SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ 6395555555555555555 (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ . अज्झयणं उक्खिते पिढेको . [१७] 5555555555xoy FOR9555555555555555555555555555555555555555555ONOR आवसित्तए त्ति कट्ट एवं संपेहेसि, संपेहित्ता अट्टदुहट्टवसट्टमाणसे जाव रयणिं खवेसि, खवित्ता जेणामेव अहं तेणामेव हव्वमागए। से गूणं मेहा ! एस अत्थे समत्थे ? हंता, अत्थे समत्थे । एवं खलु मेहा ! तुम इओ तच्चे अईए भवग्गहणे वेयड्डगिरिपायमले वणयरएहिं णिव्वत्तियणामधेज्जे सेते है संखउलविमलणिम्मलदहिघणगोखीरफेणरयणियरप्पगासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिहिते सोमसंमिए सुरुवे पुरओ उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी अलंबलंबोयराहरकरे धणुपट्ठागितिविसिट्ठपुढे अल्लीणपमाणजुत्तवट्टियपीवरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुन्नसुचारुकुम्मचलणे पंडुरसुविसुद्धणिद्धणिरुवयविंसतिणहे छदंते सुमेरुप्पभे नाम हत्थिराया होत्था। तत्थ णं तुम मेहा ! बहूहि हत्थीहि य हत्थिणियाहि य लोट्टएहि य लोट्टियाहि य कलभएहि य कलभियाहि य सद्धिं संपरिवुडे हत्थिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवती वंदपरिवड्डए अन्नेसि च बहूणं एकल्लाणं हत्थिकलभाणं आहेवच्चं जाव विहरसि । तते णं तुम मेहा ! णिच्चप्पमत्ते, सई पललिए, कंदप्परती, मोहणसीले, अवितण्हे, कामभोगतिसिए, बहूहि हत्थीहिं य जाव संपरिवुडे, वेयडगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएसु य मड्डासु य पल्ललेसु य चिल्ललेसु य कडगेसु य कडगपल्ललेसु य तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य पब्भारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदिकच्छेसु य जूहेसु य संगमेसु य वावीसु य पुक्खरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिन्नवियारे बहुविहतरुपल्लवपउरपाणियतणे निब्भए निरुब्विग्गे सुहंसुहेणं विहरसि । तते णं तुम मेहा ! अन्नया कयाइ पाउस-वरिसारत्त-सरय-हेमंत-वसंतेसु कमेण पंचसु उदूसु समतिक्तेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवधंससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महाभयकरेणं हुयवहेणं वणदवजालसंपलित्तेसु वणंतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएसु छिन्नजाले सु आवयमाणे सु पोल्लरुक्खेसु अंतो अंतो झियायमाणेसु मयकु हितविणि(ण?)ट्ठकिमियकद्दमनदीवियरगज्झीणपाणियंतेसु वणंतेसु भिगारकदीणकं दियरवेसु खरफरुसअणिट्ठरिट्ठवाहितविदुमग्गेसु दुमग्गेसु तण्हावसमुक्कपक्खपायडियजिब्भतालुयअसंपुडि ततुंडपक्खिसंघेसु ससंतेसु गिम्हुम्हउण्हवाय खरफरुसचंड मारुयसुक्क तणपत्तक यवर वाउलिभमंतदित्तसंभंतसावयाउलमि गतण्हाबद्ध चिंधपट्टेसु गिरिवरेसु संवट्टइएसु तत्थमियपसयसरीसिवेसु अवदालियवयणविवरणिल्लालियग्गजीहे महंततुंबइयपुन्नकन्ने संकुचियथोर पीवरकरे ऊसियलंगूले, पेणाइयविसरडियसद्देणं फोडयंतेव अंबरतलं पायदद्दरएणं कंपयंतेव मेइणितलं, विणिम्मुयमाणे य सीयरं, सव्वतो समंता वल्लिवियाणाई छिंदमाणे रुक्खसहस्सातिं तत्थ सुबहूणि णोल्लयंते, विणट्ठरढे वणरवरिद, वायाइद्धे व्व पोए, मंडलवाए व्व परिब्भमंते, अभिक्खणं है अभिक्खणं लिंडणियरं पमुंचमाणे पमुंचमाणे बहूहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था । तत्थ णं तुम मेहा ! जुन्ने जराजज्जरियदेहे आतुरे झंझिए पिवासिए दुब्बले किलंते नट्ठसुतीए मूढदिसाए सयातो जूहातो विप्पहीणे वणदवजालापरद्धे उण्हेण य तण्हाए य छुहाए य परब्भाहए समाणे भीते तत्थे तसिए उव्विग्गे संजातभए सव्वतो समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइण्णे । तत्थं णं तुम मेहा ! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने। तत्थ णं तुम मेहा ! पाणियं पाइस्सामि त्ति कट्ट हत्थं पसारेसि, से विय ते हत्थे उदगं न पावति, तते णं तुम मेहा ! पुणरवि कायं पच्चुद्धरिस्सामीति कट्ट बलियतरायं पंकसि खुत्ते। ततेणं तुम मेहा ! अन्नया कदाइ एगे चिरनिज्जूढए गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहि विप्परद्धे समाणे तं चेव महद्दहं पाणीयपाए समोयरति । तते णं कलभए तुम पासति, पासित्ता तं पुव्ववेरं सुमरति, सुमरित्ता आसुरुत्ते सटे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छति, उवागच्छित्ता तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्ठतो उट्ठभति, उट्ठभित्ता पुव्ववेरं निज्जाएति, निज्जाइत्ता हट्ठतुढे पाणियं पियति, पिइत्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भवित्था उज्जला विउला कक्खडा जाव दुरहियासा। पित्तज्जरपरिगयसरीरे दाहवक्कंतिए यावि विहरित्था । तए णं तुमं मेहा ! तं उज्जलं जाव दूरहियासं सत्तराइंदियं वेयणं वेदेसि, सवीसं वाससतं परमाउं पालइत्ता 5555555555555555555555 श्री आगमगुणमंजूषा ६००555555555555555555FOOK 55岁历牙牙55555555。 K
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy