SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ 6.9555555555555555 णायाधम्मकहाओ प. स. /९ अ. मायंदी [५६] $$$$$5555555FOSNOR UCS$明牙历历明明明明明明明明明明明明明明乐乐乐乐明明明明明明明明明明乐乐明明明明明明明明明明 भट्टविज्जा विज्जाहरकन्नगा, विपलायमाणी विव महागरुलवेगवित्तासिया भुयगकन्नगा, धावमाणी विव महाजणरसियसद्दवित्तत्था ठाणभट्ठा आसकिसोरी, णिगुंजमाणी विव गुरुजणदिट्ठावराहा सुयणकुलकन्नगा, घुण्णमाणी विव वीइपहारसततालिया, गलियलं बणा विव गगणतलाओ, रोयमाणी विव सलिलगंठिविप्पइरमाणथोरंसुवाएहिं नववहू उवरतभत्तुया, विलवमाणी विव परचक्करायाभिरोहिया परममहब्भयाभिया महापुरवरी, झायमाणी विव कवडच्छोमणपओगजुत्ता जोगपरिव्वाइया, णीससमाणी विव महाकंतारविणिग्गयपरिस्संता परिणयवया अम्मया, सोयमाणी विव तवचरणखीणपरिभोगा चयणकाले देववरवहू, संचुण्णियकट्ठकूवरा, भग्गमेढिमोडियसहस्समाला, सूलाइयवंकपारिमासा, फलहंतरतडतडेंतफुटुंतसंधिवियलंतलोहखीलिया, सव्वंगवियंभिया, परिसडियरज्जुविसरंतसव्वगत्ता, आमगमल्लगभूया, अकयपुण्णजणमणोरहो विव चितिज्जमाणगुरुई, हाहाकयकण्णधार-णाविय-वाणियगजण-कम्मगारविलविया णाणाविहरयणपणियसंपुण्णा, बहूहिं पुरिससएहिं रोयमाणेहिं कंदमाणेहिं सोयमाणेहिं तिप्पमाणेहिं विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासायइत्ता संभग्गकूवतोरणा मोडियझयदंडा वलयसयखंडिया करकरस्स तत्थेव विद्दवं उवगया ।तते णं तीए णावाए विवज्जमाणीए ते बहवे पुरिसा विपुलकणियभंडमायाए अंतोजलंमि णिमज्जाविया यावि होत्था । ८०. तते णं ते मागंदियदारगा छेया दक्खा पत्तहा कुसला मेहाविणो णिउणसिप्पोवगया बहूसु पोतवहणसंपराएसु कयकरणा लद्धविजया अमूढा अमूढहत्था एगं महं फलगखंडं आसादेति, जंसिंच णं पदेसंसि से पोयवहणे विवन्ने तंसिं च णं पदेसंसि एगे महं रयणदीवे णामं दीवे होत्था, अणेगाइं जोयणाति आयामविक्खंभेणं, अणेगाइं जोयणाई परिक्खेवेणं, णाणादुमसंडमंडिउद्देसे सस्सिरीए पासातीए दरिसणिज्जे अभिरूवे पडिरूवे । तस्स णं बहुमज्जदेसभाए एत्थ णं महं एगे पासायवडेंसए यावि होत्था अब्भुग्गयमूसिए जावसस्सिरीयरूवे पासातीए दरिसणिज्जे अभिरूवेपडिरूवे । तत्थ णं पासायवडेंसए रयणद्दीवदेवया नाम देवया परिवसति पावा चंडा रुद्दा खुद्दा साहसिया। तस्स णं पासायवडिंसयस्स चउद्दिसिं चत्तारि वणसंडा किण्हा किण्होभासा० । तते णं ते मागंदियदारगा तेणं फलयखंडेणं ओवुज्झमाणा २ रयणदीवं तेणं संवूढा यावि होत्था । तते णं ते मागंदियदारगा थाहं लभंति, २ त्ता मुहुत्तंतर आससंति, २ त्ता फलगखंड विसज्जेति, २त्ता रयणदीवं उत्तरंति, २त्ता फलाणं मग्गणगवेसणं करेंति, २त्ता फलातिं आहारेति, २ त्ता णालिएराणं मग्गणगवेसणं करेति, २ त्ता नालिएराइं फोडेति, २त्ता नालिएरतेल्लेणं अण्णमण्णस्स गत्ताई अब्भंगेति, २त्ता पोक्खरणी ओगाहेति, २ जलमज्जणं करेंति, २ जाव पच्चुत्तरंति, पुढविसिलापट्टयंसि निसीयंति, २ आसत्था वीसत्था सुहासणवरगया चंपं नगरि, अम्मापिऊण आपुच्छणं च लवणसमुद्दोत्तारं च, कालियावायसंमुच्छणं च, पोतवहणविवत्तिं च, फलयखंडस्स आसायणं च, रयणद्दीवुत्तारं च, अणुचिंतेमाणा २ ओहतमणसंकप्पा जाव झियायंति। ततेणं सारयणद्दीवदेवया ते मागंदियदारए ओहिणा आभोएति, २ असिखेडगवग्गहत्था सत्तकृतलप्पमाणं उर्ल्ड वेहासं उप्पयति, २त्ता ताते उक्किट्ठाए जाव देवगतीए वीईवयमाणी २ जेणेव मागंदियदारए तेणेव उवागच्छति, २ई आसुरुत्ता ते मागंदियदारए खरफरुसनिडरवयणेहिं एवं वदासी हं भो मागंदियदारया ! अप्पत्थियपत्थिया ! जति णं तुब्भे मए सद्धिं विउलात [भोगभोगाई भुंजमाणा] विहरह तो भे अस्थि जीवियं, अहणं तुब्भे भए सद्धिं विउलातिं भोगभोगाई भुंजमाणा नो विहरह तो भे अहं इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाइं माउयाहिं उवसोहियाइं तालफलाणीव सीसाइं एगंते एडेमि । तते णं ते मागंदियदारगा रयणदीवदेवताअंतिए एयमढे सोच्चा निसम्म भीया करयल [परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट] एवं वयासी जण्णं देवाणुप्पिया वतिस्सति तस्स आणाउववायवयणनिद्देसे चिट्ठिस्सामो । तते णं साफ़ रयणदीवदेवता ते मागंदियदारए गेण्हति, जेणेव पासायवडेंसए तेणेव उवागच्छइ, २त्ता असुभपोग्गलावहार करेति, २त्ता सुभपोग्गलपक्खेवं करेति, २त्ता ततो म पच्छा तेहिं सद्धिं विपुलाई भोगभोगाइं भुंजमाणी विहरति, कल्लाकल्लिं च अमयफलातिं उवणेति । ८१. तते णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं म लवणाहिवइणा लबणसमुद्दे तिसत्तखुत्तो अणुपरियट्टियव्वे त्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुइ पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगते एडेयव्वं ति कट्ट णिउत्ता। तते णं सा रयणदीवदेवता ते मागंदियदारए एवं वदासी एवं खलु अहं देवाणुप्पिया ! सक्कवयणसंदेसेणं सुट्ठिएणं फफफफफफ$$$$$$$$$$ ॥ श्री आगमगुणमंजूषा - ६४६55 5555555555$$6:08
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy