SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ MOR95455555555555 ) णायाधम्मकहाओ प. स. / १६ अ. अवरकंका (०५] 55555555555 F OR 45955555555555555QSION करयलंसि आसाति, २ तं तित्तगं खारं कडुयं अखज्जं अभोजं विसभूयं जाणित्ता धम्मरूयिं अणगारं एवं वदासी जति णं तुमं देवाणुप्पिया ! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविज्जसि, तं मा णं सुमं देवाणुप्पिया ! इमं जाव आहारेसि, मा णं तुमं अकाले चेव जीविताओ ववरोविज्जसि । तं गच्छ णं तुमं देवाणुप्पिया ! इमं सालतियं एगंतमणावाए अचित्ते थंडिले परिट्ठवेहि, २ अन्नं फासुयं एसणिज्जं असण-पाण-खाइम-साइमं पडिगाहेत्ता आहारं आहारहि । तते णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमति, २ ता सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति, २त्ता तातो सालइयातो एगं बिंदुंगहाय थंडिलंसि निसिरति । तते णं तस्स सालतियस्स तित्तकडुयस्स बहु [संभारसंभियस्स] नेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउब्भूयाणि, जा जहा य णं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविज्जति । तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था जइ ताव इमस्स सालतियस्स जाव क एगंमि बिंदुगंमि पक्खित्तंमि अणेगातिं पिपीलिकासहस्साइं ववरोविजंति, तं जति णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तो णं बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं वहकरणं भविस्सति, तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, ममं चेव एएणं सरीरएणं णिज्जाउ त्ति कट्ट एवं संपेहेति, २ त्ता मुहपोत्तियं पडिलेहेति, २ त्ता ससीसोवरियं कायं पमज्जेति, २ त्ता तं सालइयं तित्तकडुयं बहु [संभारसंभियं] नेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सव्वं सरीरकोट्ठगंसि पक्खिवति । तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दुरहियासा । तते णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट आयारभंडगं एगते ठवेइ, २ त्ता थंडिलं पहिलेहेति, [२] दब्भसंथारगं संथरेइ, २ दब्भसंथारगं दुरुहति, २ त्ता पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं [दसणहं सिरसावत्तं मत्थए अंजलि कट्ट] एवं वदासी नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसयाणं, पुव्विं पिणं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे, इयाणि पिणं अहं तेसिं चेव भगवंताणं अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव परिग्गह पच्चक्खामि जावज्जीवाए, जहा खंदओ जाव चरिमेहिं उस्सास नीसासेहिं] वोसिरामि त्ति कट्ट आलोइयपडिक्कंते समाधिपत्ते कालगए । तते णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निग्गंथे सद्दावेति, २त्ता एवं वदासी एवं खलु देवाणुप्पिया! धम्मरुई अणगारे मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्ठयाए बहिया निग्गते चिरावेति, तं गच्छह णं तुब्भे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गणगवेसणं करेह। ततेणं ते समणा निग्गंथा जाव पडिसुणेति, २ त्ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति, २ धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गणगवेसणं करेमाणा २ जेणेव थंडिल्लं तेणेव उवागच्छंति, २ धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निच्चेटुं जीवविप्पजढं पासंति, २त्ता हा हा अहो अकज्जमिति कट्ट धम्मरुइस्स अणगारस्स परिणिव्वाणवत्तियं काउसग्गं करेंति, २त्ता धम्मरुइस्स आयारभंडगं गेण्हंति, २त्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति, २ त्ता गमणागमणं पडिक्कमंति, २ भत्ता एवं वदासी एवं खलु अम्हे तुब्भं अंतियाओ पडिनिक्खमामो, सुभूमिमागस्स उज्जाणस्स परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वतो जाव करेमाणा जेणेव ॐ थंडिल्ले तेणेव उवाग [च्छामो] जाव इहं हव्वमागया, तं कालगए णं भंते ! धम्मरूई अणगारे, इमे से आयारभंडए। तते णं ते धम्मघोसा थेरा पुव्वगए उवओगं गच्छंति, २ त्ता समणे निग्गंथे निग्गंथीओ य सद्दावेंति, २त्ता एवं वदासी एवं खलु अज्जो ! मम अंतेवासी धम्मरुई नाम अणगारे पगइभद्दए जा विणीए ॐ मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहं अणुप्पविढे । तए णं सा नागसिरी माहणी जाव निसिरइ । तए णं से धम्मसई अणगारे म अहापज्जत्तमिति कट्ट जाव कालं अणवकंखमाणे विहरति । सेणं धम्मरुई अणगारे बहूणि वासाणि सामन्नपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे र कालं किच्चा उ९ सोहम्म जाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववन्ने । तत्थ णं अजण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पन्नत्ता, तत्थ णं धम्मरुइस्स वि Mero555555555555555555 श्री आगमगुणमजूषा ६६५555555555555555555$$$$OOR [[$$$$$$$$$$$$$$$$$$$$$$SSSSLOE C$$$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy