________________
FOR9555555555
(६) णायाधम्मकहाओ प.सु.
/१३ अ. ददुरे [६५]
555555555555555xox
C乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
तते णं सेणंदे मणियारसेट्ठीणंदाए पोक्खरणीए चउद्दिसिं चत्तारिवणसंडे रोवावेति । तए णं ते वणसंडा अणुपुव्वेणं सारक्खिज्जमाणा संगोविजमाणा संवड्डिज्नमाणा है य वणसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । तते णं नंदे पुरथिमिल्ले वणसंडे एगं महं चित्तसभ कारावेति'
अणेगखंभसयसंनिविढे पासादीयं दरिसणिज्ज अभिरूवं पडिरुवं । तत्थ णं बहूणि किण्हाणि य जाव सुक्लिाणि य कट्टकम्माणि य पोत्थकम्माणि य चित्त-लेप्पगंथिम-वेढिम-पूरिम-संघातिम [कम्माणि य] उवदंसिज्जमाणाई २ चिट्ठति । तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्थुयाइं चिट्ठति । तत्थ णं बहवे णडा य णट्टा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा २ विहरंति, रायगिहविणिग्गओ य तत्थ बहू जणो तेसु पुव्वणत्थेसु आसण-सयणेसु संनिसन्नो य संतुयट्टो य सुणमाणो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति । तते णं णंदे मणियारसेट्ठी दाहिणिल्ले वणसंडे एगं महं महाणससालं कारावेति अणेगखंभ० जाव पडिरूवं । तत्थ णं बहवे पुरिसा दिन्नभइभत्तवेयणा विपुलं असण-पाण-खाइम-साइमं उवक्खडेति, बहूणं समण-माहण-अतिहि-किविण-वणीमगाणं परिभाएमाणा २ विहरंति । तते णं णंदे मणियारसेट्ठी पच्चत्थिमिले वणसंडे एगं महं तेगिच्छियसालं कारेति, अणेगखंभसय० जाव पडिरूवं । तत्थ णं बहवे वेज्जा य वेजपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्नभइभत्तवेयणा बहूणं वाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेगिच्छकम्मं करेमाणा २ विहरंति, अण्णे य एत्थ बहवे पुरिसा दिन्नभइभत्तवेयणा तेसिंबहूणं वाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य ओसह-भेसज्ज-भत्त-पाणेणं पडियारकम्म करेमाणा २ विहरंति । तते णं णंदे मणियारसेट्ठी उत्तरिल्ले वणसंडे एगं महं अलंकारियसमं कारावेति, अणेगखंभसय० जाव पडिरूवं तत्थ णं बहवे अलंकारियपुरिसा दिन्नभइभत्तवेयणा बहूणं सणाहाण य अणाहाण य गिलाणाण य रोगियाण य दुब्बलाण य अलंकारियकम्मं करेमाणा २ विहरति । तते णं तीए णंदाए पोक्खरणीए बहवे सणाहा य अणाहा य पंथियाय पहिया य कारोडिया य कारवा [हिया] यतणहारा [य] पत्तहारा [य] कट्ठहारा [य] अप्पेगतिया ण्हायंति, अप्पेगतिया पाणियं पियंति, अप्पेगतिया पाणियं संवहंति, अप्पेगतिया विसज्जितसेय-जल-मल-परिस्सम-निद्द-खुप्पिवासा सुहंसुहेणं विहरंति । रायगिहविणिग्गओ वि य एत्थ बहुजणो, किं ते ? जलरमण-विविह-मज्जण-कयलि-लयाघरय-कुसुमसत्थरय-अणेगसउणगणरुयरिभितसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरति । तते णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी धन्ने णं देवाणुप्पिया णंदे मणियारसेट्ठी, कयत्थे जाव' जम्मजीवियफले जस्सणं इमेयारूवा गंदा पोक्खरिणी चाउक्कोणा जाव पडिरूवा, जस्सणं पुरथिमिल्ले,तं चेव सव्वं, चउसु वि वणसंडेसुजाव रायगिहविणिग्गओ यत्थ बहुजणो आसणेसु य सयणेसुय सण्णिसण्णो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति । तं धन्ने कयत्थे कयपुन्ने कया णं० लोया ! सुलद्धे माणुस्सए जम्मजीवियफले णं नंदस्स मणियारस्स । तते णं रायगिहे सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति, एवं भासति, एवं पण्णवेति, एवं परूवेति धन्ने णं देवाणुप्पिया ! णंदे मणियारे, सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से णंदे मणियारे बहुजणस्स अंतिए एतमढं सोच्चा निसम्म अट्ठतुट्ठ० धाराहतकलंबगं पिव समूसवियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति । ९४. तते णं तस्स नंदस्स मणियारसेट्ठिस्स अन्नया कयाइ सरीरगंसि इमे सोलस म रोगातंका पाउब्भूता, तंजहा "सासे कासे जरे दाहे, कुच्छिसूले भगंदरे। अरिसा अजीरए दिट्ठी-मुद्धसूले अकारए' ||३२|| अच्छिवेयणा कण्णवेयणा कंडू दओदरे कोढे॥ तते णं से णंदे मणियारसेट्ठी इमेहिं सोलसहि रोगातंकेहिं अभिभुते समाणे कोडुबियपुरिसे सद्दावेति, २त्ता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे सिंघाडग जाव पहेसु महता सद्देण उग्घोसेमाणा २ एवं वदह एवं खलु देवाणुप्पिया ! णंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोगायंका पाउन्भूता, म
तंजहा सासे जाव कोढे । तं जो णं इच्छति देवाणुप्पिया! वेज्जो वा वेज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा कुसलो वा कुसलपुत्तो वा नंदस्स मणियारस्स तेसिं म च णं सोलसण्हं रोयायंकाणं एगमपि रोयायंकं उवसामेत्तए तस्स णंदे मणियारे विउलं अत्थसंपदाणं दलयति त्ति कट्ट दोच्चं पि तच्वं पि घोसणं घोसेह, २ जाव
पच्चप्पिणह। ते वि तहेव पच्चप्पिणंति । तते णं रायगिहे नगरे इमेयारूवं घोसणं सोच्चा णिसम्म बहवे वेज्जा य वेजपुत्ताय जाव कुसलपुत्ता य सत्थकोसहत्थगया य Tord
श्री आगमगणमंजषा - ६५५LEE LELeurncur ne Le LLELO LucurrencourLELENCELLELENORY
OSC55555555555555555555与历历历历历历万历历历历历5555555
NOTROFE