________________
५७७॥555555555555;
(६) णायाधम्मकहाओ पढमो सुयक्खधो १ - अज्झयण उक्खिते पिट्ठको. [१८]55555555555555UTORY
55557
לתר
田田田田$$$$$$$$$
LCW乐乐乐国乐乐听听听听听听乐乐乐华乐乐乐乐乐 乐乐明乐乐乐 乐乐历历明明明明明明明明明明明明明明明
अट्टवसट्टदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणुए कुच्छिसि गयकलभए जणिते । तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंसि तुम पयाया। तते णं तुम मेहा ! गब्भवासाओ विप्पमुक्के समाणे गयक लभए यावि होत्था, रत्तुप्पलरत्तसूमालए जासुमणाऽऽरत्तपालियत्तय-लक्खारस-सरस कुंकुम-संझब्भराग-वण्णे इ8 णियगस्स जूहवइणो गणियारकणेरुकोत्थहत्थी अणेगहत्थिसयसंपरिखुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि। ततेणं तं मेह। उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि । तते णं तुम मेहा ! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था तत्था णं तुम मेहा ! सत्तसझ्यस्स जूहस्स आहेवच्चं जाव अभिरमेत्था । तते णं तुम मेहा ! अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालपलित्तेसुवर्णतेसु धूमाउलासु दिसासु जाव मंडलवाए व्व परिब्भमंते भीते तत्थे जाव संजायभए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसिं विप्पलाइत्था । तते णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था कहिणं मन्ने मया अयमेयारूवे अग्गि संभमे अणुभूयपुव्वे । तएणं तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुप्पज्जित्था, तते णं तुमं मेहा ! एयमढें सम्मं अभिसमेसि एवं खलु मया अतीए दोच्चे भवग्गहणे इहेव जंबुद्दीवे दीवे भारहे वासे वेयङगिरिपायमूले जाव तत्थ णं मया अयमेयारूवे अग्गिसंभमे समणुभूए, तते णं तुमं मेहा ! तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था । तते णं तुमं मेहा ! सत्तुस्सेहे जाव सन्निजाईसरणे चउदंते मेरुप्पभे नाम हत्थी होत्था । तते णं तुज्झ मेहा ! अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिल्लंसि कुलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्ठा सएणं जूहेणं महतिमहालयं मंडलं घाइत्तए त्ति कट्ट एवं संपेहेसि, संपेहित्ता सुहंसुहेण विहरसि। तते णं तुम मेहा ! अन्नया कयाइ पढमपाउसंसि महावुट्ठिकार्यसि सन्निवइयंसि गंगाए महाणदीए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहिं य सत्तहिं य हत्थिसएहिं संपरिवुडे एणं महं जोयणकरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कटुं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं तिक्खुत्तो आहुणिय पाएण उट्ठवेसि, हत्थेणं गेण्हसि, एगंते एडेसि, एडित्ता तते णं तुम मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरी पायमूले गिरीसु य जाव विहरसि । तते णं तुम मेहा ! अन्नया कयाति मज्झिमए वरिसारत्तंसि महावुट्ठिकार्यसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि, उवागच्छिता दोच्चं पि मंडलं घाएसि, एवं चरिमवरिसारतंसि महाकुट्टिकायंसि संनिवयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि । उवागच्छिताभ तच्चं पि मंडलघायं करेसि, जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि । अह मेहा ! तुमं गइंदभावंमि वट्टमाणो कमेणं नलिणिवणविहवणकरे हेमंते कुं दलोद्धउद्धततुसारपउरंमि अतिक्कं ते,. अहिणवगिम्हसमयंसि पत्ते, वियट्टमाणो वणे सु वणकरेणुविविहदिण्णकयपसवघाओ तुम उउयकुसुमकयचामरकण्णपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो, काले दिणयरकरपयंडे परिसोसियतरुवरसिहरभीमतरदंसणिज्ने भिंगाररवंतभेरवरवे णाणाविहपत्तकट्ठतणकयवरुद्भुतपइमारुयाइद्धनहयलदुमगणे वाउलिदारुणतरे तण्हावसदोसदूसियभमंतविविहसावयसमाउले भीमदरिसणिज्जे वटुंते दारुणंमि गिम्हे, मारुतवसपसरपसरियवियंभिएणं अब्भहिंभीममेववप्पग्गारेणं मूहधारपडियसित्त उद्धायमाण धगधगेंत संदुद्धएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं वणदवेणं जालालोवियनिरुद्धधूमंधकारभीओ
आयवालोयमहंततुंबइयवुन्नकण्णो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहो व्व वायणोल्लियमहल्लरूवो जेण कओ ते पुरा क दवग्गिभयभीयहियएणं अवगयतणप्यएसरुक्खो रुक्खोंद्देसो दवग्गिसंताणकारणट्ठा तेहिं बहूहिं हत्थिहिं य सद्धिं- -जेणेव मंडले तेणेव पहारेत्थ गमणाए। एक्को ताव म १ एस गमो । तते णं तुमं मेहा ! अन्नया कयाइ कमेणं पंचसु उऊसु समतिकंतेसु, गिम्हकालसमयंसि जेठ्ठामूलमासे पायवघंससमुट्ठिएणं जाव संवट्टिएसु मिय-पसुReci55555555555555555 श्री आगमगुणमंजूषा ६०८ ]5FFFFFFF 959555 955555 95FFFFFFFF FOroid
$$$$$$$$$$$$
$$明明明明明明明听听听听听听听C