SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ - (६) णायाधम्मकहाओ प. सु. ८ अ. मल्ली [५४] 明明明明明明明明明明明明明明明OO HOLIC乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明听听听听FSC अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च [रायहाणिं] सब्भितरबाहि [रियं] जाव सव्वतो समंता परिधावंति । तए णं कुंभए राया दोच्चं पि उत्तरावक्कमणं जाव सव्वालंकारविभूसियं करेति, २ कोडुंबियपुरिसे सद्दावेइ, २ त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! मणोरमं सीयं उवट्ठवेह, ते वि उवट्ठति । तते णं सक्के देविद देवराया आभिओगिए देवे [सद्दावेति, सद्दावेत्ता एवं वयासी-] खिप्पामेव [भो देवाणुप्पिया] अणेगखंभ [सयसन्निविट्ठ] जाव मणोरमं सीयं उवट्ठवेह, जाव सा वि सीया तं चेव सीयं अणुपविठ्ठा । तते णं मल्ली अरहा सीहासणाओ अब्भुढेति, २ जेणेव मणोरमा सीया तेणेव उवागच्छति, २ मणोरमं सीयं अणुपयाहिणीकरेमाणे मणोरमं सीयं दुरुहति, [२] सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने । तते णं कुंभए राया अट्ठारस सेणिप्पसेणीओ सद्दावेति, २ त्ता एवं वदासी-तुब्भे णं देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह, जाव परिवहति । तते णं सक्के देविदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिल्लं हेछिल्लं, बली उत्तरिल्लं हेट्ठिल्लं अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति । पुव्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूपेहिं । पच्छा वहंति सीयं असुरिंद-सुरिंद-नागिंदा ॥१३|| चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी। देविंद-दाणविंदा वहंति सीयं जिणिंदस्स ।।१४।। तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स [समाणस्स] इमे अट्ठ मंगलगा पुरओ अहाणुपुव्वीए संपत्थिया, एवं निग्गमो जहा जमालिस्स। तयणं तरं मल्लिस्स अरहतो निक्खममाणस्स अप्पेगतिया देवा मिहिलं आसिय अभिंतर वास विहि गाहा जाव परिघावंति। ततेणं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति, २ सीयाओ पच्चोरुहति, २ आभरणालंकारं [ओमुयति, तते णं मल्लिस अरहतो माया पभावती [हंसलक्खणेणं पडसाडएणं आभरणालंकारं] पडिच्छति । तते णं से मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति । तते णं सक्के देविद देिवराया] मल्लिस्स केसे पडिच्छति, खीरोदसमुद्दे साहरति । तते णं मल्ली अरहा ‘णमोत्थु णं सिद्धाणं' ति कट्ट सामाइयचरित्तं पडिवज्जति। जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जति तं समयं च णं देवाण माणुसाण य णिग्घोसे तुरियनिणाए गीयवातियनिग्घोसे य सक्कवयणसंदेसेणं णिलुक्के यावि होत्था। जं समयं च णं मल्ली अरहा सामाइयचरित्तं पडिवन्ने तं समयं चणं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने । मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे, चउत्थे पक्खे, पोससुद्धे, तस्स णं पोससुद्धस्स एक्कारसीपक्खे णं, पुव्वण्हकालसमयंसि, अट्ठमेणं भत्तेणं अपाणएणं, अस्सिणीनक्खत्तेणं जोगमुवागएणं, तिहिं इत्थीसएहिं अभिंतरियाए परिसाए, तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए । मल्लिं अरहं इमे अट्ठ नायकुमाराअणुपव्वइंसु, तंजहा। णंदे य १ णंदिमित्ते २ सुमित ३ बलमित ४ भाणुमिते य ५। अमरवति ६ अमरसेणे ७ महसेणे चेव ८ अट्ठमए ।।१५।। तए णं ते भवणवति-वाणमंतर-जोतिसियवेमाणिया [देवा] मल्लिस्स अरहतो निक्खमणमहिमं करेंति । जेणेव नंदीसरे [दीवे तेणेव उवागच्छंति, उवागच्छित्ता] अट्ठाहियं करेंति, २ जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं मल्ली अरहा जं चेव दिवसं पव्वतिए तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहासणवरगयस्स सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहि तयावरणकम्मरयविकरणकरं अपुव्वकरणं अणुपविट्ठस्स अणंते जाव समुप्पन्ने । ७८. ते णं काले णं ते णं समए णं सव्वदेवाणं आसणातिं चलंति, समोसढा सुणेति, अट्ठाहियामहिमं० नंदीसरं० जामेव दिसं पाउ जाव पडिगया। कुंभए वि निग्गच्छति । तते णं ते जितसत्तुपामोक्खा छप्पि रायाणो जेट्टपुते रज्जे ठावित्ता पुरिससहस्सवाहिणीयाओ [सीयाओ] दुरूढा (समाणा) सव्विड्डीए जेणेव मल्ली अरहा जाव पज्जुवासंति । तते णं मल्ली अरहा तीसे महतिमहालियाए [परिसाए] कुंभगस्स [रण्णो तेसिंच जियसत्तुपामोक्खाणं [छण्हं पिरायाणं] धम्म परिकहेति, परिसा जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, कुंभए समणोवासए जाते, पडिगते, पभावती य । तते णं जितसत्तुपामोक्खा छप्पि रायणो धम्म सोच्चा [एवं वयासी-] आलित्तए णं भंते ! जाव पव्वइया, जाव चोद्दसपुब्विणो, अणंते केवल [वरणाणदंसणे समुप्पाडेता तओ पच्छा सिद्धा । तते णं मल्ली अरहा सहसंबवणातो निक्खमति, २ बहिया जणवयविहारं विहरति । मल्लिस्स णं भिसगपामोक्खा अट्ठावीसंगणा अट्ठवीसंगणहरा होत्था। मल्लिस्सणं अरहओ ROYo 5 5555555 श्री आगमगुणमंजूषा - ६४४ 9555555555555556xOR 乐听听听听听听听听听听听听听$$$$$$%%%%%%%%%听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy