________________
FOR5555555555555
(६) णायाधम्मकहाओ प.सु. १ - अ./२ अ. संघाडे [२२]
5555555555555FOOOY
IC乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐中乐乐乐乐乐乐乐乐乐6C
र पगतिभद्दए जाव विणीए से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जिति, अहिज्जत्ता बारस भिक्खुपडिमाओ गुणरयणसंवच्छरं
तवोकम्मं काएणं फासेत्ता जाव किट्टेत्ता मए अब्भणुण्णाते गोयमाइ थेरे खामेति, [खामेत्ता] तहारूवेहिं जाव विपुलं पव्वयं दुरुहति, दुरुहित्ता दब्भसंथारगं संथरति, संथरित्ता दब्भसंथारोवगए सयमेव पंच महव्वए उच्चारेइ, उच्चारित्ता बारस वासाइं सामण्णपरियागं पाउणेत्ता, मासियाए संलेहणाए अप्पाणं झूसेत्ता, सढि भत्ताई अणसणाए छेदेत्ता, आलोइयपडिक्वंते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा, उर्ल्ड चंदिम-सूर-गहगण-णक्खत्त-तारारूवाणं बहूइं जोयणाई बहूइंजोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उहूं दूरं उप्पइत्ता सोहम्मीसाण-सणंकुमार-माहिंद-बंभलंतग-महासुक्क-सहस्साराणयपाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेज्जविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे। तत्थ णं अत्थेगइयाणं देवाणं तेतीसं साणरोवमाई ठिती पण्णता । तत्थ णं मेहस्स वि देवस्स तेत्तीसं सागरोवमाइं [ठिती पण्णत्ता] । एसणं भंते ! मेहे देवे ताओ देवलोयाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिंगच्छिहिति, कहिं उववज्जिहिति? गोयमा ! महाविदेहे वासे सिज्झिहिति, बुज्झिहिति, मुच्चिहिति, परिणिव्वाहिति, सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोलंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि। *** ॥पढमं अज्झयणं सम्मत्तं ॥*** बीयं अज्झयणं 'संघाडे' ★★★ ३२. जति णं भंते ! समणेणं भगवया महावीरेणं पढमस्स णायज्झयणस्स अयमढे पण्णत्ते, बितियस्स णं भंते ! णायज्झयणस्स के अढे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं रायगिहे णाम नयरे होत्था, णगरवण्णओ। तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभाए गुणसिलए नाम चेतिए होत्था, वण्णओ । तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थणं महं एगे जिण्णूज्जाणे यावि होत्था, विणट्ठदेवउल-परिसडियतोरण-धरे नाणाविहगच्छ-गुम्म-लया-वल्लि-वच्छच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था। तस्स णं जिण्णुज्जाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूते बहूहिँ रुक्खेहि य गच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य तणेहि य कुसेहि य खण्णुएहि य संछन्ने परिच्छन्ने, अंतो झुसिरे, बाहिं गंभीरे, अणेगवालसयसंकणिज्जे यावि होत्था। ३३. तत्थ णं रायगिहे नगरे धणे नाम सत्थवाहे अड्ढे दिते जाव विउल भत्त-पाणे, तस्स णं घणस्स सत्थवाहस्स भद्दा नाम, भारिया होत्था सुकु मालपाणिपाया अहीणपडिपुण्णपंचिदियसरीरा लक्खणवंजणगुणोववे या माणुम्माणपमाणपडिपुण्णसुजातसव्वंगसुदरंगी ससिसोमागारकंतपियदंसणा सुरूवा करयलपरिमियतिवलियवलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्ण सोमवयणा सिंगारागारचारुवेसा जाव पडिरूवा वंझा अवियागरी जाणु कोप्परमाया यावि होत्था । ३४. तस्स णं धणस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सव्वंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था। ततेणं से धणे सत्थवाहे रायगिहे नयरे बहूणं नगर-निगम-सेट्ठि-सत्थवाहाणं अट्ठारसण्ह य सेणिप्पसेणीणं बहूसु कज्जेसु य कुटुंबेसु य मंतेसुय जाव चक्खुभूते यावि होत्था, नियगस्स वि य णं कुटुंबस्स बहूसु कज्जेसु य जाव चक्खुभूते यावि होत्था । ३५. तत्थ णं रायगिहे नगरे विजए नामं तक्करे होत्था पावचंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभच्छदाढिए असंपुडितउट्टे उद्ध्यपइण्णलंबतमुद्धए भमरराहुवण्णे निरणुक्कोसे निरणुतावे दारुणे पतिभए निस्संसतिए निरणुकंपे, अही व एगंतदिट्ठिए, खुरे व एगंतधाराए, गिद्धे
व आमिसतल्लिच्छे, अग्गिमिव सव्वभक्खी, जलमिव सव्वग्गाही, उक्कंचण-वंचण-माया-नियडि-कूड-कवडसाइसंपओगबहुले चिरनगरविणट्ठदुट्ठसीलायारचरित्ते 5 जूयप्पसंगी मज्जप्पसंगी भोजप्पसंगी मंसप्पसंगी दारुणे हिययदारए साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीवगतित्थभेयलहुहत्थसंपउत्ते, परस्स
दव्वहरणंमि निच्चं अणुबद्धे, तिव्ववेरे, रायगिहस्स नगरस्स बहूणि अतिगमणाणि य संवट्टणाणि य निवडणाणि य जूयखलयाणि य पाणागाराणि य वेसागाराणि य
तक्करट्ठाणाणि य तक्करघराणि य सिंघाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पपाणि यी MOR555555555555555555555 श्री आगमगुणमंजूषा - ६१२55555555555555555555355163
GO乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$