________________
乐乐听听听听听听听听听听听听听感
听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听乐乐安乐乐
TOP55555555555555
(६) णायाधम्मकहाओ प. सु. ८ अ. मल्ली [१५] र चीणचिमिढनासियं विगयभुग्गभग्गभुमयं खज्जोयगदित्तक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छिं पहसियपयलियपयडियगत्तं पणच्चमाणं
अप्फोडतं अभिवग्गंतं अभिगज्जतं बहुसो २ अट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिंगहाय अभिमुहमावयमाणं पासंति। तते णं ते अरण्णगवज्जा संजत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति, तालजंधं दिवंगयाहिं बाहाहिं फुट्टसिरं भमरणिगर-वरमासरासि-महिसकालगं भरियमेहवण्णं सुप्पणहं फालसरिसजीह लंबोटुं धवलवट्टअसिलिट्ठतिक्खथिरपीणकु डिलदाढावगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरफुरतनिल्लालियग्गजीहं अवयच्छियमहल्लविगयबीभच्छलालापगलंतरत्ततालुयं हिंगुलुयसगब्भकंदरबिलं व अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊसियअक्खचम्मउट्ठगंडदेसं चीणचिमिढवंकभग्गणासं रोसागयधमधमेंतमारुतनिहरखरफरुसझुसिरं ओभुग्गणासियपुडं घाडुब्भडरइयभीसणमुहं उद्धमुहकन्नसक्कुलियमहंतविगयलोमसंखालगलंबंतचलियकण्णं पिंगलदिप्पंतलोयणं भिउडितडिनिडालं नरसिरमालपरिणद्धचिधं विचित्तगोणससुबद्धपरिकरं अवहोलंतफुप्फुयायंतसप्प-विच्छुय-गोधुंदर-नउल-सरडविरइयविचित्तवेयच्छमालियागं भोगकूरकण्हसप्पधमधमेंतलंबंतकण्णपूरं मज्जार-सियाललइखंधं दित्तघुग्घुयतध्यकयचुंभलसिरं घंटरवणभीमभयंकरं कायरजणहिययफोडणं दित्तमट्टहासं विणिम्मुयंतं वसा-रुहिर-पूय-मंस-मलमलिणपोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताभिन्नणहमुहनयणकण्णवरवग्यचित्तकत्तीणियंसणं सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि य खरफरुसअणिद्धदित्तअणिट्ठअसुभअप्पियअकंतवग्गूहि तज्जयंतं पासंति । तं तालपिसायरूवं एज्जमाणं पासंति २ त्ता भीया जाव संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुद्द-सिव-वेसमण-णागाणं भूयाण य जक्खाण य अज्ज-कोट्टकिरियाण य बहूणि ओवाइयसयाणि उवाइणमाणा २ चिट्ठति। तएणं से अरहन्नए समणोवासएतं दिव्वं पिसायरूवं एज्जमाणं पासति, २त्ता अभीते अतत्थे अचलिए असंभंते अणाउले अणुब्विग्गे अभिन्नमुहरागणयणवण्णे अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जति, २ त्ता ठाणं ठाइ, २ त्ता करयलपरिग्गहियं [दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] एवं वयासि नमोत्थु णं अरहंताणं जाव संपत्ताणं, जइणं हं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए, अहणं एत्तो उवसग्गातो ण मुंचामि तो मे तहा पच्चक्खाए त्ति कट्ट सागारं भत्तं पच्चक्खाति । तते णं से पिसायरूवे जेणेव अरहन्नगे समणोवासए तेणेव उवागच्छति, २त्ता अरहन्नगं एवं वदासी हं भो ! अरहन्नगा अप्पत्थियपत्थया जाव परिवज्जिया ! णो खलू कप्पति तव सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जति णं तुम सीलव्वय जाव ण परिच्चयसि तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि, २ त्ता सत्तट्ठतलप्पमाणमेत्ताति उहुं वेहासं उव्विहामि, २ अंतोजलंसि णिव्वोलेमि, जाणं तुम अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवियातो ववरोविज्जसि । ततेणं से अरहन्नगे समणोवासए तं देवं मणसा चेव एवं वदासी अहं णं देवाणुप्पिया! अरहन्नए णामं समणोवासए अहिगयजीवाजीवे, नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओचालित्तए वा खोभेत्तए वा विपरिणामेत्तएवा, तुमंणं जा सद्धातं करेहीति कट्ट अभीए जाव अभिन्नमुहरागणयणवण्णे अदीणविमणमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगते विहरति । तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चं पि तच्चं पि धम्मज्झाणो एवं वदासी हं भो ॥ अरहन्नगा ! जाव धम्मज्झाणोवगए विहरति । तते णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति, पासित्ता बलियतरागं आसुरुते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति, २त्ता सत्तट्ठ तलाई जाव अरहन्नगं एवं वदासी हं भो अरहन्नगा ! अप्पत्थिय [पत्थिया !] णो खलु कप्पति तव सीलव्वय तहेव जाव '
धम्मज्झाणोवगए विहरति । तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ [पावयणाओ] चालित्तए वा तहेव संते जाव निम्विन्ने तं पोयवहणं सणियं म सणियं उवरि जलस्स ठवेति, २ त्ता तं दिव्वं पिसायरूवं पडिसाहरइ, २ त्ता दिव्वं देवरूवं विउव्वइ, २ ता अंतलिक्खपडिवन्ने सखिखिणियाई जाव परिहिते
अरहन्नगं समणोवासगं एवं वयासी हं भो अरहन्नगा! धन्ने सि णं तुमं देवाणुप्पिया ! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा MO055
5 555555555555 श्री आगमगुणमंजूषा - ६३५ 555555555555555555555555OOK
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F