SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ U FORO$$$$$$$$$$$$$ (६) णायाधम्मकहाओ पढमो सयक्खंधो १ - अज्झयणं उक्विते पिट्ठको। [१३] 99999999 R NOY 2 %%%%%%%%%%%%% %%%%%%%%%%%%%%% पच्छा भुत्तभोगे समणस्स जाव पव्वइस्ससि । तते णं से मेहे कुमारे अम्मापियरो एवं वदासी तहेव णं अम्मताओ ! जन्नं तुब्भे ममं एवं वदह इमाओ ते जाया ! सरिसियाओ जाव समणस्स पव्वइस्ससि । एवं खलु अम्मताओ ! माणुस्सगा कामभोगा असुई असासता वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा दुरूयमुत्तपुरीसपूयबहुपडिपुण्णा उच्चार-पासवण-खेल-सिंघाणग-वंत-पित्त-सुक्क - सोणितसंभवा अधुवा अणितिया असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मताओ! जाणति 'के पुव्वं गमणाए, के पच्छा गमणाए ?' तं इच्छामि णं अम्मयाओ! जाव पव्वतित्तए । तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी-इमे ते जाया ! अज्जयपज्जयपिउपज्जयागए सुबहु हिरणे य सुवण्णे य कंसे य दूसे य मणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं, पगामं भोत्तुं, पगामं परिभाएउं, तं अणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसक्कारसमुदयं, तओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससि । तते णं से मेहे कुमारे अम्मापियरो एवं वदासी तहेव णं अम्मयाओ ! जण्णं वदह 'इमे ते जाया ! अज्जगपज्जगपिउ जाव ततो पच्छा अणुभूयकल्लाणे पव्वइस्ससि' । एवं खलु अम्मयाओ ! हिरणे य सुवण्णे य जाव सावतेज्जे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए, अग्गिसामन्ने जाव मच्चुसामन्ने, सडणपडणविद्धंसणधम्मे, पच्छा पुरं च णं अवस्सविप्पजहणिज्ज, से के णं जाणइ अम्मयाओ ! के जाव गमणाए ? तं इच्छामि णं जाव पव्वतित्तए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएंति मेहं कुमारं बहूहिं विसयाणुलोमाहि आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विण वित्तए वा ताहे विसयपडिकूलाहिं ! संजमभय उव्वेय कारियाहिं पण्णवणाहिं पण्णवेमाणा एवं वदासी - एस णं जाया निग्गंथे +पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्ण णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे, अही व एगंतदिट्ठिए, खुरो इव एगंतधाराए लोहमया इव जवा चावेयव्वा वालुयाकवलो इव निरस्साए गंगा इव महानदी पडिसोयगमणाए, महासमुद्दो इव भुयाहिंदुत्तरे, तिक्खं कमियव्वं, गरुयं लबेयव्वं, असिधारावयं चरियव्वं, णो य खलु कप्पति जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठविए वा रइयए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं चणं जाया ! सुहसमुचिए, णो चेवणं दुहसमुचिए, णालं सीयं णालं उण्हणालं खुह, णालं पिवासं णालं वातिय-पित्तिय-सिभिय-सन्निवाइय विविहे रोगायंके उच्चावए गामकंटए, बावीसं परीसहोवसग्गे उदिण्णे सम्म अहियासित्तए । भुंजाहि ताव जाया ! माणुस्सए कामभोगे, ततो पच्छा भुत्तभोगी समणस्स जाव पव्वतिस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी तहेव णं तं अम्मतातो ! जण्णं तुब्भे ममं एवं वदह 'एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे' पुणरवि तं चेव जाव 'तओ पच्छा भुत्तभोगी समणस्स जाव पव्वतिस्ससि । एवं खलु अम्मयाओ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं, दुरणुचरे पागयजणस्स, णो चेवणं धीरस्स, निच्छियववसियस्स एत्थ किं दुक्करं करणयाए?, तं इच्छामिणं अम्मताओ ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ० पव्वइत्तए । २४. तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाएतिं बहूहि विसयाणुलोमाहिं य विसयपडिकूलाहिं य आघवणाहिं य पण्णवणाहिं य सण्णवणाहिं य विण्णवणाहिं य आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामकाइं चेव मेहं कुमारं एवं वदासी इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए। तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति । तते णं से सेणिए राया कोटुंबियपुरिसे सद्दावेति, कोटुंबियपुरिसे सद्दावित्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह । तते णं ते * कोडुंबियपुरिसा जाव ते वि तहेव उवट्ठवेति । तते णं से सेणिए राया बहूहिं गणणायग-दंडणायगेहि य जाव संपरिवुडे मेहं कुमारं अट्ठसएणं सोवण्णियाणं कलसाणं, र एवं रुप्पमयाणं कलसाणं, मणिमयाणं कलसाणं, सुवन्नरुप्पमणिमयाणं [कलसाणं], सुवन्नमणिमयाणं [कलसाणं], रुप्पमणिमयाणं [कलसाणं], सुवन्नरुप्पमणिमयाणं Tex5555555555555555555555 श्री आगमगुणमजूषा - ६०३5555555555555555555555555ORO 乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明听听听听听听C $$$$听听听听听听听听听C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy