SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ HORO$$$$$$$$$$$$$$ (६) णायाधम्मकहाओ प.स. ___/१५ अ. णदिफले (७३] 55$$$$$$$$$$$$FORog HOIC$明明乐乐明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听C [अंतिए] एयमढे सोच्चा चंपाए नयरीए बहवे चरगा य जाव गिहत्था य जेणेव धणे सत्यवाहे तेणेव उवागच्छंति । तते णं धणे सत्थवाहे तेसिं चरगाण य जाव गिहत्थाण य अच्छत्तगस्स छत्तगं दलयइ, जाव पत्थयणं दलाति, २ गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा २ चिट्ठह । तते णं ते चरगा य० धणेणं सत्थवाहेणं एवं वुत्ता समाणा जाव चिट्ठति । तते णं धणे सत्थवाहे सोहणंसि तिहि-करण-नक्खत्तंसि विपुलं असणं ४ उवक्खडावेइ, २ मित्त-नाइ-णियग-सयण-संबंधि-परिजणं आमंतेति, २ भोयणं भोयावेति, २ आपुच्छति, २त्ता सगडीसागडं जोयावेति, २त्ता चंपाओ नगरीओ निग्गच्छति, २ णाइविगिद्धेहिं अद्धाणेहि वसमाणे २ सुहेहिं वसहि-पायरासेहिं अंगंजणवयं मज्झमज्झेणं जेणेव देसग्गं तेणेव उवागच्छति, २ सगडीसागडं मोयावेति, २ सत्थणिवेसं करेति, कोडुंबियपुरिसे सद्दावेति, २ एवं वदासी तुब्भे णं देवाणुप्पिया । मम सत्थनिवेसंसि महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-एवं खलु देवाणुप्पिया ! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए एत्थं णं बहवे णंदिफला नाम रूक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरिया रेरिज्जमाणा सिरीए अतीव अतीव उवसोभेमाणा चिट्ठति, मणुण्णा वन्नेणं जाव मणुन्ना फासेणं, मणुना छायाए, तं जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंद-तय-पत्त-पुप्फ-फलाणि वा बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति, ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेति । तं मा णं देवाणुप्पिया । केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं से वि अकाले चेव जीवियातो ववरोविज्जति । तुब्भे णं देवाणुप्पिया ! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेह छायासु वीसमह त्ति घोसणं घोसेह जाव पच्चप्पिणंति । तते णं धणे सत्थवाहे सगडीसागडंजोएति, २ जेणेव नंदिफला रुक्खा तेणेव उवागच्छति, २त्ता तेसिंनंदिफलाणं अदुरसामंते सत्थणिवेसं करेति, दोच्चं पितच्चं पि कोडुंबियपुरिसे सद्दावेति, २ त्ता एवं वदासी तुब्भे णं देवाणुप्पिया ! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह एए णं देवाणुप्पिया ! ते नंदिफला किण्हा जाव मणुन्ना छायाए । तं जो णं देवाणुप्पिया ! एएसिंणंदिफलाणं रुक्खाणं मूलाणि वा कंद-तया-पत्त-फल जाव अकाले चेव जीवियाओ ववरोवेति, तं मा णं तुब्भे जाव वीसमह, मा णं अकाले चेव जीवितातो ववरोविस्संति, अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमह ति कट्ट घोसणं पच्चप्पिणंति। तत्थ णं अत्थेगइया पुरिसा धणस्स सत्थवाहस्स एयमढे सद्दहति जाव रोयंति, एयमलु सद्दहमाणा पत्तियमाणा रोएमाणा तेसि नंदिफलाणं दूरंदूरेण परिहरमाणा अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुभरूवत्ताए ५ सुव्वरुपत्ताए सुव्वरसत्ताए सव्वगन्धत्ताए सव्वकासत्ताए सव्वछायताए भुज्जो भुज्जो परिणमंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पंचसु कामगुणेसु नो सज्जति नो रज्जति नो मुच्छति नो मुच्छति ३ से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे, परलोए नो आगच्छति जाव वीतीवतिस्सति । तत्थ णं अप्पेगतिया पुरिसा धणस्स एयमद्वं नो सद्दहति नो पत्तियंति नो रोयंति, धणस्स एयमढे असद्दहमाणा अपत्तियमाणा अरोएमाणा जेणेव ते नंदिफला तेणेव उवागच्छंति, २ त्ता तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति, तेसिणं आवाए भद्दए भवति, ततो पच्छा परिणममाणा जाव ववरोवेति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए पंचसु कामगुणेसु सज्जति ३ जाव अणुपरियट्टिस्सति, जहा व ते पुरिसा । तते णं से धणे सगडीसागडं जोयावेति, २ जेणेव अहिच्छता नगरी तेणेव उवागच्छति, २ अहिच्छत्ताए नयरीए बहिया अग्गुजाणे सत्थनिवेसं करेति, २ सगडीसागडं मोयावेइ । तए णं से धणे सत्थवाहे महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हइ, २ बहूहिं पुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तं नगरि मज्झमज्झेणं अणुपविसइ, २ जेणेव कणगकेऊ राया तेणेव उवागच्छति, २ करयल जाव वद्धावेइ, २ तं महत्थं महग्धं महरिहं पाहुडं उवणेति । तए णं से कणगकेऊ राया हद्वतुढे धणस्स सत्थवाहस्स तं महत्थं महग्धं महरिहं जाव पडिच्छइ, धणं सत्थवाहं सक्कारेति सम्माणेति, २ उस्सुकं वियरति, २ पडिविसज्जेइ । तए णं से धणे भंडविणिमयं करेइ, २ परिभंडं गेण्हति, २ सुहंसुहेणं जेणेव चंपानयरी तेणेव उवागच्छति, २ मित्त-नाति -[णियग-सयण-संबंधि-परिजणेण सद्धिं ] अभिसमन्नागते विपुलाइं माणुस्सगाइं जाव विहरति । ते णं काले णं ते णं समए णं थेरागमणं, धणे धम्म सोच्चा जेट्टपुत्तं कुटुंबे ठवेत्ता पव्वइए, सामाइयमाझ्याइं 听听听听听听听助步步步步步步步步步步步步馬斯PTT - $$$$$$$$$$$$$$ $$$$$$%) GNC%%$$$$$$$历乐乐听听听听听听听听听听听听听听听听听听听听听听听听FF明明明明明明明明明听乐园
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy