________________
6.955555555555555554
) णायाधम्मकहाओ प. स.
/११ अ. दावद्दवे / १२ अ. उदगे (६१]555555555555555HONOR
FOXO 15555555555555555555555555555555555555555555555
९०. जति णं भंते ! समणेणं भगवया महावीरेणं दसमस्स णायज्झणस्स अयमढे पण्णते, एक्कारसमस्स णं णायज्झयणस्स के अटे पण्णत्ते एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे गोयमे एवं वदासी कहण्णं भंते ! जीवा आराहगा वा विराहगा वा भवंति ? गोयमा ! से जहा णामए एगंसि समुद्दकूलंसि दावद्दवा नाम रुक्खा पण्णत्ता किण्हा जाब निउरूंबभूया पत्निया पुफिया फलिया हरियगरेरिज्जमाणा सिरीए अतीव २ उवसोभेमाणा २ चिट्ठति । जया णं दीविच्चगा ईसिं पुरेवाया पच्छा वाया मंदा वाया महावाया वायंति तदाणं बहवे दावद्दवारुक्खा पत्तिया जाव चिट्ठति, अप्पेगतिया दावद्दवा रुक्खा जुण्णाझोडा परिसडियपंडुपत्तपुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिटुंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं समणाणं ४ सम्मं सहति जाव अहियासेति, बहणं अण्णउन्थियाणं बहणं मिहत्थाणं नो सम्मं सहति जाव नो अहियासेति, एस णं मए पुरिसे देसविराहए पण्णत्ने समणाउसो ! जया णं सामुद्दगा ईसिं पुरेवाया पच्छा वाया मंदा वाया महावाया वायंति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया फलिया जाव उवसोभेमाणा २ चिटुंति, एवामेव समणाउसो!! जो अम्हं निग्गंथो वा निग्गंधी वा पव्वतिए समाणे बहूणं अण्णउत्थिय-गिहत्थाणं सम्म सहति [जाव अहियासेति,] बहूणं समणाणं ४ नो सम्म सहति [जाव नो अहियासेति,] एस णं मए पुरिसे देसाराहए पन्नत्ते । समणाउसो ! जया णं नो दीविच्चगा णो सामुद्दगा ईसिं पुरेवाया पच्छा वाया जाव महावाया वायंति तदा णं सव्वे दावद्दवा रुक्खा जुण्णा झोडा [परिसडियपंडुपत्त-पुप्फ-फला सुक्कसक्खओ विव मिलायमाणा २ चिट्ठति, एवामेव समणाउसो ! जाव पव्वतिए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थिय-गिहत्थाणं नो सम्मं सहति [जाव नो अहियासेति,] एस णं मए पुरिसे सव्वविराहए पण्णत्ते समणाउसो! जया णं दीविच्चगा वि सामुद्दगा वि ईसिं पुरेवाया] पच्छा वाया जाव वायंति तदा णं सव्वे दावाहवा रुक्खा पत्तिया जाव चिट्ठति, एवामेव समणाउसो! जो अम्ह पव्वतिए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थिय-गिहत्थाणं सम्म सहति [जाव अहियासेति,] एस णं मए पुरिसे सव्वाराहए पण्णत्ते । एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति । एवं खलु जंबू ! समणेणं भगवता महावीरेणं एक्कारसमस्स णायज्झयणस्स अयमद्वे पण्णत्ते त्ति बेमि । । एक्कारसमं णायज्झयणं सम्मत्तं ।। बारसमं अज्झयणं 'उदगे' ९१. जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयमढे पण्णत्ते, बारसमस्स णं नायज्झयणस्स के अटे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं चंपा नाम नयरी, पुण्णभद्दे चेइए, जितसत्तू राया, धारिणी देवी, अदीणसत्तू नाम कुमारे जुवराया यावि होत्था । सुबुद्धी अमच्चे जाव रज्जधुराचिंतए समणोवासए। तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं एगे फरिहोदए यावि होत्था, मेय-वसा-मंस-रुहिर-पूयपंडलपोच्चड़े मयगकलेवरसंछण्णे अमण्णुणे वण्णेणं जाव अमणुण्णे फासेणं, से जहा नामए अहिमडे ति वा गोमडे ति वा जाव मय-कुहिय-विणट्ठ-किमिण-वावण्ण-दुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्ने भवे एयारूवे सिया? णो इणढे समढे, एत्तो अणिठ्ठतराए चेव जाव गंधेणं पण्णत्ते । ९२. तते णं से जितसत्तू राया अण्णदा कयाइ बहाए कयबलिकम्मे जाव अप्पमहग्घाभरणालंकियसरीरे बहूहिं ईसर जाव सत्थवाहप्पभितीहिं सद्धिं भोयणमंडवंसि भोयणवेलाए सुहासणवरगए विपुलं असणं ४ जाव विहरति, जिमितभुत्तुत्तरागए जाव सुइभूते तंसि विपुलंसि असण ४ जायविम्हए ते बहवे ईसर जाव पभिती एवं वयासी अहो णं देवाणुप्पिया ! इमे मणुण्णे असण-पाण-खाइम-साइमे वण्णेणं उववेए जाव फासेणं उववेए आसायणिज्जे वीसायणिज्जे पीणणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सव्विदियगायपल्हायणिज्जे । तते णं ते बवे ईसर जाव सत्थवाहप्पभियओ जितसत्तुं एवं वदासी तहेव णं सामी ! जण्णं तुब्भे वदह 'अहो णं इमे मणुण्णे
असण-पाण-खाइम-साइमे वण्णेणं उववेए जाव पल्हायणिज्ने' । तते णं जितसत्तू सुबुद्धिं अमच्चं एवं वदासी अहो णं देवाणुप्पिया सुबुद्धी ! इमे मणुण्णे असणम पाण-खाइम-साइमे जाव पल्हायणिज्जे । तए णं सुबुद्धी जितसत्तुस्सेयमटुं नो आढाइ जाव तुसिणीए संचिट्ठति । तते णं जितसत्तू सुबुद्धिं दोच्चं पि तच्चं पि एवं
$55555听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FINO
फ
फफक
श्री आगमगुणमंजूषा - ६५१
955555555555555555G