________________
(६) णायाधम्मकहाओ प. सु.
/ १६ अ. अवरकंका [७७]
फ्र फ्रफ़ फ्री फ्री फ्री फ्रXX
चेडियाचक्कवाल सद्धिं संपरिवुडा उप्पिं आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति । तते णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासति, २ त्ता सूमालिया दारिया रूवे य जोव्वणे य लावण्णे य जायविम्हए कोडुंबियपुरिसे सद्दावेति, २ एवं वदासी एस णं देवाणुप्पिया ! कस्स दारिया, किं वा णामधेज्जं से ? तते णं ते कोडुंबियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं बुत्ता समाणा हट्ठट्ठा करयल जाव एवं वयासी एस णं देवाणुप्पिया ! सागरदत्तस्स सत्थवाहस्सधूया भद्दा अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा [उक्किट्ठसरीरा ] । तते णं से जिणदते सत्थवाहे तेसि कोडुबियाणं अंतिए एयमहं सोचा सए गिहे तेणेव उवा गच्छति, २ पहाए जाव मित्त-नाइ- [णियग-सयण-संबंधि-परिजणसं] परिवुडे चंपाए मज्झंमज्झेणं जेणेव सागरदत्तस्स गिहे तेणैव उवागए। तए से सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एज्जमाणं पासइ, २ त्ता आसणाओ अब्भुट्ठेइ, २ त्ता आसणेणं उवणिमंतेति, २ आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी भण देवाणुप्पिया! किमागमणपओयणं ? तते णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी एवं खलु अहं देवाणुप्पिया ! तव धूयं भद्दाए अत्तयं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणह देवाणुप्पिया ! जुत्तं वा, पत्तं वा, सलाहणिज्जं वा, सरिसो वा संजोगो, ता दिज्जउ णं सूमालिया सागरगस्स दारगस्स, तते णं देवाणुप्पिया ! भण किं दलामो सुकं सूमालियाए ? लए णं से सागरदत्ते सत्थवाहे जिणवाहं सत्थवाहं एवं वदासी एवं खलु देवाणुप्पिया ! सूमालिया दारिया मम एगा धूया एगजाया इट्ठा कंता पिया मणुण्णा मणामा जाव किमंग पुण पासणयाए ? तं नो खलु अहं इच्छामि सूमालियाए दारिया खणमवि विप्पओगं, तं जति णं देवाणुप्पिया ! साजरए दारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि । तते णं से जिणदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ, २ सागरगं दारगं सद्दावेति, २ त्ता एवं वयासी एवं खलु पुत्ता ! सागरदत्ते सत्य मम एवं वयासी एवं खलु देवाणुप्पिया ! सूमालिया दारिया इट्ठा कंता पिया मणुण्णा मणामा, तं चेव, तं जति णं सागरए दारए मम घरजामाउए भवति जाव दलयामि । तते र्ण से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए [संचिदृति ] । तते णं जिणदत्ते सत्थवाहे अन्नदा कयाइ सोहणंसि तिहि-करण- [णक्खत्त-मुहुत्तंसि] विउलं असण ४ उवक्खडावेति, २ मित्त-णाइ - [णियगसयण-संबंधि-परिजणं] आमंतेइ, २ जाव सम्माणित्ता सागरगं दारगं हायं जाव सव्वालंकारविभूसियं करेइ, २ पुरिससहस्सवाहिणीयं सीयं दुरुहावेति, २ ता मित्त-णाइ जाव संपरिवुडे सव्विड्डीए सातो गिहाओ निग्गच्छति, २ त्ता चंपंनयरिं मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति, २ त्ता सीयाओ पच्चोरुहति, २ त्ता सागरगं दारगं सागरदत्तस्स सत्थवाहस्स उवणेति । तते णं से सागरदत्ते सत्थवाहे विपुलं असण ४ उवक्खडावेइ, २ जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरुहावेइ, २ सेयापीतएहिं कलहं मज्जावेति, २ अग्गिहोमं कारावेति, २ त्ता सागरगं दारयं सूमालियाए दारियाए पाणि गेण्हावेति । १११. तते णं से सागरए दारए सूमालियाए दारियाए इमं एयारूवं पाणिफासं पडिसंवेदेति से जहानामए असिपत्ते इ वा जाव मुम्मुरे इ वा एत्तो अणिट्टतराए चेव अकंततराए चेव अप्पियतराए चेव अमणुण्णतराए चेव अमणामतराए चेव पाणिफासं संवेदेति । तते णं से सागरए अकामए अवसवसे मुहुत्तमेत्तं संचिट्ठति । तते णं सागरदत्ते सत्थवाहे सागरगस्स दारमस्स अम्मापियरो मित्त-णाइ[णियग-सयण-संबंधि-परिजणंच] विपुलं (लेणं) असण ४ पुप्फ-वत्थ जाव सम्माणेत्ता पडिविसज्जेति । तते णं सागरए दारए सूमालियाए सद्धिं जेणेव वाघरें तेव उवागच्छति, २ सूमालियाए दारियाए सद्धिं तलिमंसि निवज्जति। तते णं से सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्ते इ वा जाव अमणामतरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति । तते णं से सागरए दारए तं अंगफासं असहमाणे अवसवसे मुहुत्तमेत्तं संचिट्ठति । तते से सागरए दारए सूमालियं दारियं सुहृपसुत्तं जाणित्ता सूमालियाए दारियाए पासातो उट्ठेति, २ जेणेव सए सयणिज्जे तेणेव उवागच्छति, २ सयणीयंसि निवज्जइ । तते णं सा सूमालिया दारिया तओ मुहुत्तंतरस्स पडिबुद्धा समाणी पतिवया पतिमणुरत्ता पतिं पासे अपस्समाणी तलिमाओ उट्ठेति, २ जेणेव से सयणिज्जे तेव उवागच्छति, २ सागरस्सदारगस्स पासे णुवज्जइ । तते णं से सागरए दारए सूमालियाए दारियाए दोच्चं पि इमं एयारूवं अंगफासं पडिसंवेदेति जाव अकामए ACTOR श्री आगमगुणमजूषा ६६७
०