________________
RORO555555555555555
(६) णायाधम्मकहाओ प. स. १४ अ. तेतली /१५ अ. गदिफले [२]
乐乐55555555乐乐乐乐乐
C玉手玉玉玉玉玉手玉手玉手玉明玉玉明明明明明明听听乐乐听听听听听听听听听听手乐乐乐乐乐乐听听F5O
तेयलिपुत्तस्स सुभेणं परिणामेणं जातीसरणे समुप्पन्ने । तते णं तस्स तेतलिपुत्तस्स अयमेयारूवे अज्झत्थिते चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं इहेव जंबुद्दीवे दीवे महाविदेहे वासे पोक्खलावतीविजए पोंडरिगिणीए रायहाणीए महापउमे नामं राया होत्था । तते णं हं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दस पुव्वाति [अहिज्जित्ता] बहूणि वासाणि सामन्न परियागं पाउणित्ता] मासियाए संलेहणाए महासुक्के कप्पे देवे । तते णं हे ताओ देवलोयाओ आउक्खएणं भवक्खएणं ठिइक्खएणं इहेव तेयलिपुरे तेतलिस्स अमच्चस्स भहाए भारियाए दारगत्ताए पच्चायाते। तं सेयं खलु मम पुव्वुद्दिट्ठाई महव्वयाइं सयमेव उवसंपज्जित्ताणं ॥ विहरित्तए । एवं संपेहेति, २ त्ता सयमेव महव्वयाइं आरुहेति, २ जेणेव पमयवणे उज्जाणे तेणेव उवागच्छति, २ असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाधीताई सामाइयमाझ्याइं चोइस पुव्वाइं सयमेव अभिसमन्नागयाई। ततेणं तस्स तेतलिपुत्तस्स अणगारस्स सुमेणं परिणामेणं जावतयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरणकर अपुव्वकरणं पविट्ठस्स केवलवरणाणदंसणे समुप्पन्ने । १०४. तएणं तेतलिपुरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुभीओ समाहयाओ, दसद्धवन्ने कुसुमे निवाइए, चेलुक्खेवे दिव्वे गीयगंधव्वनिनाए कए यावि होत्था । तते णं से कणगज्झए राया इमीसे कहाए लढे एवं वदासी एवं खलु तेतलि [पुत्ते] मए अवज्झाते मुंडे भवित्ता पव्वतिते, तं गच्छामि णं तेतलिपुत्तं अणगारं वंदामि नमसामि, २ एयमढें विणएणं भुज्जो भुज्जो खामेमि, एवं संपेहेति, २ त्ता पहाए चाउरंगिणीए सेणाए जेणेव पमयवणे उज्जाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छति, २ तेतलिपुत्तं अणगारं वंदति नमसति, एयमद्वं च णं विणएणं भुज्जो भुज्जो खामेति, नच्चासन्ने जाव पज्जुवासति । तते णं से तेयलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महइ [महालियाए परिसाए] धम्मं परिकहेइ। ततेणं से कणगज्झएराया तेतलिपुत्तस्स केवलिस्स अंतिए धम्म सोच्चा णिसम्म पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवज्जइ, २ समणोवासए जाते अहिगयजीवाजीवे० । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चोद्दसमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि । ।चोइसमं णायज्झयणं संमत्तं ॥ पन्नरसमं अज्झयणं 'णंदिफलेम १०५. जति णं भंते ! चोद्दसमस्स णायज्झयणस्स अयमढे पण्णत्ते, पन्नरसमस्स [णं णायज्झयणस्स] के अढे पण्णत्ते? एवं खलु जंबू ! ते णं काले णं तेणं समए णं चंपा नाम नयरी होत्था । पुण्णभद्दे चेइए। जियसत्तू राया। तत्थ णं चंपाए नयरीए धणे णामं सत्थवाहे होत्था अड्ढे जाव अपरिभूए। तीसे णं चंपाए नयरीए उत्तरपुरत्थिमे दिसीभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धत्थिमियसमिद्धा, वण्णओ। तत्थ णं अहिच्छत्ताए नयरीए कणगकेऊ नाम राया होत्था, महया०, वन्नओ । तए णं तस्स धणस्स सत्थवाहस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिते चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरिं वाणिज्जाए गमित्तए, एवं संपेहेति, २ गणिमं च धरिमं च मेजं च पारिच्छेज्जं च चउव्विहं
भंडं गेण्हइ, २ सगडीसागडं सज्जेइ, २ सगडीसागडं भरेति, २ कोडुंबियपुरिसे सद्दावेति, २ एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया ! चंपाए नगरीए सिंघाडग * जाव पहेसुं [महया महया सद्देणं उग्रोसेमाणा उग्घोसेमाणा उग्घोसणं करेह] एवं खलु देवाणुप्पिया ! धणे सत्थवाहे विपुलं पणियं [भंडमायाए] इच्छति
अहिच्छत्तं नगरिं वाणिज्जाए गमित्तते । तं जो णं देवाणुप्पिया ! चरए वा चीरिए वा चम्मखंडए वा भिच्छुडे वा पंडुरंगे वा गोतमे वा गोव्वतिते वा गिधम्मे वा धम्मचिंतए वा अविरुद्ध-विरुद्ध-वुड्ड-सावग-रत्तपड-निग्गंथप्पभिती पासंडत्थे वा गिहत्थे वा धणेणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स णं धणे अच्छतगस्स छत्तगं दलाति, अणुवाहणस्स उवाहणाओ दलयति, अकुंडियस्स कुंडियं दलयति, अपत्थयणस्स पत्थयणं दलयति, अपक्खेवगस्स पक्खेवं दलयति, अंतरा वि य से पडियस्स वा भग्गलुग्ग [स्स वा] साहेनं दलयति, सुहंसुहेण य णं अहिच्छत्तं संपावेति त्ति कट्ट दोच्चं पि तच्चं पि घोसणयं घोसेह, २ मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुबियपुरिसा जाव एवं वदासी हंदि सुणंतु भवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पच्चप्पिणंति । तते णं तेसिं कोटुंबियपुरिसाणं
MOOFF明明明明明明明明明明明明明明明明明明明明明明明明明乐乐听听听听听听听听听听听听听听听听听听听听。
Exeo###
555555555555555 श्री आगमगुणमंजूषा - ६६२॥555555555555555555555555OOK