SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ RO9555555555555555 (६) णायाधम्मकहाओ प.सु. १४ अ. तेतली [७०] OPIC多听听听听听听听听听听听听听听 明明明明明明明明明明明明明明明明明明明明明明明明明明明明纸明明明明明明明明明明明明明明明明明明明5C अंजलि कट्ट] एवं वदासी एवं खलु देवाणुप्पिया ! मए सुव्वयाणं [अज्जाणं] अंतिए धम्मे णिसंते जाव अब्भुणुण्णाया पव्वइत्तए। तते णं तेतलिपुत्ते पोट्टिलं एवं ५ वदासी एवं खलु तुम देवाणुप्पिए ! मुंडा भवित्ता पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसुदेवलोएसुदेवत्ताए उववज्निहिसि, तंजतिणं तुमं देवाणुप्पिया ! मर्म ताओ देवलोगातो आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो हं विसज्जेमि, अह णं तुमं ममं ण संबोहेसि तो ते ण विसज्जेमि । तते णं सा पोट्टिला तेतलिपुत्तस्स एयमढें पडिसुणेति ! तते णं तेतलिपुत्ते विपुलं असण-पाण-खाइम-साइमं उवक्खडावेति, २ मित्त-णाति जाव आमंतेइ, २ जाव सम्माणेइ, २ पोट्टिलं पहायं जाव पुरिससहस्सवाहिणीयं सीयं दुरहेत्ता मित्त-णाति जाव परिवुडे सव्विड्डीए जाव रवेणं तेतलिपुरं मज्झंमज्झेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ, २ सीयाओ पच्चोरुहति, २त्ता पोट्टिलं पुरतो कट्ट जेणेव सुव्वया अज्जा तेणेव उवागच्छति, २ त्ता वंदति नमसति, २ एवं वदासी एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा कंता पिया मणुण्णा मणामा, एस णं संसारभउव्विग्गा जाव पव्वतित्तए, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं, मा पडिबंधं । तते णं सा पोट्टिला सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणा हट्ठ तुट्ठा उत्तरपुर- त्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता सयमेव आभरण-मल्लालंकारं ओमुयति, २ सयमेव पंचमुट्ठियं लोयं करेइ, २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ, २ वंदति नमसति, २ त्ता एवं वदासी आलित्ते णं भंते ! लोए, एवं जहा देवाणंदा जाव एक्कारस अंगाइ [अहिज्नति,] बहूणि वासाणि सामन्नपरियागं पाउणइ, मासियाए संलेहणाए अत्ताणं झोसेत्ता सढि भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववन्ना। १०१. तते णं से कणगरहे राया अन्नया कयाइ कालधम्मुणा संजुत्ते यावि होत्था। तते णं ते ईसर जाव णीहरणं करेति, २ अन्नमन्नं एवं वदासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था, अम्हे णं देवाणुप्पिया ! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा, अयं च णं तेतली अमच्चे कणगरहस्स रन्नो सव्वट्ठाणेसु सव्वभूमियासु लद्धपच्चए दिन्नवियारे सव्वकज्जवट्टावए यावि होत्था, तं सेयं खलु अम्हं तेतलिपुत्तं अमच्चं कुमारं जातित्तए त्ति कट्ट अन्नमन्नस्स एयमढे पडिसुणेति, २ जेणेव तेतलिपुत्ते अमच्चे तेणेव उवागच्छंति, २ तेयलिपुत्तं एवं वदासी एवं खलु देवाणुप्पिया ! कणगरहे राया रज्जे य रट्टे य जाव वियंगेइ, अम्हे य णं देवाणुप्पिया ! रायाहीणा जाव रायाहीणकज्जा, तुमं च णं देवाणुप्पिया ! कणगरहस्स रण्णो सव्वट्ठाणेसु जाव रज्जधुराचिंतए । तं जइ णं देवाणुप्पिया ! अत्थि केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तं णं तुमं अम्हं दलाहि, जाणं अम्हे महया २ रायाभिसेएणं अभिसिंचामो। तएणं तेतलिपुत्ते तेसिंईसर-तलवर-माडंबिय-कोडुंबिय-इन्भ-सेट्ठि-सेणावइ-सत्थवाहपभिईणं एतमढे पडिसुणेति, २त्ता कणगज्झयं कुमारं ण्हायं जाव सस्सिरीयं करेत्ता तेसिं ईसर जाव उवणेति, २ त्ता एवं वदासी एस णं देवाणुप्पिया ! कणगरहस्स रण्णो पुते पउमावतीए देवीए अत्तए कणगज्झए नाम कुमारे अभिसेयारिहे राय,क्खणसंपन्ने, मए कणगरहस्स रन्नो रहस्सिययं संवड्डिए । एवं णं तुम्भे महता र रायाभिसेएणं अभिसिंचह । सव्वं च से उट्ठाणपारियावणियं परिकहेइ । तते णं ते ईसर -[तलवर-माडंबिय-कोडुबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाहपभितओ] कणगज्झयं कुमारं महया २ रायाभिसेएणं अभिसिंचंति । तते णं से कणगज्झए कुमारे राया जाए महयाहिमवंतमलय० वण्णओ जाव रज्जं पसासेमाणे विहरति । तते णं सा पउमावती देवी कणगज्झयं रायं सद्दावेति, २ एवं वदासी एसणं पुत्ता ! तव [पिता कणगरहे राया] रज्जे य जाव अंतेउरे य०, तुमं च तेतलिपुत्तस्स अमच्चस्स पहावेणं । तं तुमं णं पुत्ता ! तेतलिपुत्तं अमच्चं आढाहि, परिजाणाहि, सक्कारेहि, सम्माणेहि, इंतं अब्भुटेहि, ठियं पज्जुवासाहि, वयंतं पडिसंसाहेहि, अद्धासणेणं उवणिमंतेहि, भोगं च से अणुवड्ढेहि। तते णं से कणगज्झए पउमावतीए [वयणं] तहत्ति पडि [सुणेति, २त्ता] जाव भोगं च से वड्डेति । १०२. तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपण्णत्ते धम्मे संबोहेति, नो चेव णं से तेतलिपुत्ते संबुज्झति । तते णं तस्स पोट्टिलदेवस्स इमेयारूवे अज्झत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु कणगज्झए राया तेतलिपुत्तं आढाति जाव भोगं च से बड्डेति, तते णं से तेतलि [पुत्ते] अभिक्खणं २ संबोहिज्जमाणे वि धम्मे नो संबुज्झति, तं सेयं खलु मम २ कणगज्झयं तेतलिपुत्तातो विप्परिणामित्तए त्ति कटु एवं संपेहेति, २ त्ता कणगज्झयं तेतलिपुत्तातो विप्परिणामेइ । तते णं तेतालिपुत्ते कल्लं पहाते जाव पायच्छित्ते reO5 5 555555 5श्री आगमगुणमजूषा - ६६० $$ $ $O OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy