SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ JOI3333333333389MOनावाचनकाबोपमा सुपन्तकारबनायजामा KिISEXAMMARRESOMEN KO乐乐乐乐于乐乐乐乐乐乐乐乐乐乐乐历历明明明明明明乐乐乐项步兵历乐听听乐乐乐乐乐乐乐乐乐乐乐乐 पुरिसगारपरक्कमे सद्धा धिती संवेगे, जाव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति, ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए 9- जाव तेयसा जलते सूरिए समणं भगवं महावीरं वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुण्णायस्स समाणस्स सयमेव पंच महव्वयाई आरुहिता गोयमादीए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियं सणियं दुरुहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं म पडिलेहित्ता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए । एवं संपेहेति । संपेहिता कल्लं पाउप्प [भायाए रयणीए] जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिणपदाहिणं करेइ, करित्ता --वंदति नमंसति, वंदित्ता नमंसित्ता नच्चासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलियडे पज्जुवासति। मेहा ! ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी - से णूणं तव मेहा ! राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुप्पज्जित्था - एवं खलु अहं इमेणं ओरालेणं जाव जेणेव इहं तेणेव हव्वमागते, से णूणं मेहा अढे समढे ? हंता अत्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तते णं से मेहे अणगारे समणेणं भगवया महावीरेणं] अब्भणुण्णाते समाणे हट्ट जाव हियए उट्ठाए उढेइ, उद्देत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेत्ता वंदति नमसति, वंदित्ता नमंसित्ता सयमेव पंच महव्वयाइं आरुहेति, आरुहेत्ता गोयमाति समणे निग्गंथे निग्गंथीओ य खामेति, खामेत्ता तहारूवेहिं कडादीहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं सणियं दुरुहति, दुरुहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेति, पडिलेहेत्ता उच्चारपासवणभूमि पडिलेहेति, पडिलेहेत्ता दब्भसंथारगं संथरति, संथरित्ता दब्भसंथारगं दुरुहति, दुरुहित्ता पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वदासी नमोत्थु णं अरहताणं जाव संपत्ताणं, णमोत्थुणं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स वदामी णं भगवंतं तत्थगयं इहगए पासऊ मे भगवं तत्थगते इहगतं त्ति कटु वंदति नमसति, वंदिता नमंसिता एवं वदासी-पुव्वं पि य णं मए समणस्स भगवतो महावीरस्स अंतिए सव्वे पाणातिवाए पच्चक्खाए मुसावाए अदिन्नादाणे मेहणे परिग्गहे कोहे माणे माया लोभे पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणि पिणं अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामि जाव मिच्छादसणसल्लं पच्चक्खामि, सव्वं असण-पाण-खाइम-साइमं चउव्विहं पि आहारं पच्चक्खामि जावज्जीवाए, जं पि य इमं सरीरं इ8 कंतं पियं जाव विविहारोगायंका परीसहोवसग्गा फुसंतु त्ति कट्ट एयं पिय णं चरमेहिं ऊसासनीसासेहिं वोसिरामि त्ति कट्ट संलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगए कालं अणवकखमाणे विहरति । तते णं ते थेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेति । तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाइं अहिज्जित्ता, बहुपडिपुन्नाई दुवालस वरिसाइं सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसित्ता, सढि भत्ताई अणसणाए छेदेत्ता, आलोतियपडिक्कते उद्धियसल्ले समाहिपत्ते अणुपुव्वेणं कालगए। तते णं ते थेरा भगवंतो मेहं अणगारं अणुपुव्वेणं कालगयं पासंति, पासित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेति, करित्ता मेहस्स आयारभंडयं गेण्हंति, गेण्हित्ता विउलाओ पव्वयाओ सणिय सणियं पच्चोरुहंति, पच्चोरुहित्ता जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं वदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाणुप्पियाण अंतेवासी मेहे णामं अणगारे पगइभद्दए जाव विणीते से णं देवाणुप्पिएहिं म अब्भणुण्णाए समाणे गोत्तमातिए समणे निग्गंथे निग्गंथीओ य खामेत्ता अम्हेहिं सद्धिं विउलं पव्वयं सणियं सणियं दुरुहति, [दुरुहित्ता] सयमेव मेघघणसन्निगासं पुढविसिलं पडिलेहेति, पडिलेहित्ता भत्तपाणपडियाइक्खिते अणुपुव्वेणं कालगए। एस णं देवाणुप्पिया मेहस्स अणगारस्स आयारभंडए। ३१. भंते ! त्ति भगवं गोतमे समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोतमादि ! समणे भगवं महावीरे भगवं गोयम एवं वनासी एवं खलु गोयमा ! मम अंतेवासी मेहे णामं अणगारे Hero5 55555555555555555 श्री आगमगुणमंजूषा - ६११ 555555555555555555FFFFFOR 喜乐乐听听听听听听听听乐乐乐项纸听听听听听听听听乐乐乐乐听听听听听听听听听听听听听听听听明明明明明明
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy