SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ FROR95$$$$$$$$ (६) णायाधम्मकहाओ प. सु. १५ अ. णंदिफले / १६ अ. अवरकंका [४] 555555555555 x oy O$$$$乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听55CM एक्कारस अंगाई [अहिजित्ता,] बहूणि वासाणि [सामण्णपरियागं पाउणित्ता] मासियाए सं [लेहणाए अप्पाणं झोसेत्ता] अन्नतरेसु देवलोएसु देवत्ताए उववन्ने, महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं पन्नरसमस्स नायज्झयणस्स अयमढे पण्णत्ते त्ति बेमिका पन्नसमं णायज्झयणं सम्मत्तं ॥ॐ सोलसमं अज्झयणं 'अवरकंका १०६. जति णं भंते ! [समणेणं भगवता महावीरेणं] पन्नरसमस्स णायज्झयणस्स अयमढे पन्नत्ते, सोलसमस्सणं णायज्झयणस्स के अढे पन्नत्ते? एवं खलु जंबू ! तेणं काले णं ते णं समए णं चंपा नाम नयरी होत्था। तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए सुभूमिभागे नाम उज्जाणे होत्था । तत्थ णं चंपाए नयरीए तओ माहणा भातरो परिवसंति, तंजहा सोमे, सोमदत्ते, सोमभूती, अड्डा जाव रिव्वेद ४ जाव सुपरिनिट्ठिया। तेसि णं माहणाणं तओ भारियातो होत्था, तंजहा नागसिरी, भूयसिरी, जक्खसिरी, सुकुमाल जाव तेसिणं माहणाणं इट्ठाओ विपुले माणुस्सए जाव विहरंति । तते णं तेसिं माहणाणं अन्नया कयाइ एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्थाएवं खलु देवाणुप्पिया! अम्हं इमे विपुले धण जाव सावतेज्जे, अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तं सेयं खलु अम्हं देवाणुप्पिया ! अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असण-पाण-खाइम-साइमं उवक्खडेउं परिभुंजमाणाणं विहरित्तए । अन्नमन्नस्स एयमट्ठ पडिसुणेति, २ कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असण-पाण-खाइम-साइमं उवक्खडावेति,२ परि जमाणा विहरंति । तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्था । ततेणं सा नागसिरी विपुलं असण-पाण-खाइम-साइमं उवक्खडेति, २ एगं महं सालतियं तित्तालाउयं बहुसंभारसंजुत्तंणेहावगाढं उवक्खडावेति, २ एगं बिंदुयं करतलम्मि आसाएइ, २ तं खारं कडुयं अखज्जं विसभूयं जाणित्ता एवं वदासि धिरत्थु णं मम नागसिरीए अहन्नाए अप्पुणाए दूभगाए दूभगसत्ताए दूभगणिंबोलियाए, जाए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए, सुबहुदव्वक्खए य नेहक्खए य कए, तं जति णं ममं जाउयाओ जाणिस्संति तो णं ममं खिसिस्संति ४ । तं जाव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तलाउयं बहुसंभारणेहकयं एगते गोवेत्तए, अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति, २त्तातं सालतियं जाव गौवेइ, २ अन्नं सालतियं महुरालाउयं उवक्खडेइ, २ तेसिंमाहणाणं ण्हायाणंजाव सुहासणवरगयाणं तं विपुलं असण-पाण-खाइम-साइमं परिवेसेति। ततेणं ते माहणा जिमितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसूइभूया सकम्मसंपउत्ता जाया यावि होत्था। तते णं ताओ माहणीओ ण्हायाओजाव विभूसियाओ तं विपुलं असण-पाण-खाइम-साइमं आहारेति, २ जेणेव सयाइंसयाइंगेहाइं तेणेव उवागच्छंति, २ सकम्मसंपउत्तातो जायातो। १०७. ते णं काले णं ते णं समए णं धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवा [गच्छंति,२ अहापडिरूवं जाव विहरंति । परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया । तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नाम अणगारे ओराले जाव तेयलेस्से मासंमासेणं खममाणे विहरति । तते णं से धम्मरूई अणगारे मासखमणपारणगंसि पढमाए पोरुसीए सज्झायं करेइ, बीयाए पोरुसीए, एवं जहा गोयमसामी तहेव उग्गाहेति, तहेव धम्मघोसं थेरं आपुच्छइ, २ जाव चंपाए नयरीए उच्चनीच-मज्झिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविढे। तते णं सा नागसिरी माहणी धम्मरुइं अणगारं एज्जमाणं पासति, २त्ता तस्स सालइयस्स तित्तलाउयस्स बहु [संभारसंभियस्स हा [वगाढस्स] एडणट्ठयाए हट्ठतुट्ठा उट्ठाए उठेति, २ त्ता जेणेव भत्तघरे तेणेव उवागच्छति, २ तं सालतियं तित्तालाउयं बहु संभारसंभियं नेहा वगाढं धम्मरुइस्स अणगारस्स पडिग्गहगे सव्वमेव निसिरति। ततेणं से धम्मरुई अणगारे अहापज्जत्तमिति कट्ट नागसिरीए माहणीए गिहातो पडितिक्खमति, २ त्ता चपाए नगरीए मज्झंमज्झेणं पडिनिक्खमति, २ जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छति, जेणेव धम्मघोसा थेरा तेणेव उवागच्छति, २त्ता धम्मघोसस्स अदूरसामंते अन्न-पाणं पडिलेहेति, २ अन्नपाणं से करयलंसि पडिदंसेति । तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालझ्यातो नेहावगाढाओ एगं बिंदुगं गहाय ॥ GO乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 ॐtexod श्री आगमगुणमंजूषा-६६४ 46:08
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy