SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ $听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听 FOR955555555555555 रजमा 1995%%%%869359sex तं चेव जाव णिउत्ता, तंजाव ताव अहं देवाणुप्पिया ! लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडेंसए सुहंसुहेणं अभिरममाणा चिट्ठह । जति णं तुन्भे एयंसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेजाह तो णं तुब्भे पुरथिमिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो उदू सया साहीणा, तंजहा पाउसे य वासारत्ते य. "तत्थ उ कंदलसिलिधदंतो णिउरवपुप्फपीवरकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउदू गयवरो साहीणो ||१६|| "तत्थ य सुरगोवमणिविचित्तो दइरकुलरसियउज्झररओ । बरिहिणविंदपरिणद्धसिहरो वासारत्तउउपव्वतो साहीणो" ||१७॥ तत्थ णं तुब्भे देवाणुप्पिया ! बहूसु बावीसुय जाव सरसरपंतियासु य बहूसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा २ विहरेज्जाह । जति णं तुब्भे तत्थ वि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो उऊ सया साहीणा, तंजहा सरदो य हेमंतो य, तत्थ उ सण-सत्तिवण्णकउहो नीलुप्पल-पउमम नलिणसिंगो। सारस-चक्कायरवितघोसो सरयउउगोवती साहीणो"||१८|| “तत्थ य सियकुंदधवलजोण्हो कुसुमितलोद्धवणसंडमंडलतलो। तुसारदगधारपीवरकरो हेमंतउउससी सया साहीणो॥१९|| तत्थ णं तुम्भे देवाणुप्पिया ! बावीसु य जाव विहरेज्जाह । जति णं तुब्भे देवाणुप्पिया तत्थवि उव्विग्गा वा जाव उस्सुया वा ॐ भवेज्जाह, तो णं तुब्भे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ साहीणा, तंजहा वसंते य गिम्हे य, “तत्थ उ सहकारचारुहारो किंसुय-कणियारा ऽसोगमउडो । ऊसिततिलग- बउलायवत्तो वसंतउऊ णरवती साहीणो" ||२०|| तत्थ य पाडलसिरीससलिलो मल्लियवासंतिय धवलवेलो । सीयलसुरभिनिलमगरचरिओ गिम्हउऊ सागरो साहीणो ॥२१|| तत्थ णं बहूसु जाव विहरेज्जाह । जति णं तुब्भे देवाणुप्पिया ! तत्थ वि उव्विग्गा [वा] उस्सुया वा उप्पुया वा भवेज्जाह तओ णं तुब्भे जेणेव पासायवडेंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा पडिवालेमाणा चिट्ठज्जाह । मा णं तुब्भे दक्खिणिल्लं वणसंडं गच्छेज्जाह, तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाए, जहा तेयणिसग्गे, मसिमहिसमूसाकालए नयणविस-रोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उक्क रफुडकु डिलजडुलकक्खड वियडफडाडोवक रणदच्छे लोहागरधम्ममाणधमधमेतघोसे अणागलियचंडतिव्वरोसे समुहिं तुरियचवलं घमंते दिट्ठीविसे सप्पे परिवसति, मा णं तुब्भं सरीरगस्स वावती भविस्सइ । ते मागंदियदारए दोच्चं पि तच्चं पिएवं वदति, २त्ता वेउव्वियसमुग्घाएणं समोहण्णति, २त्ता ताए उक्किट्ठाए लवणसमुदं तिसतखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था। ८२. तए णं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडेंसए सई वा रतिं वा धिति वा अलभमाणा अण्णमण्णं एवं वदासी एवं खलु देवाणुप्पिया ! रयणदीवदेवया अम्हे एवं वदासी एवं खलु अहं सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया ! पुरथिमिल्लं वणसंडं गमित्तए, अण्णमण्णस्स एयमढे पडिसुणेति, २ जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छंति, २ त्ता तत्थ णं वावीसु य जाव आलीघरएसु य जाव अभिरममणा विहरंति । तते णं ते मागंदियदारया तत्थ वि सतिं वा जाव [अलभमाणा ] उत्तरिल्ले वणसंडे तेणेव उवागच्छंति, २ त्ता तत्थ णं वावीसु य जाव आलीघरएसु य० विहरंति । तते णं ते मागंदियदारगा तत्थ वि सतिं वा जाव अलभमाणा जेणेव पच्चथिमिले वणसंडे तेणेव उवागच्छंति, २ जाव विहरति । तते णं ते मागंदियदारया म तत्थ वि सतिं वा जाव अलभमाणा अण्णमण्णं एवं वदासी एवं खलु देवाणुप्पिया ! अम्हे रयणदीपदेवता एवं वयासी-एवं खलु अम्हे (अहं) देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्ठिएण लवणाहिवइणा जाव मा णं तुब्भं सरीरगस्स वावत्ती भविस्सति । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तए त्ति कट्ट अण्णमण्णस्स एतमट्ठ पडिसुणेति, २ त्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए। ततो णं गंधे निद्धाति से जहा नाम ए अहिमडे ति 4 जाव अणिद्वैतराए चेव तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं सएहिं उत्तरिजेहिं आसातिं पिहेति, २त्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया । तत्थ णं महं एगं आघतणं पासंति अट्ठियरासिसतसंकुलं भीमदरिसणिज्जं, एगं च तत्थ सूलाइतयं पुरिसं कलुणाति कट्ठातिं विस्सरातिं कूवमाणं पासंति, २त्ता भीता जाव संजातभया जेणेव से सूलातियए पुरिसे तेणेव उवागच्छंति, २त्ता तं सूलाइयं पुरिसं एवं वदासी एस णं देवाणुप्पिया ! कस्साघयणे, ter:05555555555555555555555555 श्री आगमगुणमंजषा ६४७ 555555555555555555555555ORE 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy