SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ FROO5555555555555555 (६) णायाधम्मकहाओ प.सु. १४ अ.तेतली [६९] 1555555555555555yetog C虽听听听听听听听听听听听乐明明明明明明明明明明明明明明 乐乐乐乐乐乐 明明明乐乐乐明明明明明明明明挥GO दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वदासी एवं खलु सामी ! पउमावती देवी मएल्लियं दारियं पयाया। तते णं कणगरहे राया तीसे मएल्लियाए दारियाए नीहरणं करेति, बहूणि लोइयाइं मयकिच्चाइं [करेति, २ त्ता] कालेणं विगयसोगे जाते । तते णं से तेतलिपुत्ते कल्लं कोडुबियपुरिसे सद्दावेति, २ त्ता एवं वदासी खिप्पामेव चारगसोहणं जाव ठितिपडियं० जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउणं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते। ९८. तते णं सा पोट्टिला अन्नया कयाइ तेतलिपुत्तस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था, णेच्छति णं तेतलिपुत्ते पोट्टिलाए नामगोयमवि सवणयाए, किं पुण दंसणं वा परिभोगंवा ? तते णं तीसे पोट्टिलाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं तेतलिपुत्तस्स पुव्विं इट्ठा कंता पिया मणुम्मा मणामा आसि, इयाणि अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाया, नेच्छति णं तेतलिपुत्ते अमच्चे मम नामं जाव परिभोगं वा । ओहयमणसंकप्पा जाव झियाति । तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमणिं पासति, २त्ता एवं वदासि मा णं तुमं देवाणुप्पिया ! ओहयमण [संकप्पा करयलपल्हत्थमुही अट्टज्झाणोवगया झियाहि,] तुम णं मम महाणसंसि विपुलं असण-पाण-खाइमसाइमं-उवक्खडावेहि, २ बहूणं समण-माहण जाव वणीमगाणं देमाणी य दवावेमाणी य विहराहि । तते णं सा पोट्टिला तेयलिपुत्तेणं अमच्चेणं एवं वुत्ता समाणा हट्ठतुट्ठा तेतलिपुत्तस्स एयमद्वं पडिसुणेति, २ त्ता कल्लाकल्लिं महाणसंसि विपुलं असण-पाण-खाइम-साइमं जाव दवावेमाणी य विहरति । ९९. ते णं काले णं ते णं समए णं सुव्वयाओ नामं अज्जाओ इरियासमियातो जाव गुत्तबंभचारिणीतो बहुस्सुयातो बहुपरिवारातो पुव्वाणुपुब्विं जेणामेव तेतलिपुरे नगरे तेणेव उवागच्छंति, २ अहापडिरूवं उग्गहं ओगिण्हंति, २ संजमेण तवसा अप्पाणं भावेमाणीतो विहरंति । तते णं तासिं सुव्वयाणं अज्जाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेति, २त्ता जाव अडमाणीतो तेतलिस्स गिहं अणुपविठ्ठातो । तते णं सा पोट्टिला तातो अज्जातो एज्जमाणीतो पासति, २ त्ता हट्ठतुट्ठा आसणातो अब्भुतुति, २त्ता वंदति नमसति, २ विपुलेणं असण-पाण-खाइम-साइमेणं पडिलाभेति, २ एवं वदासी एवं खलु अहं अज्जातो! तेतलिपुत्तस्स अमच्चस्स पुव्विं इट्ठा कंता पिया मणुण्णा मणामा आसि, इयाणिं अणिठ्ठा अर्कता अप्पिया अमणुण्णाअमणामा जाव दंसणं वा परिभोगं वा, तं तुब्भे णं अज्जातो बहुनायातो बहुसिक्खियातो बहुपढियातो, बहूणि गामागर जाव आहिँडह, बहूणं राइसर जाव गिहाति अणुपविसह, तं अत्थि याई भे अज्जातो ! केइ कहिचि चुण्णजोगे वा कम्मणजोगे वा कम्मजोगे वा हियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइकम्मे वा मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेतलिपुत्तस्स पुणरवि इट्टा भवेज्जामि । तते णं ताओ अज्जाओ पोट्टिलाए एवं वुत्ताओ समाणीओ दो वि कन्ने ठवेति, २त्ता पोट्टिलं एवं वदासी अम्हे णं देवाणुप्पिया ! समणीतो निग्गंथीतो जाव गुतबंभचारिणीतो, नो खलु कप्पति अम्हं एयप्पयारं कन्नेहि वि णिसामित्तए, किमंग पुण उवदिसित्तए वा आयरित्तए वा। अम्हेणं तव देवाणुप्पिया ! विचित्तं केवलिपन्नत्तं धम्म परिकहेज्नामो। तते णं सा पोट्टिला ताओ अज्जातो एवं वदासी इच्छामि णं अज्जाओ ! तुम्हं अंतिए केवलिपन्नत्तं धम्म निसामित्तए। तते णं तातो अज्जातो पोट्टिलाए विचित्तं केवलिपन्नत्तं धम्म परिकहेति । तते णं सा पोट्टिला धम्मं सोच्चा निसम्म हट्टतुट्ठा एवं वदासी सद्दहामि णं अज्जाओ ! निग्गंथं पावयणं, पत्ति [यामि णं अज्जाओ ! निग्गंथं पावयणं] जाव से जहेयं तुब्भे वयह । इच्छामि णं अज्जाओ ! अहं तुब्भं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव धम्म पडिवज्जित्तए। अहासुहं दिवाणुप्पिया ! मा पडिबंध] । तए णं सा पोट्टिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जइ, २ तातो अज्जातो वंदति नमसति, २ पडिविसज्जेति । तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेमाणी २ विहरइ । १००. तते णं तीसे पोट्टिलाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि, कुटुंबजागरियं [जागरमाणीए] अयमेयारूवे अज्झत्थिते चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं तेतलिपुत्तस्स पुब्विं इट्ठा कंता पिया मणुण्णा मणामा आसि, इदाणिं अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाव परिभोगं वा, तं सेयं खलु मम सुव्वयाणं अज्जाणं अंतिए पव्वितित्तए। एवं संपेहेति, २त्ता कल्लं पाउ० जेणेव तेतलिपुत्ते तेणेव उवागच्छइ, २ करयलपरि गहियं दसणहं सिरसावत्तं मत्थए yer055555555555555555555 श्री आगमगुणमंजूषा ६५९३० 55555555555555555555OOR 乐听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明覺
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy