SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ PRO:05555555555555555 (६) णायाधम्मकहाओ प. म. ९ अ. मायंदी 5 55555555555OOK 45555OOK तुमं च णं के कओ वा इहं हव्वमागए, केण वा इमेयारूवं आवतिं पाविए ? तते णं से सुलातियए पुरिसे ते मागंदियदारगे एवं वदासी एस णं देवाणुप्पिया ! रयणदीवदेवयाए आघयणे, अहं चणं देवाणुप्पिया। जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदए आसवाणियए विपुलं पणिय मायाए पोतवहणेणं लवणसमुदं ओयाए। तते णं अहं पोयवहणविवत्तीए निब्बुड्डमंडसारे एग फलगखंडं आसाएमि। तते णं अहं ओवुज्झमाणे २ रयणदीवं तेणं संवूढे तते णं सा रयणदीवदेवया मम ओहिणा] पासइ, २त्ता ममं गेण्हइ, २ मए सद्धिं विपुलाति भोगभोगाति भुंजमाणी विहरति । तते णं सा रयणदीवदेवया अण्णदा कयाइ अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एतारूवं आवतिं पावेति, तं ण णज्जति णं देवाणुप्पिया ! तुम्भं पि इमेसिं सरीरगाणं का मण्णे आवती भविस्सइ ति । तते णं ते मागंदियदारया ॐ तस्स सूलाइयस्स अंतिए एयमहूँ सोच्चा णिसम्मा बलियतरं भीता जाव संजायभया सूलाइतयं पुरिसं एवं वदासी कहणणं देवाणुप्पिया ! अम्हे रतणदीवदेवताए हत्थाओ साहत्थिं णित्थरिज्जामो? तते णं से सूलाइयए पुरिसे ते मागंदियदारए एवं वदासी एस णं देवाणुप्पिया ! पुरथिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे है सेलए नाम आसरूवधारी जक्खे परिवसति । तए णं से सेलए जक्खे चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु आगयसमए पत्तसमये महया २ सद्देणं एवंवदति के तारयामि, के पालयामि ? तं गच्छह णं तुब्भे देवाणुप्पिया ! पुरथिमिल्लं वणसंडं सेलगस्स जक्खस्स महरिहं पुप्फच्चणियं करेह, २ त्ता जण्णुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा चिट्ठह, २ जाहेणं से सेलए जक्खे आगतसमए पत्तसमए एवं वदेज्जा कं तारयामि, कं पालयामि ? ताहे तुब्भे एवं वदह अम्हे तारयाहि, अम्हे पालयाहि । सेलए भे जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं णित्थारेज्जा, अण्णहा भे न याणामि इमेसिं सरीरगाणं का मण्णे आवती भविस्सइ ? ८३. तते णं ते मागंदियदारया तस्स सूलाइयस्स अंतिए एयमढे सोच्चा निसम्मा सिग्धं चंडं चपलं तुरियं वेइयं जेणेव पुरथिमिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवागच्छंति, २ त्ता पोक्खरिणिं ओगाहेति, २त्ता जलमज्जणं करेंति, २ जाई तत्थ उप्पलाइं जाव गेण्हंति, २ त्ता जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उवागच्छंति, २त्ता आलोए पणामं करेति, २त्ता महरिहं पुप्फच्चणियं करेंति, २ त्ता जण्णुपायवडिया सुस्सूसमाणा णमंसमाणा पज्जुवासंति । तते णं से सेलए जक्खे आगतसमए पतसमए एवं वदासी के तारयामि, कं पालयामि ? तते णं ते मागंदियदारया उठाए उट्टेति, [२त्ता करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वदासी अम्हे तारयाहि, अम्हे पालयाहि ! तए णं से सेलए जक्खे ते मागंदियदारए एवं वयासी एवं खलु देवाणुप्पिया ! तुब्भं मए सद्धिं लवणसमुई मज्झमज्झेणं वीइवयमाणाणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहस्सिया बहूहिं खरएहि य मउहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसरगं करेहिति, तं जति णं तुब्भे देवाणुप्पिया ! रयणदीवदेवयाए एतमढे आढाह वा, परियाणह वा, अवयक्खह वा, तो भे अहं पट्ठातो विधुणामि, अहणं तुब्भे रयणदीवदेवयाए एतमढें णो आढाह, णो परियाणह, णो अवयक्खह, तो भे रयणदीवदेवयाहत्थातो साहत्यिं णित्यारेमि । तए णं ते मागंदियदारया सेलगं जक्खं एवं वदासी जण्णं देवाणुप्पिया वइस्संति तस्स णं उववायवयणणिद्देसे चिट्ठिस्सामो । तते णं से सेलए जक्खे उत्तरपुरस्थिमं दिसीभागं अवक्कमति, [२ ता] वे उब्वियसमुग्घाएणं समोहण्णति, २ त्ता संखेज्जाति जोयणाई दंडं निसिरइ, दोच्चं पि वेउव्वियसमुग्घाएणं समोहण्णति, २त्ता एगं महं आसरूवं विउव्वइ, २ त्ता ते मागंदियदारए एवं वदासी हं भो मागंदियदारगा ! आरूह णं देवाणुप्पिया ! मम पटुंसि । तते णं ते मागंदियदारया [हट्ट तुट्ठा सेलगस्स जक्खस्स पणामं करेति, २ सेलगस्स पटुं दुरूढा । तते णं से सेलए ते मागंदियदारए दुरूढे जाणिता सत्तहतलप्पमाणमेत्तातिं उर्दु वेहासं उप्पयति, २ ताए उक्किट्ठाए तुरियाए देवगईए लवणसमुई मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे, जेणेव भारहे, जेणेव चंपा नयरी, तेणेव पहारेत्थ गमणाए। ८४. तते णं सा रयणदीवदेवया लवणसमुदं तिसतखुत्तो अणुपरियट्टति, जं तत्थ तणं वा जाव एडेति, २ त्ता जेणेव पासायवडेंसए तेणेव उवागच्छति, २ ता ते मागंदियदारए पासायवडेंसए अपासमाणी जेणेव पुरथिमिल्ले वणसंडे जाव सव्वतो समंता मग्गणगवेसणं करेति, २ तेसिं मागंदियदारगाणं कत्थइ सुतिं वा खुइं वा पउत्तिं वा अलभमाणी जेणेव उत्तरिल्ले एवं चेव पच्चत्थिमिल्ले वि जाव अपासमाणी ओहिं पउंजति, २ ते मागंदियदारए सेलएणं सद्धिं लवणसमुदं मज्झमज्झेणं वीतिवयमाणे २ पासति. २ काफ 955555555555555555 श्री आगमगुणमजूषा ६४८55555555555555555555555555OR LOK055555555555555555555555555555555555555555555555555IOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy