SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ HORO655555555555555Hoपायाधम्मको पढमा सुक्क्मधार जावन उदिखते पिटको ( 55509888888SENDog Merror 明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C पक्खि-सिरीसिवेसु दिसो दिसिं विप्पलायमाणेसु तेहिं बहूहि हत्थीहि य सद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए- -तत्थ णं अन्ने बहवे सीहा य वग्घा य विगाय दीविया अच्छा तरच्छा परासरा सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविठ्ठा अग्गिभयविदुया एगयओ बिलधम्मेणं चिट्ठति । तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि, उवागच्छित्ता तेहिं बहूहिं सीहेहिं य जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि । तते णं तुम मेहा ! पाएणं गत्तं कंडुइस्सामीति कट्ट पाए अणुक्खित्ते, तंसि च णं अंतरंसि अन्नेहिं बलवंतेहिं सत्तेहिं पणोलिज्जमाणे पणोलिज्जमाणे ससए अणुपवितु। तते णं तुम मेहा ! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खिविस्सामि त्ति कट्ट तं ससय अणुपविट्ठ पाससि, पासित्ता पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से पाए अंतरा चेव संधारिए, णो चेवणं णिक्खित्ते । तए णं तुम मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते, माणुस्साउए निबद्धे । तते णं से वणदवे अड्डाइज्जाई राइंदियाई तं वणं झामेति, झामित्ता निट्ठिए उवरए उवसंते विज्झाए यावि होत्था । तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायं पासंति, पासित्ता अग्गिभंयविप्पमुक्का तण्हाए य छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति, पडिनिक्खमित्ता सव्वतो समंता विप्पसरित्था। तए णं ते बहवे हत्थी जाव छुहाए य परब्भाहया समाणा ततो मंडलातो पडिनिक्खमंति पडिनिक्खमित्ता दिसो दिसं विप्पसरित्था । तए णं तुम मेहा ! जुण्णे जराजज्जरियदेहे सिढिलवलितयपिणद्धगत्ते दुब्बले किलंते झुझिए पिवासिते अत्थामे अबले अपरक्कम्मे ठाणुक्कडे वेगेण विप्पसरिस्सामि त्ति कट्ठ पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहिं सन्निवइए । तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवक्कंतिए यावि विहरसि । तते णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाइं वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे णगरे सेणियस्स रण्णो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए। २८(१). तते णं तुम मेहा ! अणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालमावे जोव्वणगमणुप्पत्ते मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । तं जति ताव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसम्मत्तरयणलंभेणं से पाए पाणाणुकंपणयाए जाव अंतरा चेव संधारिते, नो चेवणं निक्खित्ते, किमंग पुण तुमे मेहा ! इयाणिं विपुलकुलसमुब्भवे णं निरुवहयसरीरपत्तलद्धपंचिदिए णं एवं उट्ठाणवलवीरियपुरिसगारपरक्कमसंजुत्ते णं मम अंतिए मुंडे भवित्ता अगारातो अणगारियं पव्वइए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतम४ सोच्चा णिसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सण्णिपुव्वे जातीसरणे समुप्पन्ने । एतम8 सम्म अभिसमेति । तते णं से मेहे अणगारे समणेणं भगवया महावीरेणं संभारियपुव्वजातीसरणे दुगुणाणियसंवेगे आणंदयंसुपुण्णमुहे हरिसवस० धाराहयकलंबकं पिव समूसवियरोमकूवे समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वदासी अज्जप्पभिती णं भंते ! मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं णिग्गंथाणं निसट्टे त्ति कट्ट पुणरवि समणं [भगवं महावीर वंदति नमसत्ति वंदित्ता नमंसित्ता एवं वदासी इच्छामिणं भंते ! इयाणिंदोच्चंपि सयमेव पव्वावियं, सयमेव मुंडावियं जाव सयमेव आयारगोयर० जायामायाउत्तियं धम्ममाइक्खियं । तए णं समणे भगवं महावीर मेहं कुमार सयमेव पवावेइ जाव जायामायाउत्तियं धम्ममाइक्खइ । एवं देवाणुप्पिया ! गंतव्वं, एवं चिट्ठियव्वं, एवं भुंजियव्वं, एवं भासियव्वं, एवं उट्ठाय उट्ठाय पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियव्वं । तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं पडिच्छति, पडिच्छित्ता तह चिढ़ति जाव संजमेणं संजमति । तते णं से मेहे अणगारे जाए इरियासमिए भासासमिए, अणगारवण्णओ भणियव्वो । तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए तहारूवाणं थेराणं अंतिए सामाइयमाझ्याई एक्कारस अंगाई अहिज्जति, अहिज्जित्ता बहूहिं छट्ठहमदसमदुवालसेहिं मासद्धमासखमणेहि अप्पाणं भावेमाणे विहरति । Meros55555555555555555555 श्री आगमगुणमंजूषा - ६०९5555555555555555555555555555IOR SO明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听2.0 www.jainelibrary.org ४३
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy