SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ SHISHIRE. कापपा १० अ. पादमा [६ण फ्र जहा वा से जिणरक्खिए । छलिओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरवयक्खेण भवियव्वं ||३०|| भोगे अवयक्खंता पडंति संसारसागरे घोरे । भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥ ३१॥ ८६. तते णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छति, २ ता बहूहिं अणुलोमेहि य पडिलोमेहि य खरमउयसिंगारेहिं य कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विप्परिणामेत्तए वा ताहे संता तंता परितंता निव्विण्णा समाणा जामेव दिसं नाउब्भूता तामेव दिसं पडिगया। तते णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुद्दं मज्झंमज्झेणं वीतिवयति, जेणेव चंपानगरी तेव उवागच्छति, २ त्ता चंपाए नयरीए अग्गुज्जाणंसि जिणपालियं पट्टातो ओयारेति, २ त्ता एवं वदासी एस णं देवाणुप्पिया ! चंपानयरी दीसति त्ति कट्टु जिणपालियं आपुच्छति, २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। ८७. तते णं जिणपालिए चंपं अणुपविसति, २ जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ, २ अम्मापिऊण रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेति । तते णं जिणपालिए अम्मापियरो य मित्त-णाति जाव परिजणेण सद्धिं रोयमाणातिं बहूइं लोइयाइं मयकिच्चाई करेति, २ त्ता कालेणं विगतसोगा जाया । तते णं जिणपालियं अन्नया कयाइ सुहासणवरगतं अम्मापियरो एवं वदासी कहण्णं पुत्ता। जिणरक्खिए कागते ? तते गं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसंमुच्छणं च पोतवहणविवत्तिं च फलहखंड आसातणं च रयणदीवुत्तारं च रयणदीवदेवयागेण्हणं च भोगविभुइं च रयणदीवदेवयाअप्पाहणं च सूलाइपुरिसदरिसणं च सेलगजक्खआरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुद्दउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूतमवितहमसंदिद्धं परिकहेति । तते णं से जिणपालिए जाव अप्पसोगे जाव विपुलातिं भोगभोगाइ भुंजमाणे विहरति । ८८. ते णं काले णं ते णं समए णं समणे भगवं महावीरे समोसढे, [जिणपालिए] धम्मं सोच्चा पव्वतिए, एक्कारसंगवी, मासिएणं [भत्तेणं अपाणएणं कालमासे कालं किच्चा] सोहम्मे कप्पे [देवत्ताए उववन्ने,] दो सागरोवमाई [ठिई,] महाविदेहे सिज्झिहिति, एवामेव समणाउसो ! जाव माणुस्सए कामोणो पुणरवि आसयइ [पत्थयति पीहेति अभिलसति] से णं जाव वीतिवतिस्सति, जहा वा से जिणपालिए। एवं खलु जंबू ! समणेण भगवया महावीरेण नवमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि । ॥ नवमं अज्झयणं सम्मत्तं ॥555 दसमं अज्झयणं 'चंदिमा' 555 ८९. जति णं भंते ! समणं भगवया महावीरेणं नवमस्स णायज्झयणस्स अयमठ्ठे पण्णत्ते दसमस्स णं णायज्झयणस्स के अट्ठे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे नयरे गोयमे एवं वदासी कहण्णं भंते! जीवा वहुंति वा हायतिं वा ? गोयमा ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुण्णिमाचंदं पणिहाय हीणे वण्णेणं, सोम्मया, ही निद्धयाए, हीणे कंतीए, एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं, तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए व जाव मंडणं, तयाणंतरं च णं ततियाचंदे बितियाचंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावसाचंदे चाउद्दसिचंदं पणिहाय नट्टे वण्णेणं जाव नट्टे मंडलेणं, एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंधी वा जाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कणं परिहायमाणे २ णट्ठे खंतीए जाव णट्टे बंभचेरवासेणं । से जहा वा सुक्कपक्खस्स पाडिवयाचंदे अमावसाचंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं, तयाणंतरं च णं बिइयाचंदे पाडिवयाचंदं पणिहाय अहिययराए वण्णेणं जाव अहियतराए मंडलेणं, एवं खलु एएणं कमेणं परिवड्ढेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिचंदं पणिहाय पडिपुणे वणेणं जाव पडिपुण्णे मंडलेणं, एवामेव समणाउसो । जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु एएणं कमेणं परिवड्डेमाणे २ जाव पडिपुण्णे बंभचेरवासेणं । एवं खलु जीवा वहुंति वा हायंति वा । एवं खलु जंबू ! समणेणं भगवता महावीरेणं दसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि। 555 | दसमं नायज्झयणं सम्मत्तं ॥555 एक्कारसं अज्झयणं 'दावद्दवे' 555 ॐ श्री आगमगुणमंजूषा ६५००
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy