SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ (बायाधम्मकाजीप.सु. ८. मल्ला [१] 15555555555Essswer निग्गच्छंति, २ एगयओ मिलायंति, २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए । तते णं कुंभए राया इमीसे कहाए लद्धढे समाणे बलवाउयं सद्दावेति, २ एवं वदासी खिप्पामेव भो देवाणुप्पिया ! हय-गय जाव सेणं सन्नाहेह जाव पच्चप्पिणति। तते णं से कुंभए ण्हाते सण्णद्धे हत्थिखंध [वरगए] सकोरेंट [मल्लदामेणं छत्तेणं धरिज्जमाणेणं] सेयवरचामर [हिं वीइज्जमाणे] महया [हय-गय-रह-जोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे] मिहिलं मज्झमज्झेणं णिज्जाति, २ त्ता विदेहं जणवयं मझमज्झेणं जेणेव देसग्गं तेणेव उवागच्छति, २ खंधावारनिवेसं करेति, २ त्ता जियसत्तुपामोक्खे छप्पि रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति। ततेणं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव कुंभए तेणेव उवागच्छंति, २ कुंभएण रण्णा सद्धिं संपलग्गा यावि होत्था। तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघातियविवडिय चिंधधयपडागं किच्छपाणोवगयं दिसोदिसिं पडिसेहिति। तते णं से कुंभए राया जितसत्तुपामोक्खेहि छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमिति कट्ट सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छति, २ मिहिलं अणुपविसति, २ मिहिलाए दुवारातिं पिहेइ, २ रोहासज्जे चिट्ठति। तते णं ते जितसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छंति, २ मिहिलं रायहाणिं निस्संचारं णिरुच्चारं सव्वतोसमंता ओलंभित्ताणं चिट्ठति। ततेणं से कुंभए मिहिलं रायहाणिं ओरुद्धं जाणित्ता अब्भंतरियाए उवट्ठाणसालाए सीहासणवरगए तेसिं जितसत्तुपामोक्खाणं छह रातीणं छिद्दाणि य विरहाणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति । इमं च णं मल्ली विदे [हरायवरकन्ना] पहाया जाव बहूहिं खुज्नाहिं परिवुडा जेणेव कुंभए तेणेव उवागच्छति, २ ता कुंभगस्स पायग्गहणं करेति । तते णं कुंभए राया मल्लिं विदेह [रायवरकन्नं] णो आढाति, नो परियाणाइ, तुसिणीए संचिट्ठति । तते णं मल्ली विदे [हरायवरकन्ना] कुंभगं एवं वयासी तुब्भे णं ताहो ! अण्णदा मम एज्जमाणं जाव निवेसेह । किण्णं तुम्भं अज्ज ओहत जाव झियायह ? तते णं से कुंभए मल्लिं वि दिहरायवरकन्नं] एवं वयासी एवं खलु पुत्ता । तव कज्जे जितसत्तुपामोक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा । तते णं ते जितसत्तु [पामोक्खा छप्पि रायाणो] तेसिं दूयाणं अंतिए एयमढे सोच्चा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति । तते णं हं पुत्ता ! तेसिं जितसत्तुपामोक्खाणं छह राईणं अंतराणि अलभमाणे जाव झियामि । तते णं सा मल्ली विदेह [रायवरकन्ना] कुंभयं रायं एवं वयासी मा णं तुब्भे ताओ ! ॥ ओहयमणसंकप्पा जाव झियायह, तुब्भे णं ताओ ! तेसि जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं २ रहस्सिए दूयसंपेसे करेह, एगमेगं एवं वदह तव देमि मल्लिं विदेहरायवरकण्णं ति कट्ट संझाकालसमयंसि पविरलमणूसंसि निसंतपडिनिसंतसि पत्तेयं २ मिहिलं रायहाणिं अणुप्पवेसेह, २ गब्भघरएसु अणुप्पवेसेह, मिहिलाए रायहाणीए दुवाराई पिधेह, २ रोहासज्जे(ज्जा) चिट्ठह । तते णं कुंभए एवं, तं चेव, जाव पवेसेति रोहासज्जे चिठ्ठति। तते णं ते जितसत्तुपामोक्खा छप्पि रायाणो कल्लं पाउप्पभा० जाव जलते जालंतरेहिं कणगमई मत्थयछिडं पउमुप्पलपिहाणं पडिमं पासंति, एस णं मल्ली विदेहरायवरकण्ण त्ति कट्ठ मल्लीए विदेह [रायवरकण्णाए] रूवे य जोव्वणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति । तते णं सा मल्ली वि [देहरायवरकण्णा] ण्हाया जाव पायच्छित्ता सव्वालंकारविभूसिया बहूहिँ खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणग [मईमत्थयछिड्डा पउमुप्पलपिहाणा पडिमा] तेणेव उवागच्छति, २ तीसे कणग जाव पडिमाए मत्थयाओ तं पउमं अवणेति, तते णं गंधे णिद्धावति से जहा नामए अहिमडे ति वा जाव असुभतराए चेव । तते णं ते जियसत्तुपामोक्खा . [छप्पिरायाणो] तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसातिं पिहेति, २ त्ता परम्मुहा चिट्ठति । तते णं सा मल्ली वि [देहरायवरकन्ना] ते जितसत्तुपामोक्खे [छप्पिरायाणो] एवं वयासी-किण्णं तुब्भं देवाणुप्पिया ! सएहिं २ उत्तरिज्जेहिं जाव परमुहहा चिट्ठह ? ततेणं ते जितसत्तुपामोक्खा [छप्पिरायाणो] - मल्ली वि [देहरायवरकण्णं] एवं वयंति एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजेहिं जाव चिट्ठामो । तते पां सा मल्ली वि (देहरायवरकन्ना [ते जितसत्तुपामोक्खे छप्पि रायाणो एवं वयासी जइताव देवाणुप्पिया ! इमीसे कणग जाव पडिमाए कल्लाकल्ली ताओ मणुण्णाओ mero555555555555555555555555 श्री आगमगुणमंजूषा - ६४१ 555555555555555555555555555OK LO乐乐乐乐乐乐乐乐乐乐乐手乐乐明明明明明明明明听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐F6C dinelibrary.org
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy