SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ XGR95555555555555H (६) णायाधम्मकहाओ पढमो सुयक्खंधो १ - अन्झयणं उक्खिते पिढेंको.१४] 5555555 E oo MOTIO455 乐乐乐听听听听听听听听听听听听乐乐明 听听听听听听听听听听听国乐$$$$$$$$$$$$$$3C कलसाणं], भोमेज्जाणं कलसाणं], सव्वोदएहिं, सव्वमट्टियाहिं, सव्वपुप्फेहिं, सव्वगंधेहि, सव्वमल्लेहिं, सव्वो सहिसिद्धत्यएहिंय, सव्विड्डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ राया-भिसेएणं अभिसिंचति, अभिसिंचित्ता करयल जाव कट्टएवं वदासी जय जय णंदा ! जय जय भद्दा ! जय जय णंदा! 5 भदंते, अजियं जिणाहि, जियं पालयाहि, जियमज्झे वसाहि, अजियं जिणाहि सत्तुपक्खं, जियं च पालेहि मित्तपक्खं, जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव सन्निवेसाणं आहेवच्चं जाव विहराहि त्ति कट्ट 'जय जय' सद्दे पउंजंति । तते णं से मेहे राया जाते महता जाव विहरति । तते णं तस्स मेहस्स रण्णो अम्मापितरो एवं वदासी भण जाया ! किं दलयामो, किं पयच्छामो, किं वा ते हियइच्छिए सामत्थे ? तते णं से मेहे कुमारे अम्मापितरो एवं वदासी इच्छामिणं अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहगं च आणियं कासवगं च सद्दावितं, तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति, सद्दावेता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया! सिरिघरातो तिन्नि सयसहस्सातिंगहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पंडिग्गहगं च उवणेह, सयसहस्सेणं कासवयं सद्दावेह । तते णं ते कोडुबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा सिरिघराओ तिण्णि सयसहस्सतिंगहाय कुत्तियावणातो दोहिं सयसहस्सेहि रयहरणं पडिग्गहगं च उवणेति, सयसहस्सेणं कासवयं च सद्दावेति। ततेणं से कासवए तेहिं कोडुंबियपुरिसेहिं सद्दाविए समाणे हट्ठ जाव हयहियएण्हाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसातिं वत्थाई पवरपरिहिए अप्पमहग्याभरणा- लंकितसरीरे जेणेव सेणिए राया तेणेव उवागच्छति, उवागच्छित्ता सेणियं [रायं ] करयल० अजलिं कट्ट एवं वयासी संदिसह णं देवाणुप्पिया ! जं मए करणिज्ज । तते णं से सेणिए राया कासवयं एवं वदासी गच्छाहिणं तुमं देवाणुप्पिया! सुरभिणा गंधोदएणं णिक्के हत्थ-पाए पक्खालेहि, सेयाए चउप्फलाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाओग्गे अग्गकेसे कप्पेहि। तते णं से कासवए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठ जाव हियए जाव पडिसुणेति, पडिसुणित्ता सुरभिणा गंधोदएणं हत्थ-पाए पक्खालेति, पक्खालित्ता सुद्धवत्थेणं मुहं बंधति, बंधित्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाओग्गे अग्गकेसे कप्पति। तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडगसाडएणं अग्गकेसे पडिच्छति, पडिच्छित्ता सुरमिणा गंधोदएणं पक्खालेति, पक्खालित्ता सरसेणं गोसीसचंदणेणं चच्चाओ दलयति, दलयित्ता सेयाए पोत्तीए बंधति, बंधित्तारयणसमुग्गयंसि पक्खिवति, पक्खिवित्ता मंजूसाए पक्खिवति, पक्खिवित्ता हार-वारिधार-सिंदुवार-छिन्नमुत्तावलिप्पगासाइं अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जण्णेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइ त्ति कट्ट उस्सीसामूले ठवेति । तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयावेति, रयावित्ता मेहं कुमारं दोच्वं पितच्वं पि सेयापीयएहिं कलसेहिं पहावेति, पहावित्ता पम्हलसूमालाए गंधकासाइयाए, गायाति लूहेति, लूहित्ता सरसेणं गोसीसचंदणेणं गायातिं अणुलिंपंति, अणुलिपित्ता नासानीसासवायवोज्झं जाव हंसलक्खणं पडगसाडगं नियंसेति, २ हारंपिणद्धति, २ अद्धहारंपिणद्धति, २ एगावलिं २ मुत्तावलिं २ कणगावलिं २ रयणावलिं २ पालंबं २ पायपलंबं पकडगाइं २ तुडियाइं २ केऊराति २ अंगयाति २ दसमुद्दियाणंतगं २ कडिसुत्तयं २ कुंडलातिं [२] चूडामणिं २ रयणुक्कडं मउडं पिणद्धंति, पिणद्धित्ता दिव्वं सुमणदामं पिणद्धंति, पिणद्भित्ता दद्दरमलयसुगंधिए गंधे पिणद्धति । तते णं तं मेहं कुमारं गंथिम-वेढिम-पूरिमसंजोतिमेणं चउविहेणं मल्लेणं कप्परुक्खगं पिव अलंकितविभूसियं करेंति । तते णं से सेणिए राया कोडुपियपुरिसे सद्दावेति, सद्दावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पया ! अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं ईहामिग-उसभ-तुरय-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलयपउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभं कंतं दरिसणिज्जं निउणोवियमिसि-मिसिंतमणिरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामं विज्जाहरजलजंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमीणं भिब्भिसमीणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्घं तुरितं चवलं वेतियं पुरिससहस्सवाहिणिं सीयं उवट्ठवेह । तते णं ते कोडुंबियपुरिसा हट्ठतुट्ठा जाव उवट्ठवेति । तते णं से मेहे कुमारे सीयं दुरुहति, दुरुहित्ता सीहासणवरगते mero 55555555555555555 श्री आगमगुणमंजूषा - ६०४5555555555555555555555555OOK Q$乐听$$$明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听明明TO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy