________________
(६) णायाधम्मकहाओ प. सु. ८ अ. मल्ली [४४]
听听听听听听听听听听听听听听听感
HOUSICF听听听听听乐乐乐所乐乐乐乐乐乐乐明明明明明明明明明明明纸纸明明明明明明明明明明明明听听听听听听听C
तते णं पडिबुद्धि सुबुद्धिं अमच्च एवं वदासी केरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना, जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमं पि कलं न अग्घति ! तते णं सुबुद्धी पडिबुद्धिं इक्खागरायं एवं वदासी एवं खलु सामी ! [मल्ली] विदेहराय [वरकन्ना] सुपइट्ठियकुम्मुन्नयचारुचरणा, वण्णओ। तते णं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए सोच्चा णिसम्म सिरिदामगंडजणितहासे दूयं सद्दावेइ, २त्ता एवं वयासी गच्छाहि णं तुमं देवाणुप्पिया! मिहिलं रायहाणिं, तत्थ णं कुंभगस्सरण्णो धूयं पभावतीए [देवीए] अत्तियं मल्लिं विदेहवररायकन्नगं मम भारियत्ताए वरेहि, जति वि य णं सा सयं रज्जसुंका। तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ट [तुढे] पडिसुणेति, २ त्ता जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति, २त्ता चाउग्घंट आसरहं पडिकप्पावेति, २ [चाउग्घंटं आसरह] दुरूढे जाव हयगय) महया भडचडगरेणं साएयाहो णिग्गच्छति, २ त्ता जेणेव विदेहाजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्य गमणाए। ६९. ते णं काले णं तेणं समए णं अंगा नाम जणवए होत्था। तत्थ णं चंपा नाम नयरी होत्था । तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था । तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ताणावावाणियगा परिवसंति अड्डा जाव अपरिभूया । तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे, वण्णओ। तते णं तेसिं अरहन्नगपामोक्खाणं संजत्ताणावावाणियगाणं अन्नदा कदाइ एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था सेयं खलु अम्हं गणिमं च धरिमं च मेजं च पारिच्छेज् च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तए त्ति कट्ट अन्नमन्नस्स एयमढें पडिसुणेति, २ गणिमं च ४ गेण्हंति, २ सगडीसागडयं च सज्जेति, २त्ता गणिमस्स ४ भंडगस्स सगडीसागडयं भरेति, (२) सोहणंसि तिहि-करण-नक्खत्त-मुहुत्तंसि विपुलं असण ४ उवक्खडावेति, मित्त-णाइ- [णियग-सयण-संबंधि-परिजणं] भोयणवेलाए भुंजावेति जाव आपुच्छंति, २ त्ता सगडीसागडियं जोयंति, २ त्ता चपाए नयरीए मज्झंमज्झेणं णिग्गच्छंति, २त्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, २त्ता सगडीसागडियं मोयंति, २त्ता पोयवहणं सज्जेति, रत्ता गणिमस्स य जाव चउव्विहस्स भंडगस्स भरेंति, २ तंदुलाण य समितस्स य तेल्लस्सय घयस्स य गुलस्स य गोरसस्स य उदयस्स य उदयभायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसिं च बहूणं पोतवहणपाउग्गाणं दव्वाणं पोतवहणं भरेति, (२ सोहणंसि तिहि-करण-नक्खत्त-मुहुत्तंसि विपुलं असण ४ उवक्खडावेति, २ मित्त-णाति-[णियग-सयण-संबंधि-परिजणं] आपुच्छंति, २त्ता जेणेव पोतट्ठाणे तेणेव उवागच्छंति । तते णं तेसिं अरहन्नग जाव वाणियगाणं परियणो(णा) जाव ताहिं इट्ठाहिं जाव वग्गूहिं अभिणंदंता य अभिसंधुणमाणा य एवं वदासी अज्ज ! तात ! भाय ! माउल ! भागिणेज्ज ! भगवता समुद्देणं अभिरक्खिज्जमाणा २ चिरं जीवह, भदं च भे, पुणरवि लद्धढे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागते पासामो त्ति कट्ट ताहिं सोमाहिं निद्धाहिं दीहाहिं सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरिक्खमाणा मुहुत्तमेत्तं संचिट्ठति । तओ समाणिएसु पुप्फबलिकम्मेसु, दिन्नेसु सरसरत्तचंदणदद्दरपंचंगुलितलेसु, अणुक्खित्तंसि धूवंसि, पूइतेसु समुद्दवातेसु, संसारियासु वलयबाहासु, ऊसिएसु सिएसु झयग्गेसु, पडुप्पवाइएसु तूरेसु, जइएसु सव्वसउणेसु, गहिएसु रायवरसासणेसु, महया उक्किट्ठिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयं पिव मेइणिं करेमाणा एगदिसंजाव वाणियगाणावं दुरूढा । ततो पुस्समाणवो वक्कमुदाहु है भे! सव्वेसामवि अत्थि अत्थसिद्धी, उवट्ठिताई कल्लाणाई, पडिहयाति सव्वपावाई, जुत्तो पूसो, विजओ मुहत्तो, अयं देसकालो । ततो पुस्समाणवेणं वक्के मुदाहिए हठ्ठतुट्ठकुच्छिधारकन्नधारगब्भिजसंज्जत्ताणावावाणियगा वावरिंसु, तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति । ततेणं सा नावा विमुक्कबंधणा पवणबलसमाहया ऊसियसिया, विततपक्ख इव गरुलजुवती, गंगासलिलतिक्खसोयवेगेहिं संछुब्भमाणी २, उम्मीतरंगमालासहस्साइं समतिच्छमाणा २, कइवएहिं अहोरत्तेहिं
लवणसमुदं अणेगातिं जोयणसतातिं ओगाढा । तते णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणिगयाणं लवणसमुदं अणेगाई जोयणसयाई ओगाढाणं समाणाणं की बहूतिं उप्पातियसताति पाउन्भूयाई, तंजहा अकाले गज्जिते, अकाले विज्जुते, अकाले थणियसद्दे, अभिक्खणं अभिक्खणं आगासे देवताओ नच्चंति । एगं च णं
महं पिसायरूवं पासंति, तालजंघं दिवंगयाहिं बाहाहिं मसि-मूसगमहिसकालगंभरियमेहवण्णं लंबोटुं निग्गयग्गदंतं निल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं KOROS $$$$$$$$$$$$$$$$$$ श्री आगमगुणमंजूषा - ६३४55555555555555555555$$OOR
乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听步