________________
HORO55555555555555
) णायाधम्मकहाओ प. सु.
1९ अ. मायंदी [५९]
55555555555555FOOT
555555SEXY
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听统玩玩乐乐明明5
आसुरुता असिखेडगं गेण्हर्ति, २ सत्तट्ठ जाव उप्पयति, २ ता ताए उक्किट्ठाए देवगतीए] जेणेव मागंदियदारगा तेणेव उवागच्छति, २ एवं वदासी हं भो मागंदियदारगा अप्पत्थियपत्थिया किण्णं तुब्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुई मज्झंमज्झेणं वीतिवयमाणा २१ तं एवमवि गए जइ णं तुब्भे ममं अवयक्खह तोभे अस्थि जीवियं, अह णं णावयक्खह तो भे इमेणं नीलुप्पलदलगवल जाव एडेमि । तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमढे सोच्चा णिसम्म अभीया अतत्था अणुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमद्वं नो आढायंति, नो परियाणंति, णो अवयक्खंति, अणाढायमीणा अपरियाणमीणा अणवयक्खमीणा सेलएण जक्खेण सद्धिं लवणसमुद्धं मज्झं मज्झेणं वीतिवयंति । तते णं सा रयणदीवदेवयाए ते मागंदियदारगे जाहे नो संचाएति बहूहिं [खरएहि य मउएहि य अणुलोमेहि य] पडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा लोभित्तए वा विपरिणामित्तए वा ताहे महुरेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था । हं भो मागंदियदारगा ! जाति णं तुन्भेहिं देवाणुप्पिया ! मए सद्धिं हसियाणि य रमियाणि य ललियाणि कीलियाणि य हिंडियाणि य मोहियाणि य ताइन्नं तुब्भे सव्वाति अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुदं मज्झमज्झेणं वीतिवयह । तते णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएति, आभोएत्ता एवं वदासी णिच्चं पि य णं अहं जिणपालियस्स अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा, निच्चं मम जिणपालिए अणिढे अकंते अप्पिए अमणुण्णे अमणामे, निच्चं पि य णं अहं जिणरक्खियस्स इट्ठा कंता पिया मणुम्मा मणामा, निच्चं पिय णं ममं जिणरक्खिए इढे कंते पिए मणुम्मे मणामे।जति णं ममं जिणपालिए रोयमाणिं कंदमाणि सोयमाणिं तिप्पमाणिं विलवमाणिंणावयक्खति, किण्णं तुमं जिणरक्खिया ! ममं रोयमाणिं जाव णावयक्खसि ? तते णं - सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खियस्स। नाऊण वधनिमित्तं उवरिं मागंदियदारगाणं दोण्हपि ||१||२२|| दोसकलिया सललियं णाणाविहचुण्णवासमीसं दिव्वं । घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमवुट्टि पमुंचमाणी ||२||२३|| णाणामणि-कणग-रयणघंटियाखिखिणि-णेउर-मेहलभूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं बेति सा सकलुसा ||३||२४।। हाल वसुल गोल णाह दइत पिय रमण कंत सामिय णिग्घिण णित्थक्क । थिण्ण णिक्किव अकयण्णुय सिढिलभाव निल्लज्ज लुक्ख अकलुण जिणरक्खिय मज्झं हिययरक्खग! ॥४॥२५।। ण हु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ चलणओवायकारियं उज्झिउमधण्णं । गुणसंकर ! हं तुमे विहूणा ण समत्था जीविठं खणं पि ॥५॥२६।। इमस्स उ अणेगझस-मगरविविधसावयसयाउलघरस्स । रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ एहि णियत्ताहि जइ सि कुवितो खमाहि एक्कावराहं मे ||६||२७|| तुज्झं य विगयधणविमलससिमंडलागारसस्सिरीयं सारदनवकमल-कुमुद-कुवलयदलनिकरसरिसनिभनयणं । वयणं पिवासागयाए सद्धा मे पेच्छिउं जे अवलोएहि ता इओ मं णाह जा ते पेच्छामि वयणकमलं ॥७॥२८॥ एवं सप्पणयसरलमहुरातिं पुणो पुणो कलुणाई वयणातिं । जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया |८||२९|| तते णं से जिणरक्खिए चलमणे तेण य भुसणरवेणं कण्णसुंमणहरेणं तेहि य सप्पणयसरलमहुरभणिएहिं संजायबिउणराए रयणदीवदेवयाए तीसे सुंदरथणजहण-वयण-कर-चरण-नयण-लावण्णरूव जोव्वणसिरिं च दिव्वं सरभसउवगूहियाइं विब्बोयविलसियाणि य विहसिय-सकडक्खदिट्ठि-निस्ससियमलिय-उवललिय-थिय-गमण-पणयखिज्जिय-पसादियाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए अवयक्खति मग्गतो सविलियं । तते णं तं जिणरक्खियं समुप्पन्नकलुणभावं मच्चुगलथल्लणोल्लियमई अवयक्खंतं तहेव जक्खे उ सेलए जाणिऊण सणियं सणियं उव्विहति नियगपट्ठाहि विगयसड्ढे । तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपट्टाहि ओवयंत दास ! मओ सि त्ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उड़े
उब्विहति अंबरतले, ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेण खंडाखंडिं करेति, २ त्ता तत्थेव विलवमाणं तस्स य * सरसवहियस्स घेत्तूण अंगमंगाति सरुहिराइं उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहट्ठा । ८५. एवामेव समणाउसो ! जो अम्हं निग्गंथाणं वा निग्गंथीण वा १ अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसयति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, 5545454555
श्री आगमगणमजषा - TALLEururururur L: ALE LUENTLEMATLTI
GO乐乐听听听听听听听听听听听听乐听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听CC)