SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ FOR5555555555 (६) णायाधम्मकहाओ पढमो सुयक्खंधो ? - अन्झयणं उक्खिते पिट्ठको २०] 5 5555555FOTORY FATO तते णं समणे भगवं महावीरे रायगिहाओ नगराभो गुणसिलाओ चेतियाओ पडिनिक्खमति, पडिनिक्खमित्ता बहिया जणवयविहारं विहरति । २९. तते णे से मेहे ई अणगारे अन्नया कयाइ समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वदासी इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरित्तए। जहासुहं देवाणुप्पिया! मा पडिबन्धं । तते णं से मेहे अणगारे समणेणं भगवया अब्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति । मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं सम्मं कारणं फासेति पालेति सोभेति तीरेति किट्टेति, सम्मं काएण फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टित्ता पुणरवि समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता एवं वदासी इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबन्धं । जहा पढमाए अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्चसत्तरातिदियाए तच्चसत्तरातिदियाए अहोराइयाए एगराइयाए वि । तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टित्ता पुणरवि वंदति नमसति, वंदित्ता नमंसित्ता एवं वदासी इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे गुणरतणसंवच्छरं फतवोकम्मं उपसंपज्जित्ताणं विहरित्तए। अहासुहं देवाणुप्पिया ! मा पडिबंधं । तते णं से मेहे अणगारे पढमं मासं चउत्थं-चउत्थेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडएणं । दोच्चं मासं छ8-छटेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सुराभिमुहे आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं आवाउडएणं । तच्चं मासं अट्ठम-अट्ठमेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कडुए सूराभिमुहे आयावणभूमीए # आयावेमाणे, रत्तिं वीरासणेणं अवाउडएणं । चउत्थं मासं दसम-दसमेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडएणं । पंचमं मासं दुवालसम-दुवालसमेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडएणं । एवं एएणं अभिलावेणं छठे चोद्दसमं-चोइसमेणं, सत्तमे सोलसम-सोलसमेणं, अट्ठमे अट्ठारसमंअट्ठारसमेणं, नवमे वीसतिमं-वीसतिमेणं, दसमे -बावीसतिमंबावीसतिमेणं, एक्करसमे चउवीसतिमं चउवीसतिमेणं, बारसमे छव्वीसतिम-छव्वीसतिमेणं, तेरसमे अट्ठावीसतिम-अट्ठावीसतिमेणं, चोद्दसमे तीसतिमतीसतिमेणं, पंचदसमे बत्तीसतिम-बत्तीसतिमेणं, सोलसमे चउत्तीसतिमं-चउत्तीसतिमेणं, अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेण य अवाउडएण य । तए णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं कारणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ, अहासुत्तं अहाकप्पं जाव किट्टेत्ता समण भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता बहूहिं छठ्ठठ्ठम-दसम-दुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति ।३०. ततेणं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारेणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुक्के लुक्खे निम्मंसे किडिकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेणं गच्छति, जीवंजीवेणं चिट्ठति, भासं भासित्ता गिलाति, भासं भासमाणे गिलाति, भासं भासिस्सामि त्ति गिलाति, से जहानामए इंगालसगडिया इ वा कट्ठसगडिया इ वा पत्तसगडिया इ वा तिलंडासगडिया इ वा एरंडसगडिया इ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छइ, ससदं चिट्ठति, एवामेव मेहे अणगारे ससई गच्छइ, ससई चिट्ठइ, उवचिए म तवेणं, अवचिते मंस-सोणिएणं, हुयासणे इव भासरासिपरिच्छन्ने, तवेणं तयेणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति । ते णं काले णं ते ॐ णं समए णं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव ॐ गुणसिलए चेतिए तेणामेव उवागच्छति, उवागच्छित्ता अहापडिरुवं उग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । तते णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था एवं खलु अहं इमेणं ओरालेणं तहेव जाव भासं भासिस्सामि त्ति गिलामि, तं अत्थिता मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरक्कमे सद्धा धिती संवेगे। तंजाव तामे अत्थि उट्ठाणे कम्मे बले वीरिए Keross 555555555555 श्री आगमयमंन्या- R ananesthese twinmumtamman 听听听听听听乐乐明乐乐乐乐乐乐乐乐纸听乐明明明明明玩乐乐乐乐明明明明明明明明明乐乐 GO乐乐听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明听听听听听听听听听听23 onEducation International 20100 Miainelibrary.o
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy