SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ AGR0555555555555555 (६) णायाधम्मकहाओ प. सु. १२ अ. उदगे/१३ अ. दद्दुरे [६४] 555555555555555FOXO! Xeroti 乐听听听听听听听听听听听听听 NO295555555555555555555555555555 जाव पव्वामि, तुम णं किं करेसि ? तते णं सुबुद्धी जितसत्तुं एवं वदासी जाव के अन्ने आहारे वा जाव पव्वामि। तं जति णं देवाणुप्पिया ! जाव पव्वाहि, गच्छह णं देवाणुप्पिया ! जेट्टपुत्तं च कुडुंबे ठावेहि, २ त्ता सीयं दुरुहित्ताणं ममं अंतिए० सीया जाव पाउब्भवति । तते णं जितसत्तू कोडुबियपुरिसे सद्दावेति, २त्ता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया ! अदीणसत्तुस्स कुमारस्य रायाभिसेयं उवट्ठवेह जाव अभिसिंचति जाव पव्वतिए । तते णं जितसत्तू एक्कारस अंगाई अहिज्जति, बहूणि वासाणिपरियाओ, मासियाए जाव सिद्धे । तते णं सुबुद्धी एक्कारस अंगाई अहिज्जति, बहूणि वासाणि परियाओ, मासियाए जाव सिद्धे । एवं खलु म जंबू ! समणेणं भगवया महावीरेणं बारसमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि 5 बारसमं णायज्झयणं सम्मत्तं तेरसमं अज्झयणं 'दद्दुरे ९३. जतिणं भंते! समणेणं भगवया महावीरेणं बारसमस्सणायज्झयणस्स अयमढे पण्णत्ते, तेरसमस्सणं भंते ! नायज्झयणस्स के अटे पण्णते? एवं ई खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे णामं नयरे होत्था, गुणसिलए चेतिए, समोसरणं, परिसा निग्गया। ते णं काले णं ते णं समए णं सोहम्मे कप्पे, दडुरवडिसए विमाणे, सभाए सुहम्माए, दडुरंसि सीहासणंसि, दद्दुरे देवे चउहिं सामाणियसाहस्सीहिं, चउहिं अगमहिसीहिं सपरिसाहिं, एवं जहा सूरियाभो जाव दिव्वाति भोगभोगाइं जमाणे विहरइ । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगते, जहा सूरियाभे। भंते ! त्ति भगवं गोतमे समणं भगवं महावीरं वंदति नमसति, २ एवं वदासी अहोणं भंते ! दद्दुरे देवे महिड्डिए महज्जुईए महब्बले महायसे महासोक्खे महाणुभागे। दडुरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी ३ (सा दिव्वा सोविड्डी सा दिव्वा देवज्जुई, से दिव्वे देवाणुभागे) कहिं गया कहिं अणुपविट्ठा ? गोयमा ! सरीरं गया, सरीरं म अणुपविट्ठा, कूडागारदिट्ठतो । दहुरेणं भंते ! देवेणं सा दिव्वा देविड्डी ३ किणा लद्धा जाव अभिसमन्नागया ? एवं खलु गोयमा ! इहेव जंबुद्दीवे दीवे, भारहे वासे, रायगिहे [णयरे, गुणसिलए चेतिए, सेणिए राया। तत्थ णं रायगिहे णगरे णंदे णामं मणियारसेट्ठी अड्ढे दित्ते । ते णं काले णं ते णं समए णं अहं गोतमा ! समोसढे, परिसा णिग्गया, सेणिए राया निग्गए। तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लद्धढे समाणे ण्हाए पायचारेणं जाव पज्जुवासति, णंदे धम्म सोच्चा समणोवासए जाते, तते णं हं रायगिहातो पडिनिक्खंते बहिया जणवयविहारं विहरामि । तते णं से णंदे मणियारसेट्ठी अन्नया कयाति असाधुदंसणेण य अपज्जुवासणआए य अणणुसासणताए य असुस्सूसणताए य सम्मत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहि मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं परिवड्डमाणेहिं मिच्छत्तं विप्पडिवन्ने जाते यावि होत्था। तते णं नंदे मणियारसेट्ठी अन्नया गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेण्हति, २त्ता पोसहसालाए जाव विहरति । तते णं णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमे एतारूवे अज्झित्थिते चिंतिते पत्थिते मणोगते संकप्पे समुप्पज्जित्था धन्ना णं ते ईसर जाव पभितओ जेसिंणं रायगिहस्स बहिया बहूओ वावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हातिय पियति य पाणियं च संवहति । तं सेयं खलु ममं कल्लं पाउ० सेणियं रायं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरस्थिमे दिसीभागे वेभारस्स पव्वयस्स अदूरसामंते वत्थुपाढगरोइयंसि भूमिभागंसि णंदं पोक्खरिणिं खणावेत्तए त्ति कट्ट एवं संपेहेति, २त्ता कल्लं पाउप्पभायाए जाव पोसहं पारेति, २ पहाते कयबलिकम्मे मित्त-णाइ जाव संपरिवुडे महत्थं जाव पाहुडं रायारिहं गेण्हति, २ त्ता जेणेव सेणिए राया तेणेव उवागच्छति, २ त्ता जाव पाहुडं उवट्ठवेति, २ त्ता एवं वदासी इच्छामि णं सामी ! तुब्भेहिं अब्भणुन्नाए समाणे रायगिहस्स बहिया जाव खणावित्तए। अहासुहं देवाणुप्पिया ! तते णं णंदे सेणिएणं रन्ना अब्भणुण्णाते समाणे हट्ट [तुट्ठ) रायगिह मज्झंमज्झेणं निग्गच्छति, २ वत्थुपाढयरोइयंसि भूमिभागंसि णंदं पोक्खरिणिं खणावेउं पयत्ते यावि होत्था । तते णं सा गंदा पोखरिणी अणुपुव्वेणं खम्ममाणा २ पोक्खरिणी जाया यावी होत्था चाउक्कोणा समतीरा अणुपुव्वसुजायवप्पसीयलजला संछन्नपत-मिस-मुणाला बहुउप्पल-पउम-कुमुद-नलिण-सुभग-सोगंधिय-पुंडरीय-महापुंडरीय-सयपत्तसहस्सपत्त-पप्फुल्लकेसरोवचिया परिहत्थभमंतमच्छ-छप्पय-अणेगसउणगणमिहुणवियरि यसकुन्नइयमह रसरनाइया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा। RaO5555555555555555555555555555555555555555555555FOxory rer. c55555555555555555555 श्री आगमगुणमजूषा- ६५४॥55555555555555555555$OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy