SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ W ROTO5555555555555 (क) णायाधम्मकहाओ प. स. /१२ अ. उदगे श5 5 555555FOOTOS वयासी अहो णं सुबुद्धी ! इमे मणुण्णे, तं चेव जाव पल्हायणिज्जे । तए णं से सुबुद्धी अमच्चे जितसुत्तणा रण्णा दोच्चं पि एवं वुत्ते समाणे जितसत्तुं रायं एवं वदासी नो खलु सामी! अम्हं एयंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि केइ विम्हए, एवं खलु स मी ! सुब्भिसद्द वि पोग्गला दुब्भिसहत्ताए परिणमंति, दुब्भिसद्दा वि पोगल्ला सुन्भिसद्दत्ताए परिणमंति, सुरूवा वि पोग्गला दुरूवत्ताए परिणमंति, दुरूवा वि पोग्गला सुरूवत्ताए परिणमंति, सुब्भिगंधा वि पोग्गला दुब्भिगंधत्ताए परिणमंति, दुब्भिगंधा वि पोग्गला सुब्भिगंधत्ताए परिणमंति, सुरसा वि पोग्गला दुरसत्ताए परिणमंति, दुरसा वि पोग्गला सुरसत्ताए परिणमंति, सुहफासा वि पोग्गला दुहफासत्ताए परिणमंति, दुहफासा वि पोग्गला सुहफासत्ताए परिणमंति । पओग-वीससापरिणया वि य णं सामी ! पोग्गला पण्णत्ता । तते णं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स एवं भासमाणस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स एतमढें नो आढाति, नो परियाणाइ, तुसिणीए संचिट्ठइ। तएणं से जितसत्तू अन्नया कयाइण्हाए आसखंधवरगते मयाभडचडगर० आसवाहणियाए निज्जायमाणे तस्स फरिहोदगस्स अदूरससामंतेणं वीतीवयइ, ॐ तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंधेणं अभिभूते समाणे सएणं उत्तरिज्जगेणं आसगं पिहेति, २ त्ता एगंतं अवक्कमति, २ त्ता ते बहवे ईसर जाव पभितओ एवं वदासी अहोणं देवाणुप्पिया ! इमे फरिहोदए अमणुण्णे वण्णेणं ४, से जहा नामए अहिमडे ति वा जाव अमणामतराए चेव गंधे [f] पण्णत्ते । तए. णं ते बहवे ईसर जाव पभितयो एवं वदासी तहेव णं तं सामी ! जंतं णं तुब्भे एवं वयह 'अहोणं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा णामए अहिमडे इ वा जाव अमणामतराए चेव गंधे [f] पण्णत्ते।' तए णं से जियसत्तू सुबुद्धिं अमच्चं एवं वदासी अहो णं सुबुद्धी ! इमे फरिहोदए अमणुण्णे वण्णेणं ४, से जहा नामए अहिमडे इ वा जाव अमणामतराए चेव [गंधेणं पण्णत्ते] । तए णं से सुबुद्धि अमच्चे जियसत्तुणा रन्ना एवं वुत्ते समाणे नो आढाइ, नो परियाणाइ जाव तुसिणीए संचिट्ठइ। तए णं से जियसत्तू राया सुबुद्धिं अमच्चं दोच्च पि तच्वं पि एवं वदासी अहो णं तं चेव । तए णं से सुबुद्धी अमच्चे जियसत्तुणा रन्ना दोच्चं पि तच्चं पि एवं वुत्ते समाणे एवं वदासी नो खलु सामी ! अम्हं एयंसि फरिहोदगंसि केइ विम्हए। एवं खलु सामी ! सुन्मिसद्दा वि पोग्गला दुब्भिसद्दत्ताए परिणमंति, तं चेव जाव पओग-वीससा-परिणया वि य णं सामी ! पोग्गला पण्णत्ता । तते णं जितसत्तू सुबुद्धिं एवं वयासी माणं तुम देवाणुप्पिया! अप्पाणं च परं च तदुभयं च बहूहिं य असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेण य वुग्गाहेमाणे वुप्पाएमाणे विहराहि । तते णं सुबुद्धिस्स इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था अहोणं जितसत्तू संते तच्चे तहिए अवितहे सब्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रण्णो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्ठयाए एयमट्ठ उवाइणावेत्तए। एवं संपेहेति, २त्ता पच्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडए पडए य गेण्हति, २ त्ता संझाकालसंमयंसि पविरलमणुस्संसि णिसंतपडिनिसंतसि जेणेव फरिहोदए तेणेव उवागच्छइ, २ त्ता तं फरिहोदगं गेण्हावेति, २ त्ता नवएसु घडएसु गालावेति, २ नवएसुघडएसु पक्खिवावेति, २ सज्जाखारं पक्खिवावेति, २त्ता लंछियमुद्दिते कारावेति, २ त्ता सत्तरत्तं परिवसावेति, २त्ता दोच्चं पि नवएसु घडएसुगालावेति, २ नवएसु घडएसु पक्खिवावेति, २त्ता सज्जखारं पक्खिवावेइ, २त्ता लंछियमुद्दिते कारावेति, २त्ता सत्तरत्तं परिवसावेति, २त्ता तच्चं पि नवएसु घडएसु जाव संवसावेति । एवं खलु एएणं उवाएणं अंतरा गालावेमाणे अंतरा पक्खिवावेमाणे अंतरा संवसावेमाणे २ सत्त सत्तए रातिदियाइं परिवसावेति । तते णं से फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्था अच्छे पच्छे जच्चे तणुए फालियवण्णाभे वण्णेणं उववेते ४ आसायणिज्जे जाव सव्विदियगायपल्हायणिज्जे । तते णं सुबुद्धी अमच्चे जेणेव से उदगरतणे तेणेव उवागच्छइ, उवागच्छित्ता करयलंसि आसादेति, २ तं उदगरतणं वण्णेणं उववेयं ४ म आसायणिज्जं जाव सव्विदियगायपल्हायणिज्जं जाणित्ता अट्ठतुढे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेति, २ ता जितसत्तुस्स रण्णो पाणियघरियं सद्दावेति, सद्दावेत्ता एवं वदासी तुम णं देवाणुप्पिया ! इमं उदगरतणं गेण्हाहि, २ जितसत्तुस्स रण्णो भोयणवेलाए उवणेज्जासि । तते णं से पाणियघरिए सुबुद्धिस्स एतमढें र पडिसुणेति, २तं उदगरतणं गेण्हति, २ जितसत्तुस्स रण्णो भोयणवेलाए उवट्ठवेति । तते णं से जितसत्तू राया तं विपुलं असण-पाण-खाइम-साइमं आसाएमाणे XOR 5 555 श्री आगमगुणमंजूषा - ६५२ $ $$$$$$$$$$$$O2ORK O SSSSS$$$$$$$$$$$$$$$$$$$$%$$$$$$ 09年听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 $$$$$$$$$$$$ $$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy