________________
OC乐乐乐乐听听听听听听听听乐听听听听听听听听听乐乐明明明明明明明明明明明明明明明明明明明明明听听
MOR9555555555555555y
(६) णायाधम्मकहाओ प. सु. ८. अ. मल्ली [५०]
55 FFFF 9 9 9 95 959555 HOMore परिव्वाइयासंपरिवुडा जेणेव पंचालजणवए जेणेव कंपिल्लपुरे तेणेव उवागच्छति, २ कंपिल्लपुरे बहूणं राईसर जाव परूवेमाणी विहरति । तए णं से जियसत्तू अन्नदा कदाइ अंतो अंतेउरपरियाल सद्धिं संपरिवुडे एवं चावि विहरति । तते णं सा चोक्खा परिव्वाइयासंपरिवुडा जेणेव जितसत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ, २ अणुपविसति, २ जियसत्तुं जएणं विजएणं वद्धावेति । तते णं से जितसत्तू चोक्खं परिव्वाइयं एज्जमाणं पासति, २ सीहासणातो अब्भुढेति, २ चोक्खं सक्कारेति, २ आसणेणं उवणिमंतेति । तते णं सा चोक्खा परिव्वाइया उदगपरिफोसियाए जाव भिसियाए निविसइ २, जितसत्तुं रायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ। तते णं सा चोक्खा जियसत्तुस्स रन्नो दाणधम्मं च जाव विहरति । तते णं से जियसत्तू अप्पणो ओरोहंसि जायविम्हए चोक्खं एवं वदासी तुम णं देवाणुप्पिया ! बहूणि गामागर जाव अडहि, बहूण य रातीसर० गिहाति अणुपविसहि, तं अत्थियाइं ते कस्स वि रण्णो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसए णं इमे मह ओरोहे ? तए णं सा चोक्खा परिव्वाइया जियसत्तुं एवं वदासी (जियसत्तुणा रण्णा एवं वुत्ता समाणा) ईसिं अवहसियं करेति, २ एवं वयासी सरिसए णं तुमं देवाणुप्पिया! तस्स अगडदडुरस्स । के णं देवाणुप्पिए ! से अगडदद्दुरे ? जियसत्तू ! से जहा नामए अगडदडुरे सिया, सेणं तत्थ जाए तत्थेव वुड्ढे अण्णं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे मन्नइ अयं चेव णं अगडे वा जाव सागरे वा । तए णं तं कूवं अण्णे सामुद्दए दद्दुरे हव्वमागए, तए णं से कूवदद्दुरे तं सामुदं दडुरं एवं वदासी से केस णं तुमं देवाणुप्पिया!, कत्तो वा इह हव्वमागए ?, तए णं से सामुद्दए दद्दुरे तं कूवदडुरं एवं वयासी एवं खलु देवाणुप्पिया! अहं सामुद्दए दडुरे । तए णं से कुवदद्दुरे तं सामुद्दयं दद्दुरं एवं वयासी केमहालए णं देवाणुप्पिया ! से समुद्दे ?, तए णं से सामुद्दए दद्दुरे तं कूवदडुरं एवं वयासी महालये, णं देवाणुप्पिया ! समुद्दे । तए णं से दद्दुरे पाएणं लीहं कड्ढेइ, २ एवं वयासी एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इणद्वे समढे, महालए णं से समुद्दे । तए णं से कूवदडुरे पुरथिमिल्लाओ तीराओ उप्फिडित्ताणं गच्छइ, २ एवं वयासी एमहालए णं देवाणुप्पिया! से समुद्दे ?, णो इणढे तहेव । एवामेव तुमंपि जियसत्तू। अन्नेसिं बहूणं राईसर जाव सत्थवाहप्पभितीणं भज्जं वा भगिणिं वा धूयं वा सुण्हं वा अपासमाणे जाणसि जारिसए मम चेवणं ओरोहे तारिसए णो अण्णस्स, तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगधूता पभावतीए देवीए अत्तिया मल्ली नामं विदेह रायवरकण्णा रूवेण य जोव्वणेण जाव नो खलु अण्णा काइ देवकन्ना वा० जारिसिया मल्ली विदेहरायवरकण्णा, मल्लीए विदेहरायवरकण्णाए छिण्णस्सवि पायंगुट्ठस्स इमे तवोरोहे सयसहस्सतिमं पि कलं न अग्घति त्ति कटु जामेव दिसं पाउन्भूता तामेव दिसं पडिगया। तते णं जितसत्तू परिव्वाइयाजणितहासे दूयं सद्दावेति, २ त्ता जाव पहारेत्थ गमणाए। ७४. ततेणं तेसिं जियसतुपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए । तते णं छप्पि दूतका जेणेव मिहिला तेणेव उवागच्छंति, २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेति, २ मिहिलं रायहाणिं अणुपविसंति, २ जेणेव कुंभए तेणेव उवागच्छंति, २ पतेयं २ करयल [परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट] साणं २ राईणं वयणाति निवेदेति । तते णं से कुंभए तेसिं दूयाणं अंतियं एयमढे सोच्चा आसुरुत्ते जाव तिवलियं मिउडि [निडाले साहट्ट] एवं वयासी न देमि णं अहं तुब्भं मल्लि विदेहवरकण्णं ति कट्ट ते छप्पि दूते असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति । तते णं ते जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जणवया जेणेव सयाति २ णगराइं जेणेव सगा २ रायाणो तेणेव उवागच्छंति, २ करयलप [रिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वयासी ‘एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्णं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति । तंण देइणं सामी कुंभए मल्लिं विदे [हरायवरकण्णं], साणं २ राईणं एयम निवेदेति । ततेणं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिंदूयाणं अंतिए एयमढे सोच्चा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेति, २ एवं वदासी एवं खलु देवाणुप्पिया ! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गिण्हित्तए त्ति कट्ट अण्णमण्णस्स एतमढें पडिसुणेति, २ त्ताण्हाया सण्णद्धा हत्थिखंधवरगया सकोरेंटमल्ल
जाव सेयवरचामराहिं [वीइज्जमाणा] महया हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं सएहिं २ नगरेहिंतो जाव MOTIOFFFFFFFFFFFFFF$$$$$$$$$$5 श्री आगमगुणमंजूषा - ६४० F FFFFFFFFFFFFFFFFFFFOTO
GO乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明COM