________________
CF明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听FO
ROO %%%%%%%%%%%%%
() णायाधम्मकहाओ प. सु. १३ अ. बहुरे/१४ अ. तेतली (का %%%%%%%%%%%%%%%OOR समाणे अंतनिग्घातिए कते यावि होत्था । तते णं से दहुरे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट एगंतमवक्कमति, करयलपरिग्गहिय सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थु णं जाव संपत्ताणं, नमोत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स, पुब्बिं पि य णं मए समणस्स भगवतो महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जाव थूलए परिग्गहे पच्चक्खाए, तं इयाणिं पि तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि जावज्जीवं, सव्वं असण-पाण-खाइम-साइमं पच्चक्खामी जावज्जीवं, जं पि य इमं सरीरं इ8 कंतं जाव मा फुसंतु एयं पि य णं चरिमेहि ऊसासेहिं वोसिरामि त्ति कट्ठ । तते णं से दद्दुरे कालमासे कालं किच्चाजाव सोहम्मे कप्पे दडुरवडेंसए विमाणे उववायसभाए ददुरदेवत्ताए उववन्ने । एवं खलु गोयमा ! दद्दुरेणं देवेणं सा दिव्वा देविड्डी लद्धा पत्ता अभिसमन्नागया। दडुरस्सणं भंते ! देवस्स केवतियं कालं ठिई [पण्णत्ता] ? गोयमा ! चत्तारि पलिओवमाइं ठिती पण्णत्ता । सेणं दद्दुरे देवे महाविदेहे वासे सिज्झिहिति बुज्झिहिति जाव अंतं करेहिति । एवं खलु जंबू ! समणेणं भगवता महावीरेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि | | तेरसमं णायज्झयणं सम्मत्तं ॥ चोद्दसमं अज्झयणं 'तेतली ९६. जति णं भंते ! तेरसमस्स णायज्झयणस्स अयमढे पण्णत्ते चोद्दसमस्स णं णायज्झयणस्स के अढे पण्णत्ते? एवं खलु जंबू ! ते णं काले णं ते णं समए णं तेवलिपुरं नाम नगरं, पमयवणे णाम उज्जाणे, कणगरहे राया, तस्स णं कणगरहस्स पउमावती देवी, तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमच्चे साम-दंड० । तत्थ णं तेयलिपुरे कलादे नामं मूसियारदारए होत्था अड्डे जाव अपरिभूते । तस्स णं भद्दा नाम भारिया। तस्स णं कलायस्स मूसियारदारगस्स धूया, भद्दाए अत्तिया, पोट्टिला नामंदारिया ओत्था रूवेण जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा। तते णं पोट्टिला दारिया अन्नदा कदाइ पहाता सव्वालंकारविभूसिया चेडियाचक्कवालसंपरिवुडा उप्पिं पासयवरगया आगासतलगंसि कणगतिंदुसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमच्चे पहाए आसखंधवरगते महया भडचडगर [वंदपरिक्खिते] आसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयति । तते णं से तेयलिपुत्ते अमच्चे मूसियारदारग [स्स] गिहस्स अदूरसामंतेणं वीतिवयमाणे २ पोट्टिलं दारियं उप्पिं पासायवरगयं आगासतलगंसि कणगतिदूसएणं कीलमाणिं पासति, २ पोट्टिलाए दारियाए रूवे य जोव्वणे य लावण्णे य जाव अज्झोववन्ने कोडुंबियपुरिसे सद्दावेति, २त्ता एवं वदासी एस णं देवाणुप्पिया ! कस्स दारिया किंनामधेज्जा वा ? तते णं ते कोटुंबियपुरिसा तेयलिपुत्तं एवं वदासी एस णं सामी ! कलायस्स मुसियारदारयस्स धूया, भद्दाए अत्तया, पोट्टिला नामं दारिया रूवेण यजाव सरीरा। ततेणं से तेयलिपुत्ते अमच्चे आसवाहणियाओ पडिनियत्तेसमाणे अभिंतरट्ठाणिज्जे पुरिसे सद्दावेति, २त्ता एवं वदासी गच्छहणं तुब्भे देवाणुप्पिया ! कलादस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह । तते णं ते अभिंतरट्ठाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा [हट्ठ तुट्ठा करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवो] तहत्ति [आणाए विणएण वयणं पडिसुणेति, पडिसुणेत्ता तेयलिपुत्तस्स अमच्चस्स अंतियातो पडिणिक्खमंति, पडिणिक्खमेत्ता तेयलिपुरस्स नगरस्स मज्झमज्झेणं] जेणेव कलायस्स मुसियारदारयस्स गिहे तेणेव उवागया। तते णं से कलाए मूसियारदारए ते पुरिसे एज्जमाणे पासति, २ त्ता हट्ठतुढे आसणाओ अब्भुट्टेति, २त्ता सत्तट्ठपदातिं अणुगच्छति, २ त्ता आसणेणं उवणिमंतेति, २ आसत्थे वीसत्थे सुहासणवरगए एवं वदासी संदिसंतु णं देवाणुप्पिया ! किमागमणपओयणं ? तते णं ते अभिंतरट्ठाणिज्जा पुरिसा कलायं मूसियारदारयं एवं वदासी अम्हे णं देवाणुप्पिया ! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो। तंजति णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा, सरिसो वा संजोगो, दिज्जउणं पोट्टिला दारिया तेयलिपुत्तस्स । ता भण देवाणुप्पिया! किं दलामो सुकं ? तते णं कलाए भूसियारदारए ते अभिंतरट्टाणिज्जे पुरिसे एवं वदासी एस चेवणं देवाणुप्पिया! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति । ते अभिंतरट्ठाणिज्जे पुरिसे विपुलेणं असण-पाण-खाइम-साइमेणं पुप्फ-वत्थ जाव मल्लालंकारेणं सक्कारेति सम्माणेति, २
宝听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听%
Horo5555555555555555555555 श्री आगमगुणमंजूषा - ६५७555555555555555555555555555OTOR ४