SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ मामananananamann55:) (६) णायाधम्मकहाओ प.सु. /१६ अ, अवरकका ७६] 55555555555555OSXY AGRO55555555555555555555555555555555555555555555555ol देवस्स तेत्तीसं सागरोवमाइं ठिती पन्नत्ता । से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं काहिति।१०८. तं धिरत्थुणं अज्जो ! नागसिरीए माहणीए अधन्नाए अपुन्नाए जाव णिंबोलियाए, जाए णं तहारूवे साहू साहुरूवे धम्मरुई अणगारे मासखमणपारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवितातो ववरोविए। तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमढे सोच्चा णिसम्मा चंपाए सिंघाडग-तिग जाव बहुजणस्स एवमातिक्खंति ४ - धिरत्थु णं देवाणुप्पिया ! नागसिरीए माहणीए जाव जिंबोलियाए जाए णं तहारूवे साहू साहुरूवे धम्मरुई सालतिएणं जाव जीवियाओ ववरोविते । तए णं तेसिं समणाणं निग्गंथाणं अंतिए एयमढे सोच्चा णिसम्मा जाव बहुजणो अन्नमन्नस्स एवमातिक्खति, एवं भासति, एवं पण्णवेति, एवं परूवेति धिरत्थु णं नागसिरीए माहणीए जाव ववरोविते । तते णं ते माहणा चंपाए नगरीए बहुजणस्स अंतिए एतमढे सोच्चा निसम्मा आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति,त्ता नागसिरिं माहणिं एवं वदासी है भो नागसिरी ! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे ! धिरत्थु णं तव अधन्नाए अपुण्णाए जाव थिंबोलियाते, जाए णं तुमे धम्मरुई अणगारे मासखमणपारणगंसि सालतिएणं जाव ववरोविते, उच्चावयाहिं अक्कोसणाहिं अक्कोसेति, उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति, उच्चावयाहिं णिच्छुहणाहिं णिच्छुब्भंति, उच्चावयाहिं णिच्छोडणाहिं निच्छोडेंति, तज्जैति, तालेति, तज्जित्ता तालित्ता सयातो गिहातो निच्छुभंति । तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडग-तिग-चउक्क-चच्चरचउम्मुह जाव बहुजणेणं हीलज्जमाणी खिसिज्जमाणी निदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिजमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी दंडिखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निज्जमाणमग्गा गेहंगेहेणं देहंबलियाए वित्ति कप्पेमाणी विहरति । तते णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयातंका पाउब्भूया, तंजहा सासे कासे जोणिसूले जाव कोढे । तए णं सा नागसिरी माहणी, सोलसहिं रोयतंकेहिं अभिभूता समाणी अट्टदुहट्टक्सट्टा कालमासे कालं किच्चा छट्ठाए पुढवीए उक्कोससागरोवमट्टितीएसु नेरईएसु नेरईयत्ताए उववन्ना । सा णं तओऽणंतरं उव्वट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोससागरोवमद्वितीएसुनेरइएसु उववन्ना । सा णं ततोऽणंतरं उव्वट्टित्ता दोच्चं पि मच्छेसु उववज्जति, तत्थ वि य णं सत्थवज्झा दाहवक्कंतीए दोच्चं पि अहे सत्तमाए पुढवीए उक्कोससागरोवमद्वितीएसु नेइएसु उववज्जति । सा णं तओहितो जाव उव्वट्टित्ता तच्चं पि मच्छेसु उववन्ना, तत्थ वि य णं सत्थवज्झा दाहवक्कंतीए जाव कालमासे कालं किच्चा दोच्चं पिछट्ठाए पुढवीए [उक्कोस सागरोवमट्टितीएसुनेरइएसु उववन्ना] । तओऽणंतरं उव्वट्टित्ता उरगेसु, एवं जहा गोसाले तहा नेयव्वं जाव रयणप्पभातो सण्णीसु उववन्ना । ततो उव्वट्टित्ता जाइं इमाइं खहयरविहाणाइं जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते तेसु अणेगसतसहस्सखुत्तो [उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पच्चायाता] । १०९. साणं तओऽणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे, भारहे वासे, चंपाए नयरिए, सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि दारियत्ताए पच्चायाया। तते णं सा भद्दा सत्थवाही णवण्हं मासाणं [बहुपडिपुण्णाणं] दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं । तए णं तीसे दारियाए निव्वत्तबारसाहियाए अम्मापियरो इमं एतारूवं गोण्णं गुणनिप्फन्नं नामधेज्ज करेति जम्हा णं अम्हं एसा दारिया सुकुमाल [कोमलिया गयतालुयसमाणा तं होउणं अम्हं इमीसे दारियाए नामधेनं सुकुमालिया २॥ तते णं तीसे दारियाए अम्मापितरो नामधेनं करेंति सुकुमालिय त्ति । तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया तंजहा खीरधाईए जाव गिरिकंदरमल्लीणा इव चंपकलया निव्वायनिव्वाघायंसि जाव परिवड्डइ । तते णं सा सूमालिया दारिया उम्मुक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाता यावि होत्था । ११०. तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्थवाहे अड्डे० । तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा जाव माणुस्सए कामभोगे पच्चणुब्भवमाणा विहरति । तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए नाम दारए सूमाल जाव सुरूवे । तते णं से जिणदत्ते सत्थवाहे अन्नदा कयाइ सातो गिहातो पडिनिक्खमति, २ त्ता सागरदत्तस्स सत्थवाहस्स गिहस्स अदूरसामंतेणं वीतिवयइ, इमं च णं सूमालिया दारिया ण्हाया KOO5555555555555555555 श्री आगमगुणमजूषा - ६६६5555 55555 55555TOR 520听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明2
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy