SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ (६) णायाधम्मं कहाओ प. सु. ८ अ. मल्ली [४३] XX जालघरयं करेह, तस्स णं जालघरगस्स बहुमज्झदेसभाए छ गब्भघरए करेह, तेसि णं गब्भघरगाणं बहुमज्झदेसभाए मणिपेढियं करेह, २ त्ता जाव पच्चप्पिणंति । तते णं मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिसलावण्णजोव्वणगुणोववेयं कणगामयिं मत्थयच्छिड्डुं परमुप्पलप्पिहाणं पडिमं कारेति, २त्ता जं विपुलं असण ४ आहारेति ततो मणुन्नातो असण ४ कल्लाकुल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयच्छिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी विहरति, तते णं तीसे कणगामतीए जाव मत्थच्छिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउब्भवति, से जहा नामए अहिमडे ति वा जाव अणिट्टतराए अमणामतराए। ६८. ते णं काले णं ते णं समए णं कोसला नाम जणवए। तत्थ णं सागेए नाम नयरे । तस्स णं उत्तरपुरत्थिमे दिसीभागे एत्थ णं महेगे 1 घर होत्या दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे । तत्थ णं सागेए नगरे पडिबुद्धी नाम इक्खागराया परिवसति, पउमावती देवी, सुबुद्धी अमच्चे साम-दंड० । तते णं पउमावतीए देवीए अन्नदा कदाइ नागजन्नए यावि होत्था। तते णं सा पउमावती नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिबुद्धी [राया तेणेव उवागच्छति, उवागच्छित्ता] करयल [परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु ] एवं वदासी एवं खलु सामी ! मम कल्लं नागजन्नए भविस्सति, तं इच्छामि णं सामी ! तुब्भेहिं अण्णाता समाणी नागजन्नयं गमित्तए, तुब्भे वि णं सामी ! मम नागजन्नयंसि समोसरह । तते णं पडिबुद्धि परमावतीए देवीए एतमहं पडिसुणेति । तते णं परमावती देवी पडिबुद्धिणा रण्णा अब्भणुण्णाता समाणी हट्ट [तुट्ठा ] कोडुंबिय [पुरिसे] सद्दावेति, २ त्ता एवं वदासी एवं खलु देवाणुप्पिया ! मम कल्लं नागण भविस्सति, तं तुब्भे मालागारे सद्दावेह, २ त्ता एवं वदाह एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ, तं तुब्भे णं देवाणुप्पिया ! जल-थलय [भासरप्पभूयं] दसद्धवण्णमल्लं णागघरयंसि साहरह, एगं च णं महं सिरिदामगंडं उवणेह । तते णं जल-थलय [भासरप्पभूएणं] दसद्धवण्णेणं मल्लेणं णाणाविहभत्तिसुविरइयं हंस-मिय-मयूर- कोंच-सारस-चक्कवाय-मयणसाल-कोइल-कुलोववेयं ईहामिय जाव भत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधद्धणि मुयंतं उल्लोयंसि ओलएह, २ त्ता पउमावतिं देवि पडिवालेमाणा २ चिट्ठह । तते णं ते कोडुंबिया चिट्ठति । तते णं सा पउमावती देवी कल्लं० कोडुबिए एवं वदासी खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं सब्भितरबाहिरियं आसितसम्मज्जितोवलित्तं जाव पच्चप्पिणंति । तते णं सा परमावती देवी दोच्चं पि कोडुंबिय जाव एवं [वयासी] खिप्पामेव [भो देवाणुप्पिया !] लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेति । तते णं सा पउमावती [देवी] अंतो अंतेउरंसि व्हाया जाव धम्मियं जाणं दुरूढा, तए णं सा पउमावई देवी नियगपरियालसंपरिवुडा सागेयं नगरं मज्झंमज्झेणं णिज्जाति, [२ त्ता] जेणेव पुक्खरिणी तेणेव उवागच्छति, २ त्ता पुक्खरिणि ओगाहइ, २ त्ता जलमज्जणं जाव परमसुइभूया उल्लपडसाडया जातिं तत्थ उप्पलातिं जाव गेहति, २ त्ता जेणेव नागघरए तेणेव पहारेत्थ गमणाए । तते णं परमावतीए दासचेडीओ बहूओ पुप्फपडलगहत्थगयाओ धूवकडच्छुगहत्थगयाओ पिट्ठतो समणुगच्छति । तणं परमावती सव्विड्डीए जेणेव नागघरए तेणेव उवागच्छति, २ त्ता नागघरयं अणुपविसति, २ त्ता लोमहत्थगं जाव धूवं डहति, २ त्ता पडिबुद्धिं पडिवालेमाणी २ चिट्ठति । तते णं पडिबुद्धी पहाए हत्थिखंधवरगते सकोरेंट जाव सेयवरचामराहिं [वीइज्जमाणे] हय-गय-रह जोह [पवरकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे] महया भडचडकरपहकर [वंदपरिक्खित्ते) साकेयं नगरं मज्झमज्झेणं णिग्गच्छति, २ त्ता जेणेव नागघरए तेणेव उवागच्छति, २ त्ता हत्थिखधाओ पच्चोरुहति, २ ता आलोए पणामं करेति, २ त्ता पुप्फमंडवं अणुपविसति, २ त्ता पासति तं एवं महं सिरिदामगंडं । तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खइ, २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमच्चं एवं वयासी तुमं णं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागर जाव सन्निवेसाई आहिंडसि, बहू राईसर जाव गिहाति अणुपविससि, तं अत्थि णं तुमे कहिचि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ! तते णं सुबुद्धी पडिबुद्धी रायं एवं वदासी एवं खलु सामी ! अहं अन्नदा कदाइ तुब्भं दोच्चेणं मिहिलं रायहाणि गते, तत्थ णं मए कुंभगस्स रण्णो धूताए पभावतीए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुव्वे, तस्स णं सिरिदामगंडस्स इमे पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमं पिकलं ण अग्घति । Education For Private & Personal Use C MORALE LE LEWE USE WE WEWE LE LE LE LE LE LE LE LE LE LE LE LE 45 45 45 45 45 of 621 1454545454654545465555555555556Y
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy