________________
(६) णायाधम्मकहाओ प. सु. ८ अ. मल्ली [ ४९ ]
वज्झं आणवेह, तं तुब्भे णं सामी ! तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निव्वत्तेह। तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेति, [२] निव्विसयं आणवेति । तए से चित्तगरए मल्लदिन्नेणं णिव्विसए आणत्ते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ, २ विदेहं जणवयं मज्झंमज्झेणं
KE
可用出I HOTE
कुरुवजेणेव हत्थिणाउरे नयरे जेणेव अदीणसत्तू राया तेणेव उवागच्छइ, २ भंडणिक्खेवं करेइ, २ चित्तफलगं सज्झेइ, २ मल्लीए, विदेह [ रायवरकन्नाए] पायंगुट्ठाणुसारेण रूवं णिव्वत्तेइ, २ कक्खंतरंसि छुब्भइ, २ महत्यं महग्घं महरिहं जाव पाहुडं गेण्हइ, २ हत्थिणापुरं नयरं मज्झंमज्झेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति, २ तं करयल जाव वद्धावेइ, २ पाहुडं उवणेति, २ एवं वदासी एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रण्णो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते समाणे इहं हव्वमागए, तं इच्छामि णं सामी ! तुब्भं बाहुच्छायापरिग्गहिए जाव परिवसित्तए । तते णं से अदीसत्तू या तं चित्तगरदारयं एवं वदासी किण्णं तुमं देवाणुप्पिया ! मल्लदिण्णेणं निव्विस आणत्ते ? तए णं से चित्त [ यरदारए] अदीणसत्तुं रायं एवं वदासी एवं खलु अहं सामी ! भल्लदिने कुमारे अण्णया कयाइ चित्तगरसेणिं सद्दावेइ, २ एवं वयासी तुब्भे णं देवाणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणितव्वं जाव मम संडासगं छिंदावेइ, २ निव्विसयं आणवेइ । तं एवं खलु सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते । तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी से केरिसए णं देवाणुप्पिया ! तुमे मल्लीए तदाणुरूवे रूवे निव्वत्तिए ? तते णं से चित्तकरे कक्खंतराओ चित्तफलयं णीणेति, २ अदीणसत्तुस्स उवणेइ, २ एवं वयासी एस णं सामी ! मल्लीए वि [देहरायवरकण्णगाए] तयाणुरूवस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए, णो खलु सक्का केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निव्वत्तित्तए । तते णं अदीणसत्तू पडिरूवजणितहासे दूयं सद्दावेति, २ एवं वदासी तहेव जाव पहारेत्थ गमणाए । ७४. ते णं काले णं ते णं समए णं पंचाले जणवए, कंपिल्लपुरे नगरे, जियसत्तू नाम राया पंचालाहिपती, तस्स णं जितसत्तुस्स धारिणीपामोक्खं देविसहस्सं ओरोहे होत्था । तत्थ णं मिलाए चोक्खा नामं परिव्वाइया रिव्वेद जाव परिणिट्ठिया यावि होत्था । तते णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसर जाव सत्थवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति । तते णं सा चोक्खा परिव्वाइया अन्नदा कदाइ तिदंड च कुंडियं च जाव धाउरत्ताओ य गेण्हइ, २ परिव्वाइगावसहातो पडिनिक्खमइ, २ पविरलपरिव्वाइया सद्धिं संपरिवुडा मिहिलं रायहाणिं मज्झंमज्झेणं जेणेव कुंभगस्स रण्णो भवणे जेणेव कन्नंतेउरे जेणेव मल्ली विदेह [रायवरकण्णा] तेणेव उवागच्छइ, २ त्ता उदयपरिफोसियाए दब्भोवरि पच्चत्थुयाए भिसियाए निसीयति, २ त्ता मल्लीए विदेह रायवरकण्णगाए पुरतो दाणधम्मं च जाव विहरति । तते णं मल्ली वि [ देहरायवरकन्ना ] चोक्खं परिव्वाइयं एवं वयासी तुब्भं णं चोक्खे ! किंमूलए धम्मे पन्नत्ते ? तते णं सा चोक्खा परिव्वाइया मल्लिं वि [ देहरायवरकण्णं] एवं वदासी अम्हं णं देवाणुप्पिए ! सोयमूलए धम्मे पण्णत्ते, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएण य मट्टियाए य जाव अविग्घेणं सग्गं गच्छामो । तए णं मल्ली वि [ देहरायवरकण्णा ] चोक्खं परिव्वाइयं एवं वदासी चोक्खी ! से जहानामए केइ पुरिसे रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा, अत्थि णं चोक्खी ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काइ सोही ? नो इणट्ठे समट्ठे । एवामेव चोक्खी ! तुब्भं णं पाणाइवाएणं जाव मिच्छादंसणसल्लेणं नत्थि काइ सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुरिरेणं चेव धोव्वमाणस्स । तए णं सा चोक्खी परिव्वाइया मल्लीए वि [ देहरायवरकण्णगाए ] एवं वृत्ता समाणा संकिया कंखिया वितिगिच्छिया भेयसमावण्णा जाया यावि होत्था, मल्लीए विदेह [रायवरकण्णगाए] णो संचाएति किंचि वि पमोक्खमाइक्खित्तए, तुसिणीया संचिट्ठति । तते णं तं चोक्खं परिव्वाइयं मल्लीए विदेहरायवरकण्णगाए बहूओ दासचेडीओ हीलेंति, निंदंति, खिसंति, गरिहंति, अप्पेगतिया हेरुयालेति, अप्पेगतिया मुहमक्कडियाओ करेति, अप्पेगतिया वग्घाडीओ करेंति, अप्पेगतिया तज्जेमाणीओ तालेमाणीओ निच्छुभंति । तए णं सा चोक्खा मल्लीए विदेह [रायवरकण्णयाए] दासचेडियाहिं जाव गरहिज्नमाणी हीलिज्जमाणी आसुरुत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकन्नयाए पओसमावज्जति, मिसियं गेण्हति, २ त्ता कन्नतेउराओ पडिनिक्खमति, २ मिहिलाओ निग्गच्छति, २ त्ता श्री आगमगुणमजूषा - ६३९