________________
SORS%
%%
%%男
(६) णायाधम्मकहाओ प.सु. ८ अ. मल्ली [४]
KO乐乐听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明乐听听听听听听听听听
ते महब्बलपामोक्खा सत्त अणगरा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरा भगवंतो तेणेव उवागच्छंति, २त्ता थेरे भगवंते वंदति नमसंति, २ त्ता बहूणि चउत्थ जाव विहरंति । तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धण्णेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं] सुक्का भुक्खा जहा खंदओ, णवरं थेरे आपुच्छइ, आपुच्छित्ता चारुपव्वयं दुरुहंति, २ जाव दोमासियाए संलेहणाए [अप्पाणं झोसेत्ता] सवीसं भत्तसयं [अणसणाए छेदेत्ता चउरासीति वाससयसहस्सातिं परियागं पाउणंति, पाउणित्ता चुलसीति पुव्वसयसहस्सातिसव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना।६५. तत्थ णं अत्थेगतियाणं देवाणं बत्तीसंसागरोवमाइं ठिती पण्णत्ता, तत्थणं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिती (पण्णत्ता, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाइं ठिती पण्णत्ता । तते णं ते महब्बलवज्जा छप्पि देवा जयंताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे, दीवे भारहे वासे, विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं पत्तेयं कुमारत्ताए पच्चायाया, तंजहा पडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासीराया, रुप्पी कुणालाहिवती, अदीणसत्तू कुरुराया, जितसत्तू पंचालाहिवई। तते णं से महब्बले देवे तिहिं णाणेहिं समग्गे, उच्चट्ठाणट्ठिएसु गहेसु, सोमासु दिसासु वितिमिरासु विसुद्धासु, जइतेसु सउणेसु, पयाहिणाणुकूलंसि भूमिसप्पिसि मारुतंसि पवायंसि, निप्फन्नसस्समेइणीयंसि कालंसि, पमुइयपक्कीलिएसु जणवएसु, अडरत्तकालसमयंसि, अस्सिणीणक्खत्तेणं जोगमुवागएणं, जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे [फग्गुणसुद्धे] तस्स णं फग्गुणसुद्धस्स चउत्थीपक्खे णं जयंताओ विमाणाओ बत्तीससागरोवमद्वितीयाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे, भारहे वासे, मिहिलाए रायहाणीए, कुंभगस्स रण्णो पभावतीए देवीए कुच्छिसि आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए गब्भत्ताए वक्कंते । तं रयणिं चणं चोद्दस महासुमिणे, वण्णओ। भत्तारकहणं, सुमिणपाढगपुच्छा, जाव विहरति । तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुण्णाणं इमेयारूवे डोहले पाउब्भूते धन्नाओणं ताओ अम्मयाओ जाओ णं जल-थलयभासरप्पभूएणं दसद्धवण्णेणं मल्लेणं अत्थुयपच्चत्थुयंसि सयणिज्जसि सन्निसण्णाओ सन्निवण्णाओ य विहरंति, एगं च णं महं सिरिदामगंडं पाडल-मल्लिय-चंपय-असोग-पुन्नाग-कुरु-बग-नाग-मरुयग-दमणग-अणोज्जकोज्जयपउरं परमसुहदरिसणिज महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति । तते णं तीसे पभावतीए [देवीए] इमेयारूवं डोहलं पाउब्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जल-थलय जाव दसद्धवण्णं मल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रण्णो भवणंसि साहरंति, एगं च णं महं सिरिदामगंडं जाव मुयंतं उवणेति । तए णं सा पभावती देवी ते णं जल-थलय जाव मल्लेणं डोहलं विणेति । तए णं सा पभावती देवी पसत्थडोहला जाव विहरइ । तए णं सा पभावती देवी नवण्हं मासाणं (बहुपडिपुण्णाणं] अद्धट्ठमाण य रातिदियाणं (वीतिकंताणं] जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं मग्गसिरसुद्धस्स] एक्कारसीए पुव्वरत्तावरत्त कालसमयंसि] अस्सिणीनक्खत्तेणं [जोगमुवागएणं] उच्चट्ठाण जाव पमुइयपक्कीलिएसु जणवएसु अरोया अरोयं एगूणवीसतिमं तित्थयरं पयाया। ६६. ते णं काले णं ते णं समए णं अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीमयहरियाओ जहा जंबुद्दीवपण्णत्तीए जम्मणं सव्वं, नवरं मिहिलाए कुंभयस्स पभावतीए अभिलाओ संजोएयव्वो, जाव नंदीसरवरे दीवे महिमा। तदा णं कुंभए राया बहूहिं भवणवति ४ तित्थयर० जायकम्मं जाव नामकरणं, जम्हा णं अम्हं इमीए दारियाए माऊए मल्लसयणिज्जसि डोहले विणीते तं होउ णं णामेणं मल्ली २, जहा महाबले जाव परिवड्डिया। सा वड्डती भगवती दियलोयचुत्ता अणोवमसिरिया । दासीदासपरिवुडा परिकिण्णा पीढमद्देहिं ॥१॥ असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लुपलगंधनीसासा ।।२।। ६७. तए णं सा मल्ली विदेहरायवरकन्ना उम्मुक्कबालभावा जावरूवेणजोव्वणेण य लावण्णेण य अतीव अतीव उक्किट्ठा उक्किट्ठसरीराजाता यावि होत्था। ततेणं सा मल्ली देसूणवाससयजाया
ते छप्पि य रायाणो विपुलेण ओहिणा आभोएमाणी आभोएमाणी विहरति, तंजहा पडिबुद्धिं जाव जियसत्तुं पंचालाहिवइं । तते णं सा मल्ली कोडुंबियपुरिसे २ सद्दावेइ, २ त्ता एवं वयासी तुब्भे णं देवाणुप्पिया ! असोगवणियाए एगं महं मोहणघरं करेह अणेगखंभसयसन्निविटुं, तस्स णं मोहणघरस्स बहुमज्झदेसभाए । HerCFFFFF5555555555555555 श्री आगमगुणमजूषा - ६३२ 555555555555555555555555FF FORGK
乐听听听听听听听听听听听听听听听听统乐乐乐听听听听听听听听听听听听听听听听听乐乐听听听听听听听听