SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ 30X555555555555555 (६) णायाधम्मकहाओ प, मु. ८ अ. मल्ली (५३) $$$$$$$$$$2 OR9455555555555555555555555555555555555555555555 P साहराहि, २ खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि। तते णं से वेसमणे देवे सक्केणं देविदेणं एवं वुत्ते समाणे हद्वे करयल जाव पडिसुणेति, पडिसुणेत्ता भए देवे सद्दावेइ, २ एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया ! जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणिं, कुंभगस्स रण्णो भवणंसि 'तिन्नि कोडिसया अट्ठासीइंच कोडीओ असिइं च सयसहस्साई' इमेयारूवं अत्थसंपयाणं साहरह, २ मम एयमाणत्तियं पच्चप्पिणह । तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरथिम दिसीभागं अवक्कमंति, २ जाव उत्तरवेउव्वियाई रूवाई विउव्वंति, २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे दीवे भारहे वास जेणेव मिहिला रायहाणी जणेव कुंभगस्स रणो भवणे तेणेव उवागच्छंति, २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरंति, २ जेणेव वेसमाणे देवे तेणेव उवागच्छंति, २ करयल जाव पच्चप्पिणंति । त तेणं से वेसमणेदेवे जेणेव सक्के देविदे देवराया तेणेव उवागच्छइ (२) करयल जाव पच्चपिणत्ति तते णं मल्ली अरहा कल्लाकल्लिं जाव मागहओ के पातरासो त्ति बहूणं सणाहाणय य अणाहाणय य पंथियाण य पहियाण य कारोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडी अट्ठ य अणूणाति सयसहस्साति इमेयारूवं अत्थसंपादाणं दलयति । तए णं कुंभए राया मिहिलाए रायहाणीए तत्थ तत्थ तहिं तहिं देसे देसे बहूओ महाणससालाओ कारेति, तत्थ णं बहवे मणुया दिन्नभइभत्तवेयणा विपुलं असण ४ उवक्खडेति, २ त्ता जे जहा आगच्छंति तंजहा पंथिया वा पहिया वा कारोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगतस्स तं विपुलं असण-पाण-खाइम-साइमं परिभाएमाणा परिवसमाणा विहरंति । तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्सेवमातिक्खति एवं खलु देवाणुप्पिया ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असण-पाण-खाइम-साइमं बहूणं समणाण य जाव परिवेसिज्जति । वरवरिया घोसिज्जति, किमिच्छियं दिज्जए बहुविहीयं । सुर-असुर-देव-दाणव-नरिंदमहियाण निक्खमणे ॥११|| तते णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीतिं च होति कोडीओ असितिं च सयसहस्सा' इमेयारूवं अत्थसंपदाणं दलइत्ता निक्खमामि त्ति मणं पधारेति। ७७. ते णं काले णं ते णं समए णं लोगंतिया देवा बंभलोए कप्पे रिटे विमाणपत्थडे सएहिं सएहिं विमाणेहिं, सएहिं सएहिं पासायवडिसएहिं, पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहि, तिहिं परिसाहि, सत्तहिं अणिएहिं, सत्तहिं अणियाहिवंतीहि, सोलसहिं आयरक्खदेवसाहस्सीहिं, अन्नेहिं य बहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनट्टगीयवाइय जाव रवेणं भुंजमाणा विहरंति, तंजहा सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिठ्ठा य॥१२॥ तते णं तेसिं लोगंतियाणं देवाणं पत्तेयं पत्तेयं आसाणाइं चलंति, तहेव जाव अरहताणं निक्खममाणाणं संबोहणं करत्तए त्ति, तं गच्छामो णं अम्हे विम मल्लिस्स अरहतो संबोहणं करेमो त्ति कट्ट एवं संपेहेति, २ उत्तरपुरस्थिमं दिसीभागं [अवक्कमंति, अवक्कमित्ता] वेउब्वियसमुग्घाएणं समोहणंति, [२] संखिज्जाइं जोयणाइं एवं जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति, २ अंतलिक्खपडिवन्ना सखिखिणियाहिं जाव वत्थाई पवर परिहिया करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] ताहिं इट्ठाहिं एवं वयासी 'बुज्झाहि भगवं लोगनाहा !, पवत्तेहिं धम्मतित्थं, जीवाणं हितसुहनिस्सेयसकरं भविस्सति' ति कट्ट दोच्च पि तच्चं पि एवं वयंति, २ मल्लिं अरहं वंदंति नमसंति, २त्ता जामेव दिसंपाउब्भूया तामेव दिसंभ पडिगया। तते णं मल्ली अरहा तेहिं लोगंतिएहिं देविहिं संबोहिए समाणे जेणेव अम्मापिवरो तेणेव उवागच्छति, २ करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी-] इच्छामि णं अम्मयाओ! तुब्भेहि अब्भणुण्णाते मुंडे भवित्ता जाव पव्वतित्तए। अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि । तते णं कुंभए राया कोटुंबियपुरिसे सद्दावेति, कोटुंबियपुरिसे सद्दावेत्ता एवं वदासी खिप्पामेव अट्ठसहस्सं जाव भोमेज्जाणं ति अण्णं च महत्थ जाव तित्थयराभिसेयं उवट्ठवेह, जाव उवट्ठवेति । ते णं काले णं ते णं समएणं चमरे असुरिद असुर [राया] जाव अच्चुयपज्जवराणा आगया। तते णं सक्के देविंदै देवराया आभिओगिए देवे सद्दावेति, २त्ता एवं वदासी खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह, जाव उवट्ठवेति । ते वि कलसा तेसु चेव कलसेसु अणुपविट्ठा । तते णं र से सक्के देविद देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्याभिमुहं निवेसेति, अट्ठसहस्सेणं सोवण्णियाणं जाव अभिसिंचति । तते णं मल्लिस्स भगवओ Merres555555555555555555555555 श्री आगमगुणमंजूषा-६४३55555555555555555555555556or. mer05555555555555555555555555555555555555555555555555573OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy