SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ PRORR95555555555 4 (६) णायाधम्मकहाओ प. सु. ८ अ. मल्ली [४६] 0555555岁男男男520 UC%玩玩乐乐乐乐乐乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐安乐乐乐乐乐乐乐乐纸兵纸明乐乐乐乐乐乐SC पत्ता अभिसमन्नागया । एवं खलु देवाणुप्पिया ! सक्के देविद देवराया सोहम्मे कप्पे सोहम्मवडिसए विमाणे सभाए सुहम्माए बहूणं देवाणं मज्झगते महया सद्देणं आतिक्खति, भासति, पण्णवेति, परूवेति एवं खलु जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए अरहन्नए समणोवासगे अहिगयजीवाजीवे, नो खलु सक्का केणति देवेण वा दाणवेण वा णिग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा । तते णं अहं देवाणुप्पिया ! सक्कस्स णो एयम8 सद्दहामि णो पत्तियामि, णो रोएमि । तते णं मम इमेयारूवे अज्झत्थिए [चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था] 'गच्छामि णं अरहन्नयस्स अंतियं पाउब्भवामि, जाणामि ताव अहं अरहन्नगं किं पियधम्मे, णो पियधम्मे ? दढधम्मे नो दढधम्मे ? सीलव्वय-गुरव्वय० किं चालेति २ जाव परिच्चयति णो परिच्चयति त्ति कट्ट एवं संपेहेमि, २ ओहिं पउंजामि, २ देवाणु [प्पियं] ओहिणा आभोएमि, २ उत्तरपुरस्थिमं [दिसीभागं अवक्कमामि, २ उत्तरविउव्वियं [रूवं विउव्वामि, रत्ता] ताए उक्किट्ठाए [तुरियाए चवलाए चंडाए जईणाए छेयाए सीहाए सिग्घाए दिव्वाए उद्धयाए देवगतीए] जेणेव समुद्दे जेणेव देवाणुप्पिए तेणेव उवागच्छामि, २ त्ता देवाणुप्पियाणं उवसग्गं करेमि, नो चेवणं देवाणुप्पिया भीया वा तत्था वा तसिया वा उव्विग्गा वा संजायभया वा] तं जं णं सक्के देविदे देवराया एवं वदति सच्चे णं एसमढे । तं दिढे णं देवाणुप्पियाणं इड्डी जुई जसे बले वीरिए पुरिसकारपरक्कमे लद्धे पते अभिसमन्नागए। तं खामेमिणं देवाणुप्पिया ! खमंतु! मरिहंतुणं देवाणुप्पिया ! णाइभुज्जो एवं करणयाए त्ति कट्ट पंजलिउडे पायवडिए एयमटुं विणएणं भुज्जो भुज्जो खामेइ, २ त्ता अरहन्नयस्स समणोवासगस्स दुवे कुंडलजुयले दलयति, २त्ता जामेव दिसंपाउन्भूए तामेव दिसं पडिगते । ७०. तते णं से अरहन्नए सत्थवाहे निरुवसग्गमिति कट्ट पडिम पारेति । तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति, २त्ता पोयं लंबेति, २ त्ता सगडिसागडं सज्जेति, २ त्ता तं गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च सगडि [सागडं] संकामेति, २त्ता सगडी [सागडं] जोएंति, २त्ता जेणेव मिहिला तेणेव उवागच्छंति, २ मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसागडं मोएंति, २२ महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेणहंति, २त्ता अणुपविसंति, २ त्ता जेणेव कुंभए तेणेव उवागच्छंति, २ त्ता करयल [परिग्गहियं दसणहं ई सिरसावत्तं मत्थए अंजलिं कट्ट] तं महत्थं दिव्वं कुंडलजुयलं उवणेति, ततेणं कुंभए तेसिं संजत्तगाणं जाव पडिच्छइ, २ मल्ली विदेहवररायकन्नं सद्दावेति, २त्ता तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति, २ पडिविसज्जेति। तते णं से कुंभए राया ते अरहन्नगपामोक्खे ज़ाव वाणियगे विपुलेणं असण ४ वत्थगंध-मल्लालंकारेणं जाव उस्सुकं वियरति, २ रायमग्गमोगाढे य आवासे वियरति, २ त्ता पडिविसज्जेति। ततेणं अरहन्नग [पामोक्खा] संजत्तगा [णावावाणियगा] जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति, २ भंडववहरणं करेति, २त्ता पडिभंडं गेण्हति, २त्ता सगडी [सागडं] भरेति, जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, २ त्ता पोतवहणं सज्जेति, २त्ता भंडं संकामेति, दक्खिणाणु (कूलेणं वातेणं) जेणेव चंपा पोयट्ठाणे तेणेव [उवागच्छंति, २त्ता] पोयं लंबेति, २ सगडी [सागडं] सज्जेति, २ तं गणिमंच धरिमं च मेजं च पारिच्छेज्जं च संगडी [सागडं] संकामेति, २ जाव महत्थं पाहुडं दिव्वं च कुडंलजुयलं गेण्हंति, २ जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति, २ त्ता तं महत्थं जाव उवणेति । तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुडलजुयलं पडिच्छति, २त्ता ते अरहन्नगपामोक्खे एवं वदासी तुब्भे णं देवाणुप्पिया ! बहूणि गामागर जाव आहिंडह, लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहह, तं अत्थि याइं भे केइ कहिचि अच्छेरए ) दिट्ठपुव्वे ? तते णं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वदासी एवं खलु सामी ! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगा णावावाणियगा परिवसामो। तते णं अम्हे अण्णदा कदाइ गणिमं च धरिमं च मेजं च पारिच्छेज्जं च, तहेव अहीणमतिरित्तं, जाव कुंभस्स रन्नो उवणेमो, तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणिद्धति, २ त्ता पडिविसज्जेति । तं एस णं सामी ! अम्हेहिं कुंभगरायभवणंसि मल्ली विदेहरायवरकन्ना + अच्छेरए दिखे, तं नो खलु अन्ना का वि तारिसिया देवकन्नगा वा जाव जारिसिया णं मल्ली विदेहरायवरकन्ना । तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति १ सम्माणेति, २त्ता पडिविसज्जेति, तते णं चंदच्छाए वाणियगजणितहासे दूतं सद्दावेति, २ त्ता जाव जइ वि य णं सा सयं रज्जसुंका । तते णं से दूते हट्ठ जाव पहारेत्थ XOXO F5555555555 श्री आगमगुणमंजूषा - ६३६ ॥5555555FFFFFFFFFFFFFFFFFFOR 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听师恩
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy