________________
(६) णायाधम्मकहाओ प. सु. ८ अ. मल्ली/अ. मायंदी [१५]
5%%%%%%%%%%%
%
FOXON
听听听听听听听听听听听听听听听听听听听听听听玩乐听听听听听听听听听听听听听听听听听听FOMO買
चत्तालीसं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । बंधुमतिपामोक्खाओ पणपण्णं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । सावयाणं म एगा सतसाहस्सी चुलसीतिं सहस्सा, सावियाणं तिन्नि सयसाहस्सीओ पण्णढिं च सहस्सा, छस्सया चोद्दसपुव्वीणं, वीसं सया ओहिनाणीणं, बत्तीसं सया
केवलणाणीणं, पणतीसं सया वेउव्वियाणं, अट्ठ सया मणपज्जवनाणीणं, चोद्दस सया वादीणं, वीसं सया अणुत्तरोववातियाणं । मल्लिस्स अरहओ दुविहा अंतकरभूमी
होत्था, तंजहा जुयंतकरभूमी परियायतकरभूमी य, जाव वीसतिमाओ पुरिसजुगाओ जुयंतकरभुमी, दुवासपरियाए अंतमकासी । मल्ली णं अरहा पणुवीसं ॐ धणूतिमुहूं उच्चत्तेणं वण्णेणं पियंगुसामे, समचउरंससठाणे, वज्जरिसभाणा रायसंघयणे मज्झदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छइ, २
संमेयसेलसिहरे पाओवगमणं णुवन्ने । मल्ली णं अरहा एगं वाससतं अगारवासम [ज्झावसित्ता] पणपण्णं वाससहस्सातिं वाससऊणाति केवलिपरियागं पाउणित्ता, पणपण्णं वाससहस्साई सव्वाउयं पालइत्ता, जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेतसुद्धस्स चउत्थीए पक्खे णं, भरणीए णक्खत्तेणं [जोगमुवागएणं,] अडरत्तकालसमयंसि, पंचहिं अज्जियासएहिं अभितरियाए परिसाए, पंचहिं अणगारसएहिं बाहिरियाए परिसाए, मासिएणं भत्तेणं अपाणएणं, वग्धारियपाणी, खीणे वेयणिज्जे आउए नामगोए सिद्धे । एवं परिनिव्वाणमहिमा भाणितव्वा जहा जंबुद्दीवपण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ। एवं खलु जंबू ! समणेणं भगवता महावीरेणं अट्ठमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि। । 'मल्ली' णायं सम्मत्तं ।। णवमं अज्झयणं 'मायंदी' ॐ ७९. जइ णं भंते ! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस्स अयमढे पण्णत्ते, नवमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अद्वे पण्णत्ते एवं खलु जंबू ! ते णं काले णं ते णं समए णं चंपा नाम नयरी, पुण्णभद्दे चेइए । तत्थ णं माकंदी नाम सत्थवाहे परिवसति, अड्डे [दित्ते वित्थिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुदासदासीगोमहिसगवेलगप्पभूए बहुधणबहुजायरूवरयए आओग-पओगसंपउत्ते विच्छड्डियविउलभत्तपाणे ।] तस्स णं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तंजहा जिणपालिए य जिणरक्खिए य । तते णं तेसिं मागंदियदारगाणं अण्णया कयाइ एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुदं पोयवहणेणं एक्कारस वारा ओगाढा, सव्वत्थ वि य णं लट्ठा कयकज्जा अणहसमग्गा पुणरवि नियगधरं हव्वमागया। तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमं पि लवणसमुई पोतवहणेणं ओगाहित्तए त्ति कट्ट अण्णमण्णस्सेतमट्ठ पडिसुणेति, २ त्ता जेणेव अम्मापितरो तेणेव उवागच्छंति, २ त्ता एवं वदासी एवं खलु अम्हे अम्मयाओ ! एक्कारस वारा तं चेव जाव नियघरं हव्वमागया, तं इच्छामो णं अम्मयाओ ! तुब्भेहिं अब्भणुण्णाया समाणा दुवालस [मं पि] लवणसमुदं पोयवहणेणं ओगाहित्तए । तते णं ते मागंदियदारए अम्मापियरो एवं वदासी इमे ते जाया ! अज्जग जाव परिभाएत्तए।तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसक्कारसमुदए, किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ? एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवति, तं मा णं तुब्भे दुवे पुत्ता ! दुवालसमं पिलवणसमुदं जाव ओगाहेह, मा हुतुब्भं सरीरस्स वावत्ती भविस्सति। तते णं मागंदियदारगा अम्मापियरो दोच्चं पि तच्वं पि एवं वदासी एवं खलु अम्हे अम्मताओ ! एक्कारस वारा लवणसमुद्द() जाव ओगाहित्तए । तते णं ते मागंदियदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं य पण्णवणाहि य आधवित्तए [वा पण्णवित्तए वा ताहे अकामा चेव एयमढें अणुमन्नित्था । तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुण्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्नं च जहा अरहण्णगस्स जाव लवणसमुदं बहूइं जोयणसयाई ओगाढा। तते
णं तेसिंमागंदियदारगाणं अणेगाइं जोयणसयाई ओगाढाणं समाणाणं अणेगाइं उप्पातियसयाति पाउब्भूयातिं, तंजहा अयाले गज्जियं जाव थणियसद्दे, कालियावाते 卐 यत्थ संमुच्छिए । तते णं सा णावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिज्जमाणी २ संखोभिज्जमाणी २ सलिलतिक्खवेगेहिं अतियट्टिजमाणी २ ॐ कोट्टिमकरतलाहते विव तिंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य, उप्पयमाणी विव धरणियलाओ सिद्धविज्जा विज्जाहरकन्नगा, ओवयमाणी विव गगणतलाओ
虽听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听C
90手乐乐历年历历历年历乐乐玩玩乐乐历乐乐历历年历历历年五8% highlishuise乐国乐乐乐国玩玩乐乐乐乐玩乐乐明明乐乐乐新乐乐乐TCL