________________
(६) णायाधम्मकहाओ प. सु. १४ अ. तेतली [ ६८ ]
FOR
पडिविसज्जेति । तए णं ते कलायस्स मूसियारदारगस्स गिहातो पडिनिक्खमंति, २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति, २ तेयलिपुत्तस्स अमच्यस्स एयमहं निवेतिति । तते णं कलाए मूसियारदारए अन्नया कयाइ सोहणंसि तिहि करण - नक्खत्त- मुहुत्तंसि पोट्टिलं दारियं ण्हायं सव्वालंकारभूसियं सीयं दुरुहइ, २ ता मित्तणाइ- [नियग-सयण-संबंधि-परिजण] संपरिवुडे सातो गिहातो पडिनिक्खमति, २ त्ता सव्विड्डीए तेयलिपुरं मज्झंमज्झेणं जेणेव तेतलि [ पुत्त] स्स गिहे तेणेव उवागच्छति, २ त्ता पोट्टिलं दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति । तते णं से तेतलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति, २ त्ता हट्ठ [तुट्ठे] पोट्टिला सद्धिपट्टयं दुरुहति, २ त्ता सेतापीतएहिं कलसेहिं अप्पाणं मज्जावेति, २ त्ता अग्गिहोमं कारेति, २ त्ता पाणिग्गहणं करेति, २ त्ता पोट्टिलाए भारियाए मित्तणात जाव परिजणं विपुलेणं असण पाण- खातिम- सातिमेणं पुप्फ-वत्थ जाव पडिविसज्जेति, २ तते णं से तेतलिपुत्ते पोट्टिलाए भारियाए अणुरते अविरत्ते ओरलाइं जाव विहरति । ९७. तते णं से कणगरहे राया रज्जे य रट्ठे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते गढिए गिज्झे अज्झोववन्ने जाते जाते पुत्ते वियंगेति, अप्पेगतियाणं हत्थंगुलियाओ छिंदति, अप्पेगतियाणं हत्थंगुदुए छिंदति, एवं पायंगुलियाओ पायंगट्ठए वि [ यंगेति ] कण्णसक्कलीओ वि [यंगेति,] नासापुडाइं फालेति, अंगमंगाई वियंतेति । तते णं तीसे पउमावतीए देवीए अन्नया पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे अज्झत्थिए चितिए पत्थए मणोगए कप्पे समुज्जित्था एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंतेति, तं जति णं अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सिययं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तए त्ति कट्टु एवं संपेहेति, २ तेयलिपुत्तं अमच्चं सद्दावेति, २ एवं वदासी एवं खलु देवाणुप्पिया !
रहे राया रज्जे जाव वियंगेति, तं जति णं अहं देवाणुप्पिया ! दारगं पयायामि, तते णं तुमं कणगरहस्स रहस्सिययं चेव अणुपुव्वेणं सारक्खमाणे संगोवेमाणे वहि, तसे दाए उम्मुक्कबालभावे जाव जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति । तते णं से तेयलिपुत्ते अमच्चे पउमावतीए एयमट्टं पडिसुणेति, २ त्ता पडिगए । तते णं पउमावती य देवी पोट्टिला य अमच्ची सममेव गब्भं गेण्हति, सममेवपरिवहंति । तते णं सा पउमावती नवण्हं मासाणं जाव पियदंसणं सुरुवं दारगं पाया । जं यणि चणं पउमावती दारयं पयाया तं स्यणिं च णं पोट्टिला वि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया । तते णं सा पउमावती देवी अम्मधातिं सद्दावेत, २त्ता एवं वदासी गच्छह णं तुमे अम्मो ! तेयलिपुत्तं रहस्सिययं चेव सद्दावेहि । तते णं सा अम्मधाती तहत्ति पडिसुणेति, २ त्ता अंतेउरस्स अवद्दारेणं निगच्छति, २ त्ता जेणेव तेयलि [ पुत्त] स्स गिहे, जेणेव तेयलिपुत्ते तेणेव उवागच्छति, २ करयल जाव एवं वदासी एवं खलु देवाणुप्पिया ! पउमावती देवी सहावेति । तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमहं सोच्चा णिसम्मा हट्ठतुट्ठे अम्मधातीए सद्धिं सातो गिहातो णिग्गच्छति, २ अंतेउरस्स अवद्दारेणं रहस्सिययं चेव अणुपविसति, २ त्ता जेणेव परमावती तेणेव उवागच्छति, २ त्ता करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु ] एवं वदासी संदिसंतु देवाप्पिया ! म कायव्वं । तते णं पउमावती तेतलिपुत्तं एवं वदासी एवं खलु कणगरहे राया जाव वियंगेति, अहं च णं देवाणुप्पिया ! णवण्हं मासाणं दारगं पाया, तंतुमं णं देवाणुप्पिया ! एतं दारगं गेण्हाहि जाव तव य मम य भिक्खाभायणे भविस्सति त्ति कट्ट तेयलिपुत्तस्स हत्थे दलयति । तते णं तेयलिपुत्ते पउमावती हत्थातो दारगं गेहति, २ त्ता उत्तरिज्जेणं पिहेति, २ त्ता अंतेउरस्स रहस्सिययं अवद्दारेणं निग्गच्छति, २ त्ता जेणेव सए गिहे, जेणेव पोट्टिला भारिया, तेणेव उवागच्छति, २ पोट्टिलं एवं वदासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव वियंगेति, अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए, तं णं तुमं देवाप्पिया ! इमं दार कणगरहस्स रण्णो रहस्सिययं चेव अणुपुव्वेणं सारक्खाहि य संगोवेहि य संवड्डेहि य। तते णं एस दारए उम्मुक्कबालभावे तव य मम य पउमावतीए य आहारे भविस्सति त्ति कट्टु पोट्टिलाए पासे णिक्खिवति, २ त्ता पोट्टिलाए पासाओ तं विणिहायमावन्नियं दारियं गेण्हति, २ त्ता उत्तरिज्जेणं पिहेति, २ त्ता अंतेउरस्स अवदारेणं अणुपविसति, २ त्ता जेणेव परमावती देवी तेणेव उवागच्छति, २ त्ता पउमावतीए देवीए पासे ठावेति, २ जाव पडिनिग्गते । तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावतिं देविं विणिहायमावन्नियं च दारियं पयायं पासंति, २ त्ता जेणेव कणगरहे राया तेणेव उवागच्छति २ त्ता करयल [परिग्गहियं
duate & Pr
Hero श्री आगमगुणमंजूषा ६५८
NORO
SOYOR