________________
(६) णायाधम्मकहाओ प. सु.
/ ३ अ. अंडे [२८] अउणत्तीसं विसेसे रममाणी एक्कवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीमासाविसारया सिंगारागारचारुवेसा संगयगयहसिय० उसियज्झया सहस्सलंभा विदिन्नछत्तचामरवालवीयणिया कण्णीरहप्पयाया वि होत्था, बहुणं गणियासहस्साणं आहवच्चं जाव विहरति । तते गं तेसिं सत्थवाहदारगाणं अन्नया कदाइ पुव्वावरण्हकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयंताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोक हासमुल्लावे समुप्पज्जित्था सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलते विपुलं असण- पाण- खाइम साइमं उवक्खडावेत्ता तं विपुलं असण- पाणखाइम-साइमं धूव-पुप्फ-गंध-वत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणाणं विहरित्तए ति कट्टु अन्नमन्नस्स एयमहं पडिसुणेति, २ कल्लं पाउ० जाव कोडुंबियपुरिसे सद्दावेति, २ त्ता एवं वदासी - गच्छहणं तुब्भे देवाणुप्पिया ! विपुलं असण- पाण- खाइम साइमं उवक्खडेह, २ तं विपुलं असण ४ धूव- पुप्फं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव णंदा पुक्खरिणी तेणामेव उवागच्छह, २ नंदाए पुक्खरिणीए अदूरसामंते थूणामंडवं आहणह, २ त्ता आसितसम्मज्जितोवलित्तं सुगंध जाव कलियं करेह, २ त्ता अम्हे पडिवालेमाणा २ चिट्ठह, जाव चिट्ठति । तए णं ते सत्थवाहदारगा दोच्चं पि कोडुं बियपुरिसे सद्दावेंति, २ त्ता एवं वदासी खिप्पामेव लहुकरणजुत्तजोतियं समखुरवालिहाणसमलिहियतिक्खसिंगे हिं रययामयघंटसुत्तरज्जुयवरकं चणखचियणत्थपग्गहोवग्गहितएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नानामणिरयणकं चणघंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तामेव पवहणं उवणेह । ते वि तहेव उवर्णेति । तते णं ते सत्थवाहदारगा व्हाया जाव सरीरा पवहणं दुरुहंति, २ त्ता जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति, २ त्ता पवहणातो पच्चोरुहंति, २ देवदत्ताए गणियाए गिहं अणुपविसंति । तते णं सा देवदत्ता गणिया ते सत्थवाहदारए एज्जमाणे पासति, २ त्ता हट्ठतुट्ठा आसणातो अब्भुट्ठेति, २ त्ता सत्तट्ठ पयाई अणुगच्छति, २ त्ता ते सत्थवाहदारए एवं वदासी संदिसंतु णं देवाणुप्पिया ! किमिहागमणप्पतोयणं ? तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी - इच्छामो णं देवाणुप्पिए ! तुमे सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरित्तए । तते णं सा देवदत्ता तेसिं सत्थवाहदारगाणं एतमहं पडिसुणेति, २ त्ता ण्हाया कयबलिकम्मा किं ते वर जाव सिरीसमाणवेसा जेणेव सत्थवाहदारगा तेणेव उवागया । तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरुहंति, २ त्ता चंपाए नयरीए मज्झंमज्झेणं जेणेव सुभूमिभागे उज्जाणे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छंति, २ त्ता पवहणातो पच्चोरुहंति, २ त्ता नंदं पोक्खरिणि ओगाहेति, २ जलमज्जणं करेति, २ त्ता जलकीडं करेति, २ व्हाया देवदत्ताए सद्धिंपच्चुत्तरंति, २ त्ता जेणेव थूणामंडवे तेणेव उवागच्छंति, २ अणुपविसंति, २ सव्वालंकारभूसिया आसत्था वीसत्था सुहासणवरगयादेवत्ताए सद्धिं तं विपुलं असण ४ धूव- पुप्फ-गंध-वत्थं आसाएमाणा वीसाएमाणा परिभुंजमाणा एवं च णं विहरंति । जिमियमुत्तुत्तरागया वि य णं समाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाई कामभोगाई भुंजमाणा विहरंति । ४७. तते णं ते सत्थवाहदारगा पुव्वावरहणकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति, २ त्ता हत्थसंगेल्लीए सुभूमिभागे बहूसु आलघरसु जाव कुसुमघरएसु य उज्जाणसिरिं पच्चणुब्भवमाणा विहरंति । ४८. तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए । तते सावणमयूरी ते सत्यवाहदारए एज्नमाणे पासति, २ त्ता भीया तत्था महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकच्छाओ पडिनिक्खमति, २ त्ता एसि रुक्खडालयंसि ठिच्चा ते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए देहमाणी २ चिट्ठति । तते णं ते सत्थवाहदारगा अण्णमण्णं सद्दावेति, २ एवं वदासी जहा णं देवाणुप्पिया ! एसा वणमयूरी अम्हे एज्जमाणे पासित्ता भीता तत्था तसिया उव्विग्गा पलाया महता २ सद्देशं जाव अम्हे मालुयाकच्छकं च पेच्छमाणी २ चिट्ठति तं भवियव्वमेत्थ कारणेणं ति कट्टु मालुयाकच्छयं अंतो अणुपविसंति, तत्थ णं दो पुट्ठे परियागए जाव पासित्ता अन्नमन्नं सद्दावेति, २ एवं वदासी सेयं खलु देवाणुप्पिया! अम्हं इमे वणमयूरीअंडए साणं साणं जातिमंताणं कुक्कुडियाणं अंडएसु पक्खिवावेत्तए । तते णं ताओ जातिमंताओ कुक्कुडियाओ एए अंडए सए य अंडए सरणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति । तते णं अम्हं एत्थं दो कीलावणगा मयूरपोयगा भविस्संति त्ति कट्टु
1
5 श्री आगमगुणमजूषा - ६१८
-
66666666