SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ नानागागगगगगगगगगगग जापानमा ५.सु. . ./१२ अ. ददुर [६६] 由5555555555520 sexy सिलियाहत्थगया य गुलियाहत्थगया य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहितो निक्खमंति, २ रायगिह मज्झमज्झेणं जेणेव नंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छंति, २ णंदस्स मणियारसेट्ठिस्स सरीरं पासंति, २ त्ता तेसिं रोयातंकाणं णिदाणं पुच्छंति, २ त्ता णंदस्स मणियारस्स बहूहिँ उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणेहिय पच्छणेहि य सिरोबत्थीहि य तप्पणाहि य पुटवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिंसोलसण्हं रोयातंकाणं एगमवि रोयातंकं उवसामित्तए, नो चेवणं संचाएति उवसामित्तए। तते णं ते बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमपि रोगायंकं उवसामित्तए, ताहे संता तंता जाव पडिगया। तते णं णंदे तेहिं सोलसेहिं रोगायंकेहिं अभिभूते समाणे णंदाए पोक्खरिणीए मुच्छिए गढिए गिज्झे अज्झोववन्ने तिरिक्खजोणिएहिं निबद्धाउते बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए ददुरीए कुच्छिसि ददुरत्ताए उववन्ने । तए णं णंदे दद्दुरे गब्भाओ विणिम्मुक्के समाणे उम्मुक्कबालभावे विन्नयपरिणयमित्ते जोव्वणगमणुपत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरति । ९५. तते णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अन्नमन्नस्स एवमातिक्खति, एवं भासति, एवं पण्णवेति, एवं परूवेति धन्ने णं देवाणुप्पिया ! णंदे मणियारे, जस्स णं इमेतारूवा गंदा पोखरिणी चाउक्कोणा जाव पडिरूवा, जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ० तहेव चत्तारि सभातो जाव जम्मजीवियफले। तते णं तस्स दडुरस्सतं अभिक्खणं २ बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था कहिं मन्ने मए इमेयारूवे सद्दे णिसंतपुव्वे त्ति कट्ट सुभेणं परिणामेणं जाव जातीसरणे समुप्पन्ने, पुव्वजाति सम्म समागच्छति।तते णं तस्स दडुरस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं इहेव रायगिहे नगरे णंदे णाम मणियारे अड्डे० । ते णं काले णं ते णं समए णं समणे भगवं महावीरे समोसढे । तए णं मए समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने । तए णं अहं अन्नया कयाति असाहुदंसणेण य जाव मिच्छंत्तं विप्पडिवन्ने । तए णं अहं अन्नया कयाइ गिम्हकालसमयंसि जाव उवसंपज्जित्ताणं विहरामि, एवं जहेव चिंता, आपुच्छणा, नंदा पुक्खरिणी, वणसंडा, सभाओ, तं चेव सव्वं जाव नंदाए पोक्खरिणीए दडुरत्ताए उववन्ने । तं अहो णं अहं अधन्ने अपुन्ने अकयपुन्ने निग्गंथाओ पावयणाओ नढे भट्ठे परिन्भटे । तं सेयं खलु मम सयमेव पुव्वपडिवन्नाति पंचाणुव्वयाति उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेति, २ पुव्वपडिवन्नाति पंचाणुव्वयाई आरुहेति, इमेयारूवं अभिग्गहं अभिगिण्हति कप्पति मे जावज्जीवं छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स विहरित्तए, छट्ठस्स वि य णं पारणगंसि कप्पइ मे णंदाए पोक्खरिणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं उम्मद्दणालोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए । इमेयारूवं अभिग्गहं अभिगेण्हति, २ जावज्जीवाए छटुंछट्टेणं जाव विहरति । ते णं काले णं ते णं समए णं अहं गोयमा ! गुणसिलए समोसढे, परिसा निग्गया । तते णं नंदाए पुक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अन्नमन्नं जाव समणे भगवं महावीरे इहेव गुणसिलए [चेइए समोसढे,] तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नमसामो जाव पज्जुवासामो, एयं णे इहभवे परभवे य हियाए जाव आणुगामियत्ताए भविस्सति । तएणं तस्स दडुरस्स बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म अयमेयारूवे अज्झथिए चितिएपत्थिए मणोगए संकप्पे समुप्पज्जित्थाएवं खलु समणे भगवं महावीरे इहेव गुणसिलए चेइए समोसढे तं गच्छामि णं वंदामि, एवं संपेहेति, २त्ता गंदाओ पोक्खरिणीओ सणियं २ पच्चुत्तरति, २ जेणेव रायमग्गे तेणेव उवागच्छति, २त्ता ताए उक्किट्ठाए ६ ददुरगतीए वीतीवयमाणे २ जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए। इमं च णं सेणिए राया भिभिसारे ण्हाएफ कयबलिकम्मे कयकोउय जाव सव्वालंकारविभूसिए हत्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं [धरिज्जमाणेणं] सेयवरचामरा [हिं वीइज्जमाणे] हय-गय-रह० महया भडचडगर० चाउरंगिणीए सेणाए सद्धिं संपरिवुडे मम पायवदंते हव्वमागच्छति । तते णं से दद्दुरे सेणियस्स रण्णो एगेणं आसकिसोरएणं वामपाएणं अक्ते Te # 555555 श्री आगमगुणमंजूषा - ६५६ ॥ ॥ EOPORT $乐乐乐乐场 听听听听听听听听听听听听听听 明明明明明听听听听听听听听听听乐乐乐乐乐乐乐乐玩玩乐乐E F$$$$$$$$$$$$$FFFFFFFFFF
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy