________________
FROR95555555555555555
(६) णायाधम्मकहाओ प. सु. ८ अ. मलनी [१२]
5555555555555550X
असण-पाण-खाइम-साइमाओ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे; इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स
पित्तासवस्स सुक्कासवस्स सोणियपूयासवस्स दुरूयऊसासनीसासस्स दुरूयमुत्तपूतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति? तं मा जणं तुब्भे देवाणुप्पिया ! माणुस्सएसुकामभोगेसु सज्जह, रज्जह, गिज्झह, मुज्झह, अज्झोववज्जह । एवं खलु देवाणुप्पिया ! अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहे
वासे सलिलावतिमि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्त वि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता । तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जति णं तुब्भे चउत्थं उवसंपज्जित्ताणं विहरह तते णं अहं छठें उवसंपज्जित्ताणं विहरामि, सेसं तहेव सव्वं । तते णं : तुब्भे देवाणुप्पिया ! कालमासे कालं किच्चा जयंते विमाणे उववन्ना, तत्थ णं तुम्भं देसूणाति बत्तीसातिं सागरोवमाइं ठिती। तते णं तुब्भे ताओ देवलोगाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे साति २ रज्जाति उवसंपज्जित्ताणं विहरह । तते णं अहं देवाणुप्पिया ! तातो देवलोगातो आउक्खएणं जाव दारियत्ताए पच्चायाया। किं थ तयं पम्हुटुं जं थ तया भो जयंतपवरंमि । वुत्था समयनिबद्धं देवा ! तं संभरह जाति ।।९।। ७५. तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं' मल्लीए विदेहराया [वरकन्नाए] अंतिए एतमढे सोच्चा णिसम्मा सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावर (णिज्जाणं कम्माणं खओवसमेणं) ईहा पूह मग्गण जाव सण्णि जाइस्सरणे समुप्पन्ने, एयम४ सम्म अभिसमागच्छंति । तए तए णं मल्ली अरहा ते जितसत्तुपामोक्खे छप्पि रायणो समुप्पन्नजाइसरणे जाणित्ता गब्भघराणं दाराई विहाडेति । तते णं ते जितसत्तुपामोक्खा [छप्पिरायणो] जेणेव मल्ली अरहा तेणेव उवागच्छंति, तते णं महब्बलपामोक्खा सत्त पि य बालवयंसा एगयओ अभिसमन्नागता यावि होत्था । तते णं मल्ली अरहा ते जितसत्तुपामोक्खे छप्पि रायाणो एवं वयासी एवं खलु अहं देवाणुप्पिया ! संसारभउव्विग्गा जाव पव्वयामि, तं तुब्भे णं किं करेह, किं ववसह जाव के भे हिययसामत्थे ? तते णं जियसत्तुपामोक्खा छप्पि रायाणो मल्लिं अरहं एवं वयासी जति णं तुब्भे देवाणुप्पिया ! संसार जाव पव्वाह, अम्हाणं देवाणुप्पिया ! के अन्ने आलंबणे वा आहारे वा पडिबंधे वा ? जह चेवणं देवाणुप्पिया! तुब्भे . अम्हं इओ तच्चे भवग्गहणे बहूसु कज्जेसु य० मेढी पमाणं जाव धम्मधुरा ओत्था तह चेव णं देवाणुप्पिया ! इण्हिं पि जाव भविस्सह, अम्हे वि णं देवाणुप्पिया ! संसारभउव्विग्गा जाव भीया जम्मण-मरणाणं देवाणुप्पिएहिं सद्धिं मुंडा भवित्ता जाव पव्वयामो। तते णं मल्ली अरहा ते जितसत्तुपामोक्खे [छप्पि रायाणो] एवं वयासि जइ णं तुब्भे संसार जाव मए सद्धिं पव्वह, तं गच्छह णं तुब्भे देवाणुप्पिया! सएहिं २ रज्जेहिं जेठ्ठपुत्ते रज्जे ठावेह, २ त्ता पुरिससहस्सवाहिणी [ओ) सीयाओ दुरुहह, [पुरिससहस्सवाहिणीओ सीयाओदुरूढा समाणा मम अंतियं पाउब्भवह । तते णं ते जितसत्तुपामोक्खा [छप्पि रायाणो] मल्लिस्स अरहतो
एतमट्ठ पडिसुणेति। तते णं मल्ली अरहा ते जितसत्तुपामोक्खे [छप्पि रायाणो] गहाय जेणेव कुंभए तेणेव उवागच्छइ, उवागच्छित्ता कुंभगस्स पाएसुपाडेति । तते जणं से कुंभए ते जितसत्तुपामोक्खे विपुलेणं असण ४ पुष्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेति सम्माणेति जाव पडिविसज्जेति । तते णं ते जियसत्तुपामोक्खा म छप्पि रायणो कुंभएणं रण्णा विसज्जिया समाणा जेणेव साइं साई रज्जातिं जेणेव नगरातिं तेणेव उवागच्छंति, २ त्ता सगाई सगाई रज्जाति उवसंपज्जित्ताणं
विहरंति । तते णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामि त्ति मणं पहारेति । ते णं काले णं ते णं समए णं सक्कस्सासणं चलति । तते णं से सक्के देविदे 5 दिवराया] आसणं चलियं पासति, २ ओहिं पउंजति, २ त्ता मल्लिं अरहं ओहिणा आभोएति, २त्ता इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु जंबुद्दीवे
दीवे भारहे वासे मिहिलाए नयरीए कुंभगस्स रन्नो [धूया मल्ली अरहा निक्खमिस्सामि त्ति मणं पहारेति, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं देविंदाणं है देवरायाणं] अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलइत्तए, तंजहा तिण्णेव य कोडिसया अट्ठासीतिं च होति कोडीओ । असितिं च
सयसहस्सा इंदा दलयंति अरहाणं ।।१०|| ७६. एवं संपेहेति, २ वेसमणं देवं सद्दावेति, २त्ता [एवं वयासी] एवं खलु देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे वासे र जाव असीतिं च सयसहस्साइ दलइत्तए, तं गच्छह णं देवाणुप्पिया ! जंबुद्दीवं दीवं भारह वासं मिहिलं रायहाणिं, कुंभगस्स रन्नो भवणंसि इमेयारूवं अत्थसंपयाणं PRAKी आमामाजष.
5455554444444444445OM
SSIC明明明明明明明明 听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐
乐乐乐乐听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听%2S
59555555