदुवारं अवगुणित्ता जाव पडिगए। तते णं हं ततो मुहुत्तंतरस्स जाव विहाडियं पासामि पासेता गए णं से सागरए ति कट्ट ओहयमण जाव झियायामि । तते णं सा दासचेडी सूमालियाए दारियाए एयम8 सोच्चा जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, २त्ता सागरदत्तस्स एयमटुं निवेएइ। तते णं से सागरदत्ते सत्थवाहे दासचेडीए अंतिए एयमढे सोच्चा निसम्मा आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव जिणदत्तस्स सत्थवाहस्स गिहे तेणेव उवागच्छति, २त्ता जिणदत्तं सत्थवाहं एवं वयासीकिण्णं देवाणुप्पिया ! एयं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अदिट्ठदोसवडियं पइंवयं विप्पजहाय इहमागते ? बहूहिं खिज्जणियाहिं य रूंटणियाहिं य उवालभति । तए णं जिणदत्ते सत्थवाहे सागरदत्तस्स सत्थवाहस्स एयमढे सोच्चा णिसम्मा जेणेव ॥ सागरए दारए तेणेव उवागच्छति, २ सागरयं दारयं एवं वयासी-दुहुणं पुत्ता ! तुमे कयं सागरदत्तस्स सत्थवाहस्स गिहाओ इह हव्वमागच्छंतेणं, तं गच्छह णं तुम पुत्ता ! एवमवि गते सागरदत्तस्स गिहे । तते णं से सागरए दारए जिणदत्तं सत्थवाह एवं वयासी-अवि यातिं अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा वेहाणसं वा गद्धपिटुं वा पव्वज्जं वा विदेसगमणं वा अन्भुवगच्छेज्जा, नो खलु अहं सागरदत्तस्स गिहं गच्छेज्जा। तते णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरयस्स एयमढे निसामेति, २त्ता लज्जिए विलिए विड्डे जिणदत्तस्स सत्थवाहस्स गिहातो पडिनिक्खमइ, २ त्ता जेणेव सए गिहे तेणेव उवागच्छति, २ त्ता सुकुमालियं दारियं सद्दावेइ, २ अंके निवेसेइ, २ त्ता एवं वयासी-किण्णं तव पुत्ता ! सागरएणं दारगेणं ? अहं णं तुमं तस्स दाहामि जस्स णं तुम इट्ठा जाव मणामा भविस्ससि त्ति सूमालियं दारियं ताहिं इठ्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहि समासासेइ, २ पडिविसज्जेइ । तए णं से सागरदत्ते सत्थवाहे अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति । तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडमल्लग-खंडघडगहत्थगयं मच्छियासहस्सेहिं जाव अन्निज्जमाणमग्गं । तते णं से सागरदत्ते सत्थवाहे कोडुंबियपुरिसे सद्दावेति, २ त्ता एवं वयासी-तुब्भे णं देवाणुप्पिया ! एयं दमगपुरिसं विउलेणं असण-पाण-खाइम-साइमेणं पलोभेह, २ गिहं अणुपवेसेह, २ खंडमल्लगं खंडघडगं च से एगंते एडेह, २ अलंकारियकम्म कारेह, २ दमगंण्हायं कयबलिकम्मं जाव सव्वालंकारविभूसियं करेह, २ मणुण्णं असण-पाण-खाइम-साइमं भोयावेह, २ मम अंतियं उवणेह। तए णं ते कोडुबियपुरिसा जाव पडिसुणेति, २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति, २ तं दमगं असण-पाण-खाइम-साइमेणं उवप्पलोभेति, २ सयं गिहं अणुपवेसंति, तं खंडमल्लगं
खंडघडगं च तस्स दमगपुरिसस्स एगंते एडेति । तते णं से दमगे तंसि खंडमल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया महया सद्देणं आरसति । तए णं से म सागरदत्ते तस्स दमगपुरिसस्स तं महता २ आरसियसई सोच्चा निसम्मा कोटुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वयासी-किण्णं देवाणुप्पिया ! एस दमगपुरिसे 3 महया २ सद्देणं आरसति? तते णं ते कोटुंबियपुरिसा एवं वयासी एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया २ सद्देणं आरसइ।
ततेणं से सागरदत्ते सत्थवाहे ते कोटुंबियपुरिसे एवं वयासी मा णं तुब्भे देवाणुप्पिया ! एयस्स दमगस्स तं खंड जाव एडेह, पासे से ठवेह, जहा अपत्तियं ण भवति । ते MOTO5555555555555555 श्री आगमगुणमंजूषा-६६८5
5 55555555555555555GRORK